Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 119.1 yadāśrauṣaṃ mādhavaṃ vāsudevaṃ sarvātmanā pāṇḍavārthe niviṣṭam /
MBh, 1, 1, 122.1 yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām /
MBh, 1, 1, 137.2 punar yuktvā vāsudevaṃ prayātaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 136.3 duryodhano 'rjunaścaiva vāsudevam upasthitau //
MBh, 1, 198, 10.1 dadarśa pāṇḍavāṃstatra vāsudevaṃ ca bhārata /
MBh, 1, 198, 13.3 saṃkarṣaṇaṃ vāsudevaṃ praṇamya vidurastataḥ /
MBh, 1, 212, 25.1 tato 'bravīt kāmapālo vāsudevaṃ paraṃtapam /
MBh, 1, 213, 20.7 aṅke niveśya muditā vāsudevaṃ praśasya tu /
MBh, 1, 215, 1.2 so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam /
MBh, 1, 215, 11.139 arjunaṃ vāsudevaṃ ca yau tau loko 'bhimanyate /
MBh, 2, 22, 40.2 sahadevo nṛṇāṃ devaṃ vāsudevam upasthitaḥ //
MBh, 2, 27, 20.1 tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam /
MBh, 2, 28, 42.1 prītipūrvaṃ mahābāhur vāsudevam avekṣya ca /
MBh, 2, 33, 32.2 apākṣipad vāsudevaṃ cedirājo mahābalaḥ //
MBh, 2, 42, 1.3 yuyutsur vāsudevena vāsudevam uvāca ha //
MBh, 2, 42, 56.2 bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam //
MBh, 3, 13, 4.1 vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ /
MBh, 3, 13, 120.2 ity ukte 'bhimukhā vīrā vāsudevam upasthitāḥ /
MBh, 3, 48, 37.2 puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ //
MBh, 3, 142, 20.2 anujātaḥ sa vīryeṇa vāsudevaṃ ca śatruhā //
MBh, 3, 223, 8.2 kācit sapatnī tava vāsudevaṃ pratyādiśet tena bhaved virāgaḥ //
MBh, 4, 67, 23.2 anvayur vṛṣṇiśārdūlaṃ vāsudevaṃ mahādyutim //
MBh, 5, 7, 26.2 iti me niścitā buddhir vāsudevam avekṣya ha //
MBh, 5, 22, 28.1 yastaṃ pratīpastarasā pratyudīyād āśaṃsamāno dvairathe vāsudevam /
MBh, 5, 25, 2.3 āmantraye vāsudevaṃ ca śauriṃ yuyudhānaṃ cekitānaṃ virāṭam //
MBh, 5, 25, 13.2 so 'haṃ prasādya praṇato vāsudevaṃ pāñcālānām adhipaṃ caiva vṛddham //
MBh, 5, 47, 63.1 vavre cāhaṃ vajrahastānmahendrād asmin yuddhe vāsudevaṃ sahāyam /
MBh, 5, 47, 65.2 tejasvinaṃ kṛṣṇam atyantaśūraṃ yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 47, 67.2 hared devānām amṛtaṃ prasahya yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 60, 25.2 sātyakiṃ vāsudevaṃ ca śrotāsi vijitānmayā //
MBh, 5, 64, 11.2 provācedaṃ vāsudevaṃ samīkṣya pārtho dhīmāṃl lohitāntāyatākṣaḥ //
MBh, 5, 69, 1.2 cakṣuṣmatāṃ vai spṛhayāmi saṃjaya drakṣyanti ye vāsudevaṃ samīpe /
MBh, 5, 125, 1.3 pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam //
MBh, 5, 136, 5.3 sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhiraḥ //
MBh, 5, 154, 6.3 sarvān bhrātṝn samānīya vāsudevaṃ ca sātvatam /
MBh, 5, 154, 23.2 vāsudevam abhiprekṣya rauhiṇeyo 'bhyabhāṣata //
MBh, 5, 155, 24.1 vāsudevam abhiprekṣya dharmarājaṃ ca pāṇḍavam /
MBh, 5, 158, 25.1 jānāmi te vāsudevaṃ sahāyaṃ jānāmi te gāṇḍivaṃ tālamātram /
MBh, 5, 169, 12.1 pārthaṃ ca vāsudevaṃ ca cakragāṇḍīvadhāriṇau /
MBh, 5, 169, 15.1 arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ /
MBh, 5, 195, 8.2 vāsudevam avekṣyedaṃ vacanaṃ pratyabhāṣata //
MBh, 6, 48, 49.2 vāsudevaṃ tribhir bāṇair ājaghāna stanāntare //
MBh, 6, 55, 46.1 evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ /
MBh, 6, 62, 20.2 avamanyed vāsudevaṃ tam āhustāmasaṃ janāḥ //
MBh, 6, 62, 26.2 vāsudevaṃ kathayatāṃ samavāye purātanam //
MBh, 6, 62, 28.2 vāsudevaṃ mahātmānaṃ lokānām īśvareśvaram //
MBh, 6, 69, 6.2 vāsudevaṃ ca saptatyā vivyādha parameṣubhiḥ //
MBh, 6, 80, 42.3 vāsudevam uvācedaṃ kaunteyaḥ śvetavāhanaḥ //
MBh, 6, 91, 4.1 bhavantaṃ samupāśritya vāsudevaṃ yathā paraiḥ /
MBh, 6, 92, 2.1 abravīt samare rājan vāsudevam idaṃ vacaḥ /
MBh, 6, 100, 2.2 vāsudevaṃ ca saptatyā pārthaṃ ca navabhiḥ punaḥ //
MBh, 6, 103, 12.2 vāsudevaṃ samudvīkṣya vākyam etad uvāca ha //
MBh, 6, 106, 30.2 vāsudevaṃ ca viṃśatyā tāḍayāmāsa saṃyuge //
MBh, 6, 110, 28.1 tribhiḥ śarair mahārāja vāsudevaṃ ca pañcabhiḥ /
MBh, 7, 10, 32.1 yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ /
MBh, 7, 18, 1.3 vāsudevaṃ mahātmānam arjunaḥ samabhāṣata //
MBh, 7, 66, 24.1 droṇastu pañcabhir bāṇair vāsudevam atāḍayat /
MBh, 7, 67, 13.2 vāsudevaṃ ca saptatyā bāhvor urasi cāśugaiḥ //
MBh, 7, 67, 20.1 bhojastu prahasan pārthaṃ vāsudevaṃ ca mādhavam /
MBh, 7, 67, 62.1 vāsudevaṃ tribhir viddhvā punaḥ pārthaṃ ca pañcabhiḥ /
MBh, 7, 68, 17.2 vāsudevaṃ ca vārṣṇeyaṃ śaravarṣaiḥ samantataḥ //
MBh, 7, 68, 63.2 arjunaṃ vāsudevaṃ ca punaḥ punar atāḍayat //
MBh, 7, 77, 29.1 dṛṣṭvā tu pārthaṃ saṃrabdhaṃ vāsudevaṃ ca māriṣa /
MBh, 7, 78, 2.1 vāsudevaṃ ca daśabhiḥ pratyavidhyat stanāntare /
MBh, 7, 79, 22.1 tato drauṇistrisaptatyā vāsudevam atāḍayat /
MBh, 7, 79, 27.2 vāsudevaṃ ca saptatyā punaḥ pārthaṃ ca pañcabhiḥ //
MBh, 7, 117, 50.1 athābravīddhṛṣṭamanā vāsudevaṃ dhanaṃjayaḥ /
MBh, 7, 117, 60.2 vāsudevaṃ mahābāhur arjunaḥ pratyabhāṣata //
MBh, 7, 120, 2.3 vāsudevaṃ mahābāhur arjunaḥ samacūcudat //
MBh, 7, 120, 47.1 sa viddhvā daśabhiḥ pārthaṃ vāsudevaṃ ca saptabhiḥ /
MBh, 7, 120, 78.2 śāradvatastu viṃśatyā vāsudevaṃ samārpayat /
MBh, 7, 124, 2.2 abravīd vāsudevaṃ ca pāṇḍavaṃ ca dhanaṃjayam //
MBh, 7, 146, 33.1 tam ulūkastathā viddhvā vāsudevam atāḍayat /
MBh, 7, 155, 5.1 prahṛṣṭamanasaṃ jñātvā vāsudevaṃ mahābalam /
MBh, 7, 171, 61.1 tato 'rjunaṃ ṣaḍbhir athājaghāna drauṇāyanir daśabhir vāsudevam /
MBh, 8, 12, 28.2 tribhiḥ śarair vāsudevaṃ sahasreṇa ca pāṇḍavam //
MBh, 8, 40, 79.1 arjuno jayatāṃ śreṣṭho vāsudevam athābravīt /
MBh, 8, 42, 56.1 evaṃ kṛtvābravīt pārtho vāsudevaṃ dhanaṃjayaḥ /
MBh, 8, 45, 3.2 arjunaṃ vāsudevaṃ ca chādayāmāsa patribhiḥ //
MBh, 8, 45, 8.2 vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje //
MBh, 8, 45, 44.2 arjunaṃ vāsudevaṃ ca vyākrośanta muhur muhuḥ /
MBh, 8, 45, 45.1 athābravīd vāsudevaṃ kuntīputro dhanaṃjayaḥ /
MBh, 8, 47, 6.1 avidhyan māṃ pañcabhir droṇaputraḥ śitaiḥ śaraiḥ pañcabhir vāsudevam /
MBh, 8, 51, 64.2 vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe //
MBh, 8, 57, 2.2 vāsudevam idaṃ vākyam abravīt puruṣarṣabha //
MBh, 8, 57, 32.2 vāsudevaṃ ca vārṣṇeyaṃ prīyamāṇaṃ kirīṭinā //
MBh, 8, 65, 33.2 ṣaṣṭyā nārācair vāsudevaṃ bibheda tadantaraṃ somakāḥ prādravanta //
MBh, 9, 2, 59.2 arjunaṃ vāsudevaṃ ca ko vā pratyudyayau rathī //
MBh, 9, 13, 25.2 vāsudevaṃ ca daśabhir drauṇir vivyādha bhārata //
MBh, 9, 26, 35.2 arjunaṃ vāsudevaṃ ca śaravarṣair avākiran //
MBh, 9, 30, 2.3 vāsudevam idaṃ vākyam abravīt kurunandanaḥ //
MBh, 9, 57, 1.3 athābravīd arjunastu vāsudevaṃ yaśasvinam //
MBh, 9, 60, 26.2 duryodhano vāsudevaṃ vāgbhir ugrābhir ārdayat //
MBh, 9, 62, 1.3 gāndhāryāḥ preṣayāmāsa vāsudevaṃ paraṃtapam //
MBh, 9, 62, 14.2 vāsudevam idaṃ vākyaṃ dharmarājo 'bhyabhāṣata //
MBh, 11, 16, 10.1 vāsudevaṃ puraskṛtya hatabandhuṃ ca pārthivam /
MBh, 12, 45, 3.3 vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ //
MBh, 12, 45, 12.2 vāsudevaṃ mahātmānam abhyagacchat kṛtāñjaliḥ //
MBh, 12, 47, 9.2 bhīṣmaḥ paramadharmātmā vāsudevam athāstuvat //
MBh, 12, 53, 3.2 astuvan viśvakarmāṇaṃ vāsudevaṃ prajāpatim //
MBh, 12, 326, 31.2 ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam /
MBh, 12, 332, 17.3 sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ //
MBh, 12, 332, 18.2 ekāntabhāvopagatā vāsudevaṃ viśanti te //
MBh, 13, 143, 37.1 viśvāvāsaṃ nirguṇaṃ vāsudevaṃ saṃkarṣaṇaṃ jīvabhūtaṃ vadanti /
MBh, 13, 153, 36.3 vāsudevaṃ mahābāhum abhyabhāṣata kauravaḥ //
MBh, 14, 51, 5.1 rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ /
MBh, 14, 65, 12.2 krośantīm abhidhāveti vāsudevaṃ punaḥ punaḥ //
MBh, 14, 70, 18.2 vāsudevam athāmantrya vāgmī vacanam abravīt //
MBh, 15, 23, 18.1 sāhaṃ nātmaphalārthaṃ vai vāsudevam acūcudam /
MBh, 16, 1, 8.1 vimuktaṃ vāsudevaṃ ca śrutvā rāmaṃ ca pāṇḍavaḥ /
MBh, 18, 5, 21.3 tāś cāpyapsaraso bhūtvā vāsudevam upāgaman //
Rāmāyaṇa
Rām, Bā, 39, 24.1 dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam /
Agnipurāṇa
AgniPur, 1, 1.2 brahmāṇaṃ vahnimindrādīn vāsudevaṃ namāmyaham //
AgniPur, 10, 33.1 vāsudevaṃ svamātmānam aśvamedhair athāyajat /
AgniPur, 15, 14.2 dṛṣṭvā duryodhanādīṃś ca vāsudevaṃ ca harṣitaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 45.2 na śekurbādhituṃ viṣṇuṃ vāsudevaṃ yathā tathā //
KūPur, 1, 15, 57.2 mene sarvātmakaṃ devaṃ vāsudevaṃ sanātanam //
KūPur, 1, 15, 134.2 jagāma śaraṇaṃ devaṃ vāsudevamajaṃ vibhum //
KūPur, 1, 16, 16.2 vāsudevamanādyantamānandaṃ vyoma kevalam //
KūPur, 1, 19, 17.2 ārādhayanmahāyogaṃ vāsudevaṃ sanātanam //
KūPur, 1, 24, 23.1 samīkṣya vāsudevaṃ taṃ śārṅgaśaṅkhāsidhāriṇam /
KūPur, 1, 47, 44.2 dhyāyanti tat paraṃ vyoma vāsudevaṃ paraṃ padam //
KūPur, 2, 1, 51.2 savāsudevamāsīnaṃ tamīśaṃ dadṛśuḥ kila //
KūPur, 2, 11, 119.1 evamuktvā samāliṅgya vāsudevaṃ pinākadhṛk /
KūPur, 2, 44, 49.2 anādinidhanaṃ devaṃ vāsudevaṃ sanātanam //
Liṅgapurāṇa
LiPur, 2, 3, 58.1 tacchṛṇuṣva muniśreṣṭha vāsudevaṃ namasya tu /
LiPur, 2, 5, 119.2 vāsudevaṃ prati tadā jagmaturbhavanaṃ hareḥ //
LiPur, 2, 5, 124.2 evamukto muniḥ prāha vāsudevaṃ sa nāradaḥ //
LiPur, 2, 6, 43.1 anabhyarcya mahādevaṃ vāsudevamathāpi vā /
Matsyapurāṇa
MPur, 45, 18.1 tataste yādavāḥ sarve vāsudevamathābruvan /
MPur, 103, 4.2 vāsudevaṃ samāśritya pañca śeṣāstu pāṇḍavāḥ //
MPur, 161, 29.2 devadevaṃ yajñamayaṃ vāsudevaṃ sanātanam //
Viṣṇupurāṇa
ViPur, 1, 4, 18.2 vāsudevam anārādhya ko mokṣaṃ samavāpsyati //
ViPur, 2, 12, 47.2 jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tatkuryād viśati hi yena vāsudevam //
ViPur, 3, 17, 34.2 tamanidhanamaśeṣabījabhūtaṃ prabhumamalaṃ praṇatāḥ sma vāsudevam //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 5, 23, 17.1 sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 60.1 vāsudevaṃ mahātmānaṃ puṇḍarīkākṣaṃ acyutam /
ViSmṛ, 49, 1.1 mārgaśīrṣaśuklaikādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrīvāsudevam arcayet //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 97, 10.1 tatrāpyasamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 39.2 tadvanna riktamatayo yatayo 'pi ruddhasrotogaṇāstamaraṇaṃ bhaja vāsudevam //
BhāgPur, 4, 24, 28.2 bhagavantaṃ vāsudevaṃ prapannaḥ sa priyo hi me //
Garuḍapurāṇa
GarPur, 1, 32, 13.1 vāsudevaṃ jagannāthaṃ pītakauśeyavāsasam /
GarPur, 1, 32, 20.3 ātmānaṃ vāsudevaṃ ca dhyātvā caiva pareśvaram //
GarPur, 1, 32, 25.1 karṇikāyāṃ vāsudevaṃ pūjayetparameśvaram /
GarPur, 1, 32, 30.1 daṃ stotraṃ japetpaścādvāsudevamanusmaran /
GarPur, 1, 131, 11.1 vāsudevaṃ hṛṣīkeśaṃ mādhavaṃ madhusūdanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 30.2 tataḥ saṃkarṣaṇaṃ devaṃ vāsudevaṃ parāt param //
KAM, 1, 31.2 vāsudevaṃ praviṣṭānāṃ punar āvartanaṃ kutaḥ //
KAM, 1, 33.3 vāsudevam anārādhya ko mokṣaṃ gantum icchati //
KAM, 1, 40.2 na bādhyate naro nityaṃ vāsudevam anusmaran //
KAM, 1, 51.1 he citta cintayasveha vāsudevam aharniśam /
KAM, 1, 108.1 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
KAM, 1, 112.1 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
Haribhaktivilāsa
HBhVil, 1, 112.2 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
HBhVil, 1, 113.2 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
HBhVil, 2, 210.3 pūjayed vāsudevaṃ tu sarvapātakaśāntidam //
HBhVil, 3, 39.3 abhāgyaṃ paramaṃ caitad vāsudevaṃ na yat smaret //
HBhVil, 3, 95.3 nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi //
HBhVil, 3, 205.1 vāsudevaṃ mukhe saṅkarṣaṇaṃ pradyumnam ity ubhau /
HBhVil, 4, 108.3 anantādityasaṅkāśaṃ vāsudevaṃ caturbhujam //
HBhVil, 5, 123.1 vāsudevaṃ ṣakāreṇa parameṣṭhiyutaṃ ca ke /
HBhVil, 5, 393.2 vāsudevaṃ na te jñeyā madbhaktāḥ pāpino hi te //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 167, 8.1 ārādhayaṃ vāsudevaṃ prabhuṃ kartāram īśvaram /
SkPur (Rkh), Revākhaṇḍa, 192, 12.2 vāsudevamanirdeśyamapratarkyamanantaram //