Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Mahābhārata
MBh, 1, 1, 152.1 yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān gaṅgāhrade vāsudevena sārdham /
MBh, 1, 2, 52.4 śvetasya vāsudevena citraṃ bahukathāśrayam /
MBh, 1, 55, 35.2 bībhatsur vāsudevena sahito nṛpasattama //
MBh, 1, 176, 13.2 yādavā vāsudevena sārdham andhakavṛṣṇayaḥ /
MBh, 1, 199, 25.10 vāsudevena saṃmantrya pāṇḍavāḥ samupāviśan /
MBh, 1, 210, 10.2 sahaiva vāsudevena dṛṣṭavān naṭanartakān //
MBh, 1, 212, 1.187 vāsudevena sahitāḥ purohitamate sthitāḥ /
MBh, 1, 213, 21.9 jānatā vāsudevena vāsito bharatarṣabhaḥ /
MBh, 2, 3, 14.1 yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ /
MBh, 2, 17, 24.5 nihate vāsudevena tadā kaṃse mahīpatau /
MBh, 2, 28, 7.2 dadarśa vāsudevena śeṣitaṃ pūrvavairiṇā //
MBh, 2, 29, 19.2 vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ //
MBh, 2, 42, 1.3 yuyutsur vāsudevena vāsudevam uvāca ha //
MBh, 2, 43, 24.1 vāsudevena tat karma tathāyuktaṃ mahat kṛtam /
MBh, 2, 72, 30.1 tena satyābhisaṃdhena vāsudevena rakṣitāḥ /
MBh, 3, 48, 6.2 yudhi satyābhisaṃdhena vāsudevena rakṣitāḥ /
MBh, 3, 49, 10.2 sahāmahe bhavanmūlaṃ vāsudevena pālitāḥ //
MBh, 5, 8, 29.2 vāsudevena hi samaṃ nityaṃ māṃ sa hi manyate //
MBh, 5, 47, 7.1 yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ tathāśvibhyāṃ vāsudevena caiva /
MBh, 5, 49, 42.2 tena vo vāsudevena pāṇḍavā abhyayuñjata //
MBh, 5, 74, 1.2 tathokto vāsudevena nityamanyur amarṣaṇaḥ /
MBh, 5, 86, 10.2 vāsudevena tīrthena kṣipraṃ saṃśāmya pāṇḍavaiḥ //
MBh, 5, 123, 26.1 vāsudevena tīrthena tāta gacchasva saṃgamam /
MBh, 5, 137, 10.2 vāsudevena ca tathā śreyo naivābhipadyase //
MBh, 5, 150, 1.3 saṃniviṣṭaṃ kurukṣetre vāsudevena pālitam //
MBh, 5, 151, 23.2 yad uktaṃ vāsudevena śrāvayāmāsa tad vacaḥ //
MBh, 5, 155, 11.2 rukmiṇyā haraṇaṃ vīro vāsudevena dhīmatā //
MBh, 5, 162, 26.2 spardhate vāsudevena yo vai nityaṃ raṇe raṇe //
MBh, 5, 167, 2.2 samaḥ pārthena samare vāsudevena vā bhavet //
MBh, 5, 168, 19.2 yaḥ samo vāsudevena bhīmasenena cābhibhūḥ /
MBh, 6, 46, 33.1 bhavān senāpatir mahyaṃ vāsudevena saṃmataḥ /
MBh, 6, 62, 30.2 mā gaccha saṃyugaṃ tena vāsudevena dhīmatā /
MBh, 6, 102, 35.1 ityukto vāsudevena tiryagdṛṣṭir adhomukhaḥ /
MBh, 7, 53, 23.1 samāyukto hi kaunteyo vāsudevena dhīmatā /
MBh, 7, 57, 9.1 ityukto vāsudevena bībhatsur aparājitaḥ /
MBh, 7, 61, 22.2 vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ //
MBh, 7, 85, 36.1 pūrito vāsudevena śaṅkharāṭ svanate bhṛśam /
MBh, 7, 102, 22.2 rakṣitau vāsudevena svayaṃ cāstraviśāradau //
MBh, 7, 102, 32.2 prerito vāsudevena saṃrabdhena yaśasvinā /
MBh, 7, 103, 43.1 kaccit tīrṇapratijñaṃ hi vāsudevena rakṣitam /
MBh, 7, 117, 57.1 evam ukto mahābāhur vāsudevena pāṇḍavaḥ /
MBh, 7, 157, 6.2 sā śaktir vāsudevena vyaṃsitāsya ghaṭotkace //
MBh, 7, 169, 44.1 codito vāsudevena bhīmaseno mahābalaḥ /
MBh, 8, 12, 26.1 ity ukto vāsudevena tathety uktvā dvijottamaḥ /
MBh, 8, 67, 6.1 evam ukte tu rādheye vāsudevena pāṇḍavam /
MBh, 9, 30, 15.2 ityukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ /
MBh, 9, 59, 36.1 ityukto vāsudevena bhīmapriyahitaiṣiṇā /
MBh, 9, 61, 35.2 vāsudevena sahitā maṅgalārthaṃ yayur bahiḥ //
MBh, 12, 2, 7.1 sakhyaṃ ca vāsudevena bālye gāṇḍivadhanvanaḥ /
MBh, 13, 69, 7.1 sa vāsudevena samuddhṛtaśca pṛṣṭaśca kāmānnijagāda rājā /
MBh, 13, 153, 40.1 vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ /
MBh, 14, 60, 32.1 subhadre vāsudevena tathā sātyakinā raṇe /
MBh, 14, 68, 24.1 ityukto vāsudevena sa bālo bharatarṣabha /
Kūrmapurāṇa
KūPur, 1, 1, 41.1 ityukto vāsudevena munayo viṣṇumabruvan /
KūPur, 1, 25, 109.1 evaṃ sa vāsudevena vyāhṛto munipuṅgavaḥ /
KūPur, 2, 39, 52.1 asurā yodhitāstatra vāsudevena koṭiśaḥ /
KūPur, 2, 44, 69.2 mohāyāśeṣabhūtānāṃ vāsudevena yojanam //
Liṅgapurāṇa
LiPur, 1, 108, 1.2 dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā /
Viṣṇupurāṇa
ViPur, 5, 34, 25.2 yuyudhe vāsudevena mitrasyāpacitau sthitaḥ //
ViPur, 5, 34, 29.1 jñātvā taṃ vāsudevena hataṃ tasya sutastataḥ /
ViPur, 5, 37, 27.2 ityukto vāsudevena devadūtaḥ praṇamya tam /
Garuḍapurāṇa
GarPur, 1, 43, 23.1 pavitraṃ vāsudevena abhimantrya sakṛtsakṛt /