Occurrences

Gobhilagṛhyasūtra
Kauśikasūtra
Sāmavidhānabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
Kauśikasūtra
KauśS, 9, 6, 8.1 sraktiṣu vāsukaye citrasenāya citrarathāya takṣopatakṣābhyām iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Mahābhārata
MBh, 1, 13, 31.1 taṃ vāsukiḥ pratyagṛhṇād udyamya bhaginīṃ tadā /
MBh, 1, 13, 34.1 vāsukir uvāca /
MBh, 1, 16, 12.1 manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim /
MBh, 1, 16, 13.3 vāsuker agram āśliṣṭā nāgarājño mahāsurāḥ //
MBh, 1, 16, 15.1 vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ /
MBh, 1, 16, 15.4 vāsuker mathyamānasya niḥsṛtena viṣeṇa ca /
MBh, 1, 16, 27.3 etasminnantare jātaṃ vāsuker mukhaniḥsravāt /
MBh, 1, 31, 5.1 śeṣaḥ prathamato jāto vāsukistadanantaram /
MBh, 1, 32, 1.6 vāsukiścāpi nāgendro mahāprājñaḥ kim ācarat //
MBh, 1, 32, 25.3 anante 'bhiprayāte tu vāsukiḥ sa mahābalaḥ /
MBh, 1, 33, 1.3 vāsukiścintayāmāsa śāpo 'yaṃ na bhavet katham //
MBh, 1, 33, 3.1 vāsukir uvāca /
MBh, 1, 33, 29.1 ityuktvā samudaikṣanta vāsukiṃ pannageśvaram /
MBh, 1, 33, 29.2 vāsukiścāpi saṃcintya tān uvāca bhujaṃgamān //
MBh, 1, 34, 1.3 vāsukeśca vacaḥ śrutvā elāpattro 'bravīd idam /
MBh, 1, 34, 15.2 vāsuker bhaginī kanyā samutpannā suśobhanā /
MBh, 1, 34, 15.3 tasmai dāsyati tāṃ kanyāṃ vāsukir bhujagottamaḥ /
MBh, 1, 34, 15.7 vāsukeḥ sarparājasya jaratkāruḥ svasā kila /
MBh, 1, 34, 17.1 so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava /
MBh, 1, 35, 2.1 tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata /
MBh, 1, 35, 4.1 tatra netram abhūn nāgo vāsukir balināṃ varaḥ /
MBh, 1, 35, 5.1 devā vāsukinā sārdhaṃ pitāmaham athābruvan /
MBh, 1, 35, 5.2 bhagavañ śāpabhīto 'yaṃ vāsukistapyate bhṛśam //
MBh, 1, 35, 12.3 saṃdiśya pannagān sarvān vāsukiḥ śāpamohitaḥ /
MBh, 1, 36, 4.2 jaratkārur iti brahman vāsuker bhaginī tathā //
MBh, 1, 36, 6.2 saṃdiśya pannagān sarvān vāsukiḥ susamāhitaḥ /
MBh, 1, 42, 16.2 tām ādāya pravṛttiṃ te vāsukeḥ pratyavedayan //
MBh, 1, 42, 18.2 nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata //
MBh, 1, 42, 20.2 vāsuke bharaṇaṃ cāsyā na kuryām ityuvāca ha /
MBh, 1, 43, 1.2 vāsukistvabravīd vākyaṃ jaratkārum ṛṣiṃ tadā /
MBh, 1, 43, 11.1 ṛtukāle tataḥ snātā kadācid vāsukeḥ svasā /
MBh, 1, 43, 14.3 vāsuker bhaginī bhītā dharmalopān manasvinī //
MBh, 1, 43, 25.2 abravīd bhaginī tatra vāsukeḥ saṃniveśane //
MBh, 1, 43, 33.3 tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukiḥ //
MBh, 1, 44, 9.2 āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram //
MBh, 1, 44, 14.1 etacchrutvā sa nāgendro vāsukiḥ parayā mudā /
MBh, 1, 48, 19.2 alpaśeṣaparīvāro vāsukiḥ paryatapyata //
MBh, 1, 48, 20.1 kaśmalaṃ cāviśad ghoraṃ vāsukiṃ pannageśvaram /
MBh, 1, 49, 1.3 vāsuker nāgarājasya vacanād idam abravīt //
MBh, 1, 49, 9.1 vāsukiścāpi tacchrutvā pitāmahavacastadā /
MBh, 1, 49, 11.2 rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti //
MBh, 1, 49, 12.1 vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt /
MBh, 1, 49, 14.2 etacchrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ /
MBh, 1, 49, 17.3 abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva //
MBh, 1, 49, 18.1 ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama /
MBh, 1, 49, 22.1 vāsukir uvāca /
MBh, 1, 49, 25.2 tataḥ sa vāsuker ghoram apanīya manojvaram /
MBh, 1, 52, 4.1 vāsukeḥ kulajāṃstāvat prādhānyena nibodha me /
MBh, 1, 52, 6.2 ete vāsukijā nāgāḥ praviṣṭā havyavāhanam /
MBh, 1, 59, 40.1 śeṣo 'nanto vāsukiśca takṣakaśca bhujaṃgamaḥ /
MBh, 1, 114, 60.1 karkoṭako 'tha śeṣaśca vāsukiśca bhujaṃgamaḥ /
MBh, 1, 119, 38.5 hatāvaśeṣā bhīmena sarpā vāsukim abhyayuḥ /
MBh, 1, 119, 38.6 ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam /
MBh, 1, 119, 38.12 tato vāsukir abhyetya nāgair anugatastadā /
MBh, 1, 119, 38.16 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 38.19 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 38.24 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 119, 43.70 te hanyamānāḥ pārthena sarpā vāsukim abhyayuḥ /
MBh, 1, 119, 43.71 ūcuśca sarparājānaṃ vāsukiṃ vāsavopamam /
MBh, 1, 119, 43.77 tato vāsukir abhyetya nāgair anugatastadā /
MBh, 1, 119, 43.81 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 43.84 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 43.89 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 2, 9, 8.1 vāsukistakṣakaścaiva nāgaścairāvatastathā /
MBh, 2, 9, 10.6 vāsukipramukhāścaiva sarve prāñjalayaḥ sthitāḥ /
MBh, 3, 83, 30.2 gavāmayam avāpnoti vāsuker lokam āpnuyāt //
MBh, 3, 83, 81.1 tatra bhogavatī nāma vāsukes tīrtham uttamam /
MBh, 4, 2, 11.3 vāsukeḥ sarparājasya svasāraṃ hṛtavāṃśca yaḥ /
MBh, 4, 2, 19.4 meruḥ sarvagirīṇāṃ ca sarpāṇām iva vāsukiḥ //
MBh, 4, 2, 20.10 āśīviṣasamasparśo nāgānām iva vāsukiḥ /
MBh, 5, 101, 1.2 iyaṃ bhogavatī nāma purī vāsukipālitā /
MBh, 5, 101, 9.1 vāsukistakṣakaścaiva karkoṭakadhanaṃjayau /
MBh, 5, 107, 19.1 atra bhogavatī nāma purī vāsukipālitā /
MBh, 6, BhaGī 10, 28.2 prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ //
MBh, 8, 63, 36.1 vāsukiś citrasenaś ca takṣakaś copatakṣakaḥ /
MBh, 9, 36, 30.1 yatra pannagarājasya vāsukeḥ saṃniveśanam /
MBh, 9, 36, 31.1 yatra devāḥ samāgamya vāsukiṃ pannagottamam /
MBh, 9, 44, 48.2 pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ //
MBh, 14, 57, 47.2 vāsukipramukhānāṃ ca nāgānāṃ janamejaya //
MBh, 16, 5, 14.1 karkoṭako vāsukistakṣakaśca pṛthuśravā varuṇaḥ kuñjaraśca /
Rāmāyaṇa
Rām, Bā, 44, 17.1 tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim /
Rām, Ār, 30, 13.1 purīṃ bhogavatīṃ gatvā parājitya ca vāsukim /
Rām, Ki, 40, 37.1 sarparājo mahāghoro yasyāṃ vasati vāsukiḥ /
Rām, Yu, 7, 8.2 vāsukistakṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ //
Rām, Yu, 41, 17.1 niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ /
Rām, Yu, 90, 18.1 tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ /
Rām, Utt, 23, 4.1 sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām /
Agnipurāṇa
AgniPur, 3, 5.1 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim /
AgniPur, 19, 16.2 kādraveyāḥ sahasraṃ tu śeṣavāsukitakṣakāḥ //
AgniPur, 19, 26.1 gāndharvāṇāṃ citraratho nāgānāmatha vāsukiḥ /
Amarakośa
AKośa, 1, 247.1 śeṣo 'nanto vāsukistu sarparājo 'tha gonase /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 76.1 vandhyas tu tava saṃkalpaḥ phūtkāro vāsuker iva /
Harivaṃśa
HV, 3, 87.1 teṣāṃ pradhānāḥ satataṃ śeṣavāsukitakṣakāḥ /
HV, 4, 7.2 nāgānāṃ vāsukiṃ cakre sarpāṇām atha takṣakam //
Kirātārjunīya
Kir, 13, 18.2 dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ //
Kumārasaṃbhava
KumSaṃ, 2, 38.1 jvalanmaṇiśikhāś cainaṃ vāsukipramukhā niśi /
Kūrmapurāṇa
KūPur, 1, 40, 10.1 vāsukiḥ kaṅkanīraśca takṣakaḥ sarpapuṅgavaḥ /
KūPur, 1, 42, 19.1 suparṇena muniśreṣṭhāstathā vāsukinā śubham /
Liṅgapurāṇa
LiPur, 1, 45, 16.1 suvarṇena muniśreṣṭhās tathā vāsukinā śubham /
LiPur, 1, 52, 45.2 sarve nāgāś ca niṣadhe śeṣavāsukitakṣakāḥ //
LiPur, 1, 55, 27.2 jamadagniḥ kauśikaś ca vāsukiḥ kaṅkaṇīkaraḥ //
LiPur, 1, 55, 40.2 nāgāścāśvatarāntāstu vāsukipramukhāḥ śubhāḥ //
LiPur, 1, 55, 46.1 urago vāsukiścaiva kaṅkaṇīkaś ca tāvubhau /
LiPur, 1, 58, 11.2 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamugravīryam //
LiPur, 1, 63, 35.1 śeṣavāsukikarkoṭaśaṅkhairāvatakambalāḥ /
LiPur, 1, 82, 54.1 anantaḥ kulikaścaiva vāsukistakṣakastathā /
LiPur, 1, 98, 153.2 kālabhakṣaḥ kalaṅkāriḥ kaṅkaṇīkṛtavāsukiḥ //
Matsyapurāṇa
MPur, 6, 39.1 śeṣavāsukikarkoṭaśaṅkhairāvatakambalāḥ /
MPur, 8, 7.1 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa /
MPur, 104, 5.1 prayāgapratiṣṭhānād ā purādvāsukerhradāt /
MPur, 106, 46.1 tato bhogavatīṃ gatvā vāsukeruttareṇa tu /
MPur, 114, 83.1 sarve nāgā niṣevante śeṣavāsukitakṣakāḥ /
MPur, 126, 3.2 uragau vāsukiścaiva saṃkīrṇaścaiva tāvubhau //
MPur, 133, 25.2 vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ //
MPur, 133, 42.1 tasmiṃśca vīryavṛddhyarthaṃ vāsukirnāgapārthivaḥ /
MPur, 154, 233.1 kṛtavāsukiparyaṅkanābhimūlaniveśitam /
MPur, 154, 444.2 karṇottaṃsaṃ cakāreśo vāsukiṃ takṣakaṃ svayam //
MPur, 163, 56.1 vāsukistakṣakaścaiva karkoṭakadhanaṃjayau /
Nāṭyaśāstra
NāṭŚ, 1, 94.1 pañcame ca mahānāgāḥ śeṣavāsukitakṣakāḥ /
NāṭŚ, 3, 7.1 viṣṇupraharaṇaṃ caiva nāgarājaṃ ca vāsukim /
Suśrutasaṃhitā
Su, Ka., 4, 5.2 asaṃkhyā vāsukiśreṣṭhā vikhyātāstakṣakādayaḥ //
Su, Ka., 6, 25.2 viṣaṃ nāgapaterhanyāt prasabhaṃ vāsuker api //
Varāhapurāṇa
VarPur, 27, 14.1 rudro'pi vāsukiṃ dhyātvā takṣakaṃ ca dhanaṃjayam /
Viṣṇupurāṇa
ViPur, 1, 9, 76.2 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim /
ViPur, 1, 9, 82.1 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim /
ViPur, 1, 9, 83.2 kṛṣṇena vāsuker daityāḥ pūrvakāye niveśitāḥ //
ViPur, 1, 21, 21.1 teṣāṃ pradhānabhūtās te śeṣavāsukitakṣakāḥ /
ViPur, 2, 10, 3.1 dhātā kṛtasthalā caiva pulastyo vāsukistathā /
ViPur, 5, 18, 37.1 vṛtaṃ vāsukirambhādyairmahadbhiḥ pavanāśibhiḥ /
ViPur, 6, 8, 45.1 tābhyāṃ ca nāgarājāya proktaṃ vāsukaye dvija /
ViPur, 6, 8, 45.2 vāsukiḥ prāha vatsāya vatsaś cāśvatarāya vai //
Bhāgavatapurāṇa
BhāgPur, 8, 6, 22.2 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim //
BhāgPur, 8, 7, 1.2 te nāgarājamāmantrya phalabhāgena vāsukim /
BhāgPur, 11, 16, 18.2 yamaḥ saṃyamatāṃ cāham sarpāṇām asmi vāsukiḥ //
Bhāratamañjarī
BhāMañj, 1, 96.2 vāsukeranujāṃ jāyāṃ sanāmnīmeva saṃyamī //
BhāMañj, 1, 159.1 mātṛśāpaparityaktā vāsukipramukhāstataḥ /
BhāMañj, 1, 161.1 elapattrastataḥ prāha vāsukiṃ dhīmatāṃ varaḥ /
BhāMañj, 1, 166.2 ity ailapattrād ākarṇya vāsukirbhayamatyajat //
BhāMañj, 1, 192.2 astīkaṃ vāsukiḥ prāha svasrīyaṃ rakṣa māmiti /
BhāMañj, 5, 386.2 vāsukipramukhā yatra bhāsante bhogināṃ varāḥ //
BhāMañj, 10, 37.2 avāpya nagadhanvānaṃ vasatiryatra vāsukeḥ //
BhāMañj, 16, 25.2 vāsukipramukhairnāgairatha pratyudyataiḥ saha //
Garuḍapurāṇa
GarPur, 1, 6, 60.2 teṣāṃ prādhānā bhūteśaśeṣavāsukitakṣakāḥ //
GarPur, 1, 17, 9.3 śeṣaśca vāsukiścaiva nāgānityādi pūjayet //
GarPur, 1, 43, 3.1 viṣṇūkte hyabravīnnāgo vāsukeranujastadā /
GarPur, 1, 58, 8.1 dhātā kratusthalā caiva pulastyo vāsukistathā /
GarPur, 1, 71, 1.3 dvidhā kurvanniva vyoma satvaraṃ vāsukiryayau //
GarPur, 1, 129, 28.1 vāsukistakṣakaścaiva kālīyo maṇibhadrakaḥ /
GarPur, 1, 129, 29.2 anantaṃ vāsukiṃ śaṅkhaṃ padmaṃ kambalameva ca //
Kathāsaritsāgara
KSS, 1, 6, 13.1 kumāraḥ kīrtisenākhyo nāgarājasya vāsukeḥ /
KSS, 2, 1, 80.1 vasunemiriti khyāto jyeṣṭho bhrātāsmi vāsukeḥ /
KSS, 2, 3, 3.2 dattāṃ vāsukinā pūrvaṃ naktaṃdinamavādayat //
KSS, 4, 2, 203.1 taṃ dṛṣṭvā cānvahaṃ tatra vāsukir bhujageśvaraḥ /
KSS, 4, 2, 207.1 iti vāsukinā proktastatheti garuḍo 'nvaham /
KSS, 4, 2, 211.1 aho kim api niḥsattvaṃ rājatvaṃ bata vāsukeḥ /
Rasaratnasamuccaya
RRS, 3, 19.1 vāsukiṃ karṣatastasya tanmukhajvālayā drutā /
Rasendracūḍāmaṇi
RCūM, 11, 6.2 vāsukiṃ karṣatastasya tanmukhajvālayā drutā //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 65.1 ananto vāsukiḥ padmo mahāpadmo'pi takṣakaḥ /
Ānandakanda
ĀK, 2, 1, 289.1 śrāntasya mathanākṣobhād vāsuker vadanotthitāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.1 hemaṃ tu viṣṇoḥ prabhavaṃ vadanti nāgaṃ ca nāgasya tu vāsukeśca /
Bhāvaprakāśa
BhPr, 6, 8, 34.0 dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 1.2 dṛṣṭvā bhogisutāṃ ramyāṃ vāsukir vyamucadyataḥ /
Rasasaṃketakalikā
RSK, 3, 10.1 samudre mathyamāne tu vāsukervadanāddrutaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.22 tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 18.2 jaya vāsukibhūṣaṇadhāra namo jaya śūlakapāladharāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 14.1 ityuktvāntardadhe devo vāsukistvarayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 30.2 ekaścāyaṃ mahābāhurvāsukirbhujagottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 34.1 gate cādarśanaṃ deve vāsukipramukhā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 161, 2.1 vāsukistakṣako ghoraḥ sārpa airāvatastathā /
SkPur (Rkh), Revākhaṇḍa, 181, 45.2 vāsukirapi na tāvadvaktuṃ vadanasahasraṃ bhavedyasya //