Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Sāmavidhānabrāhmaṇa
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Nāṭyaśāstra
Trikāṇḍaśeṣa
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 7, 108, 1.2 pratīcy etv araṇī datvatī tān maiṣām agne vāstu bhūn mo apatyam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 20.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ vāstu śivaṃ vāstv iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 3.1 yad vāstu garhitaṃ yatra vānyaḥ paribhavet tatrāpi sukham āsīta śamayan vāstvṛtāvṛtau //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Āpastambadharmasūtra
ĀpDhS, 2, 4, 23.2 evaṃ vāstu śivaṃ bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 9.4 vāstu vai śarīram ayajñiyaṃ nirvīryam /
ŚBM, 2, 1, 2, 10.2 na vā etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ /
Mahābhārata
MBh, 3, 129, 4.2 spardhamānasya śakreṇa paśyedaṃ yajñavāstviha //
Nāṭyaśāstra
NāṭŚ, 2, 6.2 tasya vāstu ca pūjā ca yathā yojyā prayatnataḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 25.1 garbhāgārāpavarake vāstu syādgṛhapotakaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 190.0 iḍāyai vāstv asīti pratiṣṭhityai //