Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Manusmṛti
Amarakośa
Matsyapurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kauśikasūtrakeśavapaddhati
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 75, 4.1 vāstoṣpata iha naḥ śarma yaccha ghane vṛtrāṇāṃ saṃgathe vasūnām /
AVP, 1, 86, 3.1 vāstoṣpate suprajasaḥ suvīrā ṣaṣṭhīsyāmi śaradaḥ śatāni /
Atharvaveda (Śaunaka)
AVŚ, 6, 73, 3.2 vāstoṣpatir anu vo johavītu mayi sajātā ramatiḥ vo astu //
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 14.1 vāstoṣpate prati jānīhy asmān iti puronuvākyām anūcya /
BaudhDhS, 3, 1, 14.2 vāstoṣpate śagmayā saṃsadā ta iti yājyayā juhoti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 5, 11.1 vāstoṣpate dhruvā sthūṇāṃ satraṃ somyānām /
BaudhGS, 3, 5, 15.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
BaudhGS, 3, 5, 16.1 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
BaudhGS, 3, 5, 18.1 athāgreṇāgniṃ darbhastambeṣu hutaśeṣaṃ nidadhāti namo rudrāya vāstoṣpataye /
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 4, 2.0 āpūryamāṇapakṣe puṇye nakṣatre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti vāstoṣpata iti dve //
BhārGS, 2, 4, 3.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
BhārGS, 2, 4, 3.4 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān svāheti //
Gobhilagṛhyasūtra
GobhGS, 3, 9, 6.0 jātaśilāsu maṇikaṃ pratiṣṭhāpayati vāstoṣpata ity etena dvikena sarcena //
GobhGS, 4, 7, 33.0 vāstoṣpata iti prathamā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 28, 1.1 vāstoṣpate /
HirGS, 1, 28, 1.2 vāstoṣpata iti dve /
HirGS, 1, 28, 1.3 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
HirGS, 1, 28, 1.10 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
Jaiminigṛhyasūtra
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
Kauśikasūtra
KauśS, 5, 7, 5.0 vāstoṣpatyādīni mahāśāntim āvapate //
KauśS, 5, 7, 13.1 vāstoṣpate pratijānīhy asmān svāveśo anamīvo na edhi /
KauśS, 5, 7, 13.3 anamīvo vāstoṣpate viśvā rūpāṇy āviśan /
KauśS, 5, 7, 13.5 iti vāstoṣpataye kṣīraudanasya juhoti //
KauśS, 9, 6, 2.1 agnaya indrāgnibhyāṃ vāstoṣpataye prajāpataye 'numataya iti hutvā //
Khādiragṛhyasūtra
KhādGS, 4, 2, 18.0 madhye veśmano vasāṃ pāyasaṃ cājyena miśramaṣṭagṛhītaṃ juhuyād vāstoṣpata iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.1 amīvahā vāstoṣpata iti catasṛbhir vāstoṣpatīyasya sthālīpākasyeṣṭvātha vāstv āviśet /
KāṭhGS, 12, 1.2 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
KāṭhGS, 12, 1.4 vāstoṣpate pratijānīhy asmān svāveśo anamīvo bhavā naḥ /
KāṭhGS, 12, 1.6 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
KāṭhGS, 12, 1.8 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 13, 27.1 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
MS, 1, 5, 13, 28.1 vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
Mānavagṛhyasūtra
MānGS, 2, 11, 19.2 amīvahā vāstoṣpate vāstoṣpata ity etābhyām /
MānGS, 2, 11, 19.2 amīvahā vāstoṣpate vāstoṣpata ity etābhyām /
MānGS, 2, 11, 19.3 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
MānGS, 2, 11, 19.5 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 7.2 vāstoṣpate pratijānīhy asmān svāveśo anamīvo bhavā naḥ /
PārGS, 3, 4, 7.4 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
PārGS, 3, 4, 7.6 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
PārGS, 3, 4, 7.8 amīvahā vāstoṣpate viśvā rūpāṇyāviśan /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 3.0 atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 3.0 agniṣṭhasya dakṣiṇo yukto bhavati savyo 'yukto 'tha vāstoṣpata ity anudrutyottarayā gārhapatye juhoti //
Vārāhagṛhyasūtra
VārGS, 17, 4.0 agnaye somāya prajāpataye dhanvantaraye vāstoṣpataye viśvebhyo devebhyo 'gnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 42.1 amīvahā vāstoṣpate /
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 21.2 yadi praviśen namo rudrāya vāstoṣpataya ity etām ṛcaṃ japed anyāṃ vā raudrīm //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 8.1 vāstoṣpata ity anudrutyottarayā gārhapatye hutvāvakṣāṇāni saṃprakṣāpya pṛthag araṇīṣv agnīn samāropayate ye dhāryante //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
Ṛgveda
ṚV, 5, 41, 8.1 abhi vo arce poṣyāvato nṝn vāstoṣpatiṃ tvaṣṭāraṃ rarāṇaḥ /
ṚV, 7, 54, 1.1 vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
ṚV, 7, 54, 2.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
ṚV, 7, 54, 3.1 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
ṚV, 7, 55, 1.1 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
ṚV, 8, 17, 14.1 vāstoṣpate dhruvā sthūṇāṃsatraṃ somyānām /
ṚV, 10, 61, 7.2 svādhyo 'janayan brahma devā vāstoṣpatiṃ vratapāṃ nir atakṣan //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 32.0 dyāvāpṛthivīśunāsīramarutvadagnīṣomavāstoṣpatigṛhamedhāc cha ca //
Manusmṛti
ManuS, 3, 89.2 brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret //
Amarakośa
AKośa, 1, 52.2 vāstoṣpatiḥ surapatirbalārātiḥ śacīpatiḥ //
Matsyapurāṇa
MPur, 47, 135.1 vāstoṣpate pinākāya muktaye kevalāya ca /
Viṣṇusmṛti
ViSmṛ, 67, 3.1 athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca //
Abhidhānacintāmaṇi
AbhCint, 2, 86.1 sutrāmavāstoṣpatidalmiśakrā vṛṣā śunāsīrasahasranetrau /
Garuḍapurāṇa
GarPur, 1, 48, 30.1 kalaśaṃ vardhanīṃ caiva grahān vāstoṣpatiṃ tathā /
GarPur, 1, 48, 34.2 devamīśānakoṇe tu japedvāstoṣpatiṃ budhaḥ //
GarPur, 1, 48, 35.1 vāstoṣpatīti mantreṇa vāstudoṣopaśāntaye /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 6, 2.0 vāstoṣpatyādicaturgaṇīmahāśāntim uccair abhinigadati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 16, 2.0 agniṣṭhasya dakṣiṇe yukta upohya cīvaraṃ vāstoṣpate pratijānīhītyanūcya vāstoṣpate śagmayeti yajati //
ŚāṅkhŚS, 2, 16, 2.0 agniṣṭhasya dakṣiṇe yukta upohya cīvaraṃ vāstoṣpate pratijānīhītyanūcya vāstoṣpate śagmayeti yajati //