Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Śyainikaśāstra
Janmamaraṇavicāra

Aitareyabrāhmaṇa
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 12, 2, 8.1 kravyādam agniṃ prahiṇomi dūram yamarājño gacchatu ripravāhaḥ /
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 18, 2, 22.1 ut tvā vahantu maruta udavāhā udaprutaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 28.1 athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi /
Jaiminīyabrāhmaṇa
JB, 1, 287, 10.0 caturakṣarāṇi ha vā agre chandāṃsy āsur ayajñavāhāni //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 6.2 kravyādam agniṃ prahiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
Kāṭhakasaṃhitā
KS, 21, 2, 32.0 tānīmāni chandāṃsi yāny ayajñavāhāni //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 7, 4.1 divā cit tamaḥ kṛṇvanti parjanyenodavāhena /
MS, 3, 16, 1, 7.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
Mānavagṛhyasūtra
MānGS, 2, 1, 8.1 kravyādamagniṃ prahiṇomi dūraṃ yamarājyaṃ gacchatu ripravāhaḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 8.4 aśvatthāddhavyavāhāddhi jātām /
TB, 1, 2, 1, 16.1 agnim aśvatthād adhi havyavāham /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 15, 10.0 tvām u te dadhire havyavāham iti vapāṃ sruveṇābhijuhoti //
Ṛgveda
ṚV, 1, 12, 2.2 havyavāham purupriyam //
ṚV, 1, 38, 9.1 divā cit tamaḥ kṛṇvanti parjanyenodavāhena /
ṚV, 1, 111, 1.1 takṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū /
ṚV, 1, 128, 8.1 agniṃ hotāram īᄆate vasudhitim priyaṃ cetiṣṭham aratiṃ ny erire havyavāhaṃ ny erire /
ṚV, 1, 139, 6.3 gīrbhir girvāha stavamāna ā gahi sumṛᄆīko na ā gahi //
ṚV, 1, 162, 6.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
ṚV, 4, 35, 5.2 śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ //
ṚV, 5, 26, 7.1 ny agniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam /
ṚV, 5, 58, 3.1 ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti /
ṚV, 7, 90, 5.2 indravāyū vīravāhaṃ rathaṃ vām īśānayor abhi pṛkṣaḥ sacante //
ṚV, 8, 98, 9.2 indravāhā vacoyujā //
ṚV, 10, 16, 9.1 kravyādam agnim pra hiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
ṚV, 10, 46, 10.1 yaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram /
ṚV, 10, 52, 4.1 māṃ devā dadhire havyavāham apamluktam bahu kṛcchrā carantam /
ṚV, 10, 101, 7.1 prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam /
Carakasaṃhitā
Ca, Vim., 5, 26.1 mūtraviṭsvedavāhānāṃ cikitsā mautrakṛcchrikī /
Mahābhārata
MBh, 2, 7, 18.1 jalavāhāstathā meghā vāyavaḥ stanayitnavaḥ /
MBh, 2, 7, 20.2 yajñavāhāśca ye mantrāḥ sarve tatra samāsate //
MBh, 7, 22, 55.2 dhanuṣā rathavāhaiśca nīlair nīlo 'bhyavartata //
MBh, 13, 136, 8.1 panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ /
MBh, 13, 143, 42.1 mṛtyuścaiva prāṇinām antakāle sākṣāt kṛṣṇaḥ śāśvato dharmavāhaḥ /
Rāmāyaṇa
Rām, Ay, 13, 6.1 prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ /
Rām, Ay, 13, 6.1 prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ /
Rām, Ay, 13, 6.1 prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ /
Rām, Yu, 3, 26.2 rathinaścāśvavāhāśca kulaputrāḥ supūjitāḥ //
Rām, Utt, 77, 5.1 niḥsrotasaścāmbuvāhā hradāśca saritastathā /
Harṣacarita
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 12, 21.2 sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā //
Liṅgapurāṇa
LiPur, 1, 54, 46.2 kāṣṭhāvāhāś ca vairiñcyāḥ pakṣāścaiva pṛthagvidhāḥ //
LiPur, 2, 5, 35.2 kavyavāhaḥ kapālī tvaṃ havyavāhaḥ prabhañjanaḥ //
Matsyapurāṇa
MPur, 51, 5.2 devānāṃ havyavāho'gniḥ prathamo brahmaṇaḥ sutaḥ //
MPur, 135, 81.1 vayaṃ hi śastrakṣatavikṣatāṅgā viśīrṇaśastradhvajavarmavāhāḥ /
Suśrutasaṃhitā
Su, Śār., 7, 7.5 viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṃ raktavāhāḥ kaphavahāśca /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 49.1 tāḥ kṛṣṇavāhe vasudeva āgate svayaṃ vyavaryanta yathā tamo raveḥ /
Bhāratamañjarī
BhāMañj, 1, 348.2 śarīrabhāravāho hi jarī sarvāpadāṃ padam //
Garuḍapurāṇa
GarPur, 1, 84, 12.1 kavyavāhastathā somo yamaścaivāryamā tathā /
Skandapurāṇa
SkPur, 9, 8.2 vimānavaravāhāya janakāya mamaiva ca /
SkPur, 10, 39.2 govṛṣavāham ameyaguṇaughaṃ satatamihenduvahaṃ praṇatāḥ smaḥ //
SkPur, 21, 35.2 savidyudghanavāhāya tathaiva vṛṣayāyine //
Śyainikaśāstra
Śyainikaśāstra, 6, 14.1 vāhyamānaḥ svayaṃ svaśvaiḥ śyenavāhaiśca saṃyutaḥ /
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //