Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kṛṣiparāśara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 3, 17, 5.1 śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān /
AVŚ, 3, 17, 6.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam /
AVŚ, 6, 102, 1.1 yathāyaṃ vāho aśvinā samaiti saṃ ca vartate /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 13.0 madhye dhātre svāhā vidhātre svāheti dvayor vāhayoḥ //
Jaiminīyabrāhmaṇa
JB, 1, 300, 6.0 catvāri chandāṃsi yajñavāho gāyatrī triṣṭub jagaty anuṣṭup //
Kauśikasūtra
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
Kaṭhopaniṣad
KaṭhUp, 1, 26.2 api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 21.0 pūrvāgnivāho dakṣiṇā //
KātyŚS, 15, 9, 16.0 pūrvāgnivāhau dvau dvau ṣaṇṇāṃ ṣaṇṇāṃ dakṣiṇā //
Kāṭhakasaṃhitā
KS, 15, 9, 34.0 dakṣiṇo rathavāhanavāho dakṣiṇā //
KS, 15, 9, 41.0 itaro rathavāhanavāho dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 13, 40.0 dakṣiṇo rathavāhanavāho dakṣiṇā //
MS, 2, 6, 13, 47.0 savyo rathavāhanavāho dakṣiṇā //
MS, 2, 7, 12, 10.1 śunaṃ suphālā vitudantu bhūmiṃ śunaṃ kīnāśo abhyetu vāhaiḥ /
MS, 2, 7, 12, 17.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasaḥ //
Pañcaviṃśabrāhmaṇa
PB, 11, 9, 5.0 śyaitaṃ bhavati sāmnorvāho yajñasya santatyai //
Taittirīyasaṃhitā
TS, 1, 8, 20, 7.1 dakṣiṇo rathavāhanavāho dakṣiṇā //
TS, 1, 8, 20, 14.1 uttaro rathavāhanavāho dakṣiṇā //
Vasiṣṭhadharmasūtra
VasDhS, 19, 17.1 saṃyāne daśavāhavāhinī dviguṇakāriṇī syāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 69.1 śunaṃ su phālā vikṛṣantu bhūmiṃ śunaṃ kīnāśā abhiyantu vāhaiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 2.5 śamīśākhāṃ palāśaśākhāṃ vā bahupalāśām apratiśuṣkāgrāṃ prācīm udīcīṃ vāhānām //
VārŚS, 3, 3, 4, 36.1 dakṣiṇo rathavāhanavāho dakṣiṇā //
VārŚS, 3, 3, 4, 38.1 savyo rathavāhanavāho dakṣiṇā //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 2.0 dhuryavāhapravṛttau cetareṣāṃ prāṇinām //
Āpastambagṛhyasūtra
ĀpGS, 5, 22.1 vāhāv uttarābhyāṃ yunakti dakṣiṇam agre //
ĀpGS, 6, 7.1 vāhāv uttarābhyāṃ vimuñcati dakṣiṇam agre //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 18, 19, 3.1 tad etasya karmaṇaḥ pūrvāv agnivāhau dakṣiṇā //
ĀpŚS, 18, 22, 6.1 dakṣiṇo rathavāhanavāho dakṣiṇā //
ĀpŚS, 18, 22, 8.1 uttaro rathavāhanavāho dakṣiṇā //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
Ṛgveda
ṚV, 4, 57, 4.1 śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam /
ṚV, 4, 57, 8.1 śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ /
Buddhacarita
BCar, 1, 26.1 kalaṃ praṇeduḥ mṛgapakṣiṇaśca śāntāmbuvāhāḥ sarito babhūvuḥ /
Carakasaṃhitā
Ca, Vim., 5, 24.1 prāṇodakānnavāhānāṃ duṣṭānāṃ śvāsikī kriyā /
Ca, Śār., 2, 19.1 śukrāśayadvāravighaṭṭanena saṃskāravāhaṃ kurute'nilaśca /
Ca, Cik., 1, 4, 41.1 aśvinau devabhiṣajau yajñavāhāv iti smṛtau /
Mahābhārata
MBh, 1, 88, 17.3 kasmād evaṃ śibir auśīnaro 'yam eko 'tyagāt sarvavegena vāhān //
MBh, 1, 158, 46.1 devagandharvavāhāste divyagandhā manogamāḥ /
MBh, 1, 199, 11.15 śibikānāṃ śataṃ pūrṇaṃ vāhān pañcaśataṃ varān /
MBh, 2, 54, 24.3 yuktānām eva tiṣṭhanti vāhair uccāvacair vṛtāḥ //
MBh, 3, 18, 7.2 vitrāsayan rājati vāhamukhye śālvasya senāpramukhe dhvajāgryaḥ //
MBh, 3, 25, 25.2 vimucya vāhān avaruhya sarve tatropatasthur bharataprabarhāḥ //
MBh, 3, 62, 4.2 supariśrāntavāhās te niveśāya mano dadhuḥ //
MBh, 3, 141, 8.3 vrajatyeva hi kalyāṇī śvetavāhadidṛkṣayā //
MBh, 3, 161, 17.1 tataḥ kadāciddharisamprayuktaṃ mahendravāhaṃ sahasopayātam /
MBh, 3, 161, 20.1 sa śailam āsādya kirīṭamālī mahendravāhād avaruhya tasmāt /
MBh, 3, 161, 23.2 tam indravāhaṃ samupetya pārthāḥ pradakṣiṇaṃ cakrur adīnasattvāḥ //
MBh, 3, 161, 26.1 gate tu tasmin varadevavāhe śakrātmajaḥ sarvaripupramāthī /
MBh, 3, 164, 12.1 tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ /
MBh, 3, 190, 63.3 taistvaṃ yāhi kṣatriyasyaiṣa vāho mama vāmyau na tavaitau hi viddhi //
MBh, 3, 250, 8.1 saṃmānitā yāsyatha tair yatheṣṭaṃ vimucya vāhān avagāhayadhvam /
MBh, 3, 255, 12.2 gadayā caturo vāhān rājñas tasya tadāvadhīt //
MBh, 3, 255, 24.2 sūtasya nudato vāhān kṣureṇāpāharacchiraḥ //
MBh, 4, 2, 20.38 dakṣiṇaṃ caiva savyaṃ ca vāhāvanaḍuho yathā /
MBh, 4, 48, 13.4 acodayat tato vāhān yato duryodhanastataḥ //
MBh, 4, 49, 18.1 śoṇāśvavāhasya hayānnihatya vaikartanabhrātur adīnasattvaḥ /
MBh, 4, 56, 26.2 viddhvā yugapad avyagrastayor vāhān asūdayat //
MBh, 4, 59, 9.2 śīghrakṛd rathavāhāṃśca tathobhau pārṣṇisārathī //
MBh, 4, 61, 14.2 etasya vāhān kuru savyatastvam evaṃ hi yātavyam amūḍhasaṃjñaiḥ //
MBh, 5, 15, 11.1 indrasya vājino vāhā hastino 'tha rathāstathā /
MBh, 5, 15, 16.1 na hyalpavīryo bhavati yo vāhān kurute munīn /
MBh, 5, 16, 25.2 trailokye ca prāpya rājyaṃ tapasvinaḥ kṛtvā vāhān yāti lokān durātmā //
MBh, 5, 17, 14.2 vāhān kṛtvā vāhayasi tena svargāddhataprabhaḥ //
MBh, 5, 55, 13.2 ṛśyaprakhyā bhīmasenasya vāhā raṇe vāyostulyavegā babhūvuḥ //
MBh, 5, 180, 3.2 ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat //
MBh, 5, 180, 12.1 tato 'haṃ bāṇapāteṣu triṣu vāhānnigṛhya vai /
MBh, 5, 180, 21.1 catvārastena me vāhāḥ sūtaścaiva viśāṃ pate /
MBh, 6, 1, 10.2 ādideśa savāhānāṃ bhakṣyabhojyam anuttamam //
MBh, 6, 45, 51.2 śaṅkhasya caturo vāhān ahanad bharatarṣabha //
MBh, 6, 49, 6.1 tasyātha caturo vāhāṃścaturbhiḥ sāyakottamaiḥ /
MBh, 6, 49, 26.2 athāsya caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 6, 55, 86.2 kṣurāntam udyamya bhujena cakraṃ rathād avaplutya visṛjya vāhān //
MBh, 6, 71, 31.1 sa saṃgṛhya svayaṃ vāhān bhāradvājaḥ pratāpavān /
MBh, 6, 79, 15.2 caturbhiścaturo vāhān anayad yamasādanam //
MBh, 6, 80, 16.1 satvaraṃ caraṇe rājaṃstasya vāhānmahātmanaḥ /
MBh, 6, 81, 31.2 jaghāna vāhān samare samastān āraṭṭajān sindhurājasya saṃkhye //
MBh, 6, 88, 36.2 jaghāna caturo vāhān krodhasaṃraktalocanaḥ //
MBh, 6, 90, 32.2 jaghāna caturo vāhān pātayāmāsa ca dhvajam //
MBh, 6, 100, 26.2 avaplutya tato vāhād bāhlikaḥ puruṣottamaḥ /
MBh, 7, 2, 27.2 dravyair yuktaṃ saṃprahāropapannair vāhair yuktaṃ tūrṇam āvartayasva //
MBh, 7, 17, 10.1 vāhāsteṣāṃ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ /
MBh, 7, 25, 43.1 tasyābhidravato vāhān hastamuktena vāriṇā /
MBh, 7, 25, 49.1 so 'dhiṣṭhāya padā vāhān yuyutsoḥ sūtam ārujat /
MBh, 7, 29, 41.2 svarakṣaṇe kṛtamatayastadā janās tyajanti vāhān api pārthapīḍitāḥ //
MBh, 7, 60, 14.2 bāṇabāṇāsanī vāhaṃ pradakṣiṇam avartata //
MBh, 7, 82, 22.2 jaghāna caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 7, 88, 58.2 abhitastāñ śaraugheṇa klāntavāhān avārayat //
MBh, 7, 91, 6.1 te tasya jaghnire vāhān bhallenāsyāchinad dhanuḥ /
MBh, 7, 92, 21.2 hatvā tu caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ /
MBh, 7, 98, 56.3 tataste pradrutā vāhā rājaṃstasya mahātmanaḥ //
MBh, 7, 99, 23.1 tato 'sya vāhānniśitaiḥ śarair jaghne mahārathaḥ /
MBh, 7, 101, 62.2 sa bhinnahṛdayo vāhād apatanmedinītale //
MBh, 7, 104, 27.2 vāhāṃśca caturaḥ saṃkhye vyasūṃścakre mahārathaḥ //
MBh, 7, 114, 66.1 cakrāṇyaśvāṃstathā vāhān yad yat paśyati bhūtale /
MBh, 7, 114, 85.1 bhīmo 'pi sātyaker vāhaṃ samāruhya nararṣabhaḥ /
MBh, 7, 115, 24.2 duḥśāsanasyāpi jaghāna vāhān udyamya bāṇāsanam ājamīḍha //
MBh, 7, 130, 36.2 visaṃjñāvāhayan vāhānna ca dvau saha dhāvataḥ //
MBh, 7, 131, 26.2 yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ //
MBh, 7, 131, 105.1 sāśvasūtadhvajaṃ vāhaṃ bhasma kṛtvā mahāprabhā /
MBh, 7, 136, 19.1 utsṛjya śataśo vāhāṃstatra kecinnarādhipāḥ /
MBh, 7, 141, 54.1 tataḥ sā sahasā vāhāṃstava putrasya saṃyuge /
MBh, 7, 143, 9.2 jaghāna caturo vāhān sārathiṃ ca narottamaḥ //
MBh, 7, 146, 19.1 tato 'sya vāhān samare śarair ninye yamakṣayam /
MBh, 7, 146, 34.2 ninye ca caturo vāhān yamasya sadanaṃ prati //
MBh, 7, 146, 40.1 utsṛjya vāhān samare codayantastathāpare /
MBh, 7, 148, 8.1 karṇasyāpi rathe vāhān anyān sūto nyayojayat /
MBh, 7, 150, 88.1 yuktaṃ gajanibhair vāhaiḥ piśācavadanaiḥ kharaiḥ /
MBh, 7, 154, 47.1 tato hatāśvād avaruhya vāhād antarmanāḥ kuruṣu prādravatsu /
MBh, 7, 159, 39.3 suṣupustatra rājendra yuktā vāheṣu sarvaśaḥ //
MBh, 7, 164, 2.2 amarṣāt tava putrasya śarair vāhān avākirat //
MBh, 7, 164, 107.2 babhūvaivaṃ tu tenokte tasya vāhāspṛśanmahīm //
MBh, 7, 165, 121.2 tathaiva cārjuno vāhād avaruhyainam ādravat //
MBh, 7, 170, 38.1 śīghraṃ nyasyata śastrāṇi vāhebhyaścāvarohata /
MBh, 8, 4, 8.2 kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān //
MBh, 8, 15, 22.2 catvāro 'bhyāhanan vāhān āśu te vyasavo 'bhavan //
MBh, 8, 19, 40.1 caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ /
MBh, 8, 24, 74.3 yoktrāṇi cakrur vāhānāṃ rohakāṃś cāpi kaṇṭhakam //
MBh, 8, 40, 105.1 sa papāta tato vāhāt svalohitaparisravaḥ /
MBh, 8, 44, 44.3 athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam //
MBh, 8, 45, 17.1 sa saṃgṛhya svayaṃ vāhān kṛṣṇau prācchādayaccharaiḥ /
MBh, 8, 46, 11.2 hatavāhaḥ kṛtaś cāsmi yuyudhānasya paśyataḥ //
MBh, 8, 48, 13.1 tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ śubhaṃ samāsthāya kapidhvajaṃ tvam /
MBh, 8, 53, 12.2 pārṣṇiṃ hayāṃś caiva kṛpasya hatvā śikhaṇḍivāhaṃ sa tato 'bhyarohat //
MBh, 8, 54, 1.4 tvaṃ sārathe yāhi javena vāhair nayāmy etān dhārtarāṣṭrān yamāya //
MBh, 8, 54, 3.2 bhīmasya vāhāgryam udāravegaṃ samantato bāṇagaṇair nijaghnuḥ //
MBh, 8, 55, 55.2 caturbhiś caturo vāhān vivyādha subalātmajaḥ //
MBh, 8, 65, 31.2 karṇaṃ ca pārthaṃ ca niyamya vāhān khasthā mahīsthāś ca janāvatasthuḥ //
MBh, 9, 4, 48.1 tato vāhān samāśvāsya sarve yuddhābhinandinaḥ /
MBh, 9, 16, 24.1 madrādhipaścāpi yudhiṣṭhirasya śaraiścaturbhir nijaghāna vāhān /
MBh, 9, 16, 24.2 vāhāṃśca hatvā vyakaronmahātmā yodhakṣayaṃ dharmasutasya rājñaḥ //
MBh, 9, 16, 51.2 mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgam ivācalasya //
MBh, 9, 22, 72.1 śramābhibhūtāḥ saṃrabdhāḥ śrāntavāhāḥ pipāsitāḥ /
MBh, 9, 25, 16.3 sa papāta hato vāhāt paśyatāṃ sarvadhanvinām //
MBh, 9, 26, 41.2 pūrayitvā tato vāhānnyahanat tasya dhanvinaḥ //
MBh, 10, 1, 2.1 vimucya vāhāṃstvaritā bhītāḥ samabhavaṃstadā /
MBh, 10, 1, 5.2 te muhūrtaṃ tato gatvā śrāntavāhāḥ pipāsitāḥ //
MBh, 10, 13, 2.3 pārṣṇivāhau tu tasyāstāṃ meghapuṣpabalāhakau //
MBh, 12, 50, 9.1 avaskandyātha vāhebhyaḥ saṃyamya pracalaṃ manaḥ /
MBh, 12, 254, 43.1 vāhasaṃpīḍitā dhuryāḥ sīdantyavidhināpare /
MBh, 12, 277, 30.1 prasthaṃ vāhasahasreṣu yātrārthaṃ caiva koṭiṣu /
MBh, 12, 329, 12.1 naiṣām ukṣā vardhate nota vāhā na gargaro mathyate saṃpradāne /
MBh, 13, 18, 48.1 brahmā śakro māruto brahma satyaṃ vedā yajñā dakṣiṇā vedavāhāḥ /
MBh, 13, 70, 20.1 yānaṃ samāropya tu māṃ sa devo vāhair yuktaṃ suprabhaṃ bhānumantam /
MBh, 13, 94, 15.2 pṛthvīvāhān pīvarāṃścaiva tāvad agryā gṛṣṭyo dhenavaḥ suvratāśca //
MBh, 13, 122, 16.2 te hi svargasya netāro yajñavāhāḥ sanātanāḥ //
MBh, 15, 41, 16.2 ājagmuste mahātmānaḥ savāhāḥ sapadānugāḥ //
Rāmāyaṇa
Rām, Utt, 82, 15.1 śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām /
Saundarānanda
SaundĀ, 1, 30.2 rathānāruruhuḥ sarve śīghravāhānalaṃkṛtān //
Śvetāśvataropaniṣad
ŚvetU, 2, 9.2 duṣṭāśvayuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ //
Agnipurāṇa
AgniPur, 250, 13.1 vāhānāṃ śramakaraṇaṃ pracārārthaṃ purā tava //
Amarakośa
AKośa, 2, 510.2 vājivāhārvagandharvahayasaindhavasaptayaḥ //
Daśakumāracarita
DKCar, 1, 1, 33.1 tato vītapragrahā akṣatavigrahā vāhā rathamādāya daivagatyāntaḥpuraśaraṇyaṃ mahāraṇyaṃ prāviśan //
Divyāvadāna
Divyāv, 6, 79.1 śataṃ sahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti /
Kirātārjunīya
Kir, 18, 19.1 haṃsā bṛhantaḥ surasadmavāhāḥ saṃhrādikaṇṭhābharaṇāḥ patantaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 49.1 khe khelagāmī tam uvāha vāhaḥ saśabdacāmīkarakiṅkiṇīkaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 314.1 rathyānirgamanadvārajalavāhādisaṃśaye /
Kāvyālaṃkāra
KāvyAl, 4, 37.1 dhāvatāṃ sainyavāhānāṃ phenavāri mukhacyutam /
Kūrmapurāṇa
KūPur, 1, 11, 113.1 niryantrā yantravāhasthā nandinī bhadrakālikā /
Liṅgapurāṇa
LiPur, 1, 98, 105.1 vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ /
Matsyapurāṇa
MPur, 42, 18.3 kasmādevaṃ śibirauśīnaro'yameko'tyayāt sarvaṃ vegena vāhān //
MPur, 125, 44.2 akṣakoṭyoryugānyasya ārtavāhāḥ kalāḥ smṛtāḥ //
MPur, 127, 12.1 ete vāhā grahāṇāṃ vai mayā proktā rathaiḥ saha /
MPur, 133, 57.2 svayambhūḥ prayayau vāhānanumantrya yathājavam //
Meghadūta
Megh, Uttarameghaḥ, 13.1 patraśyāmā dinakarahayaspardhino yatra vāhāḥ śailodagrās tvam iva kariṇo vṛṣṭimantaḥ prabhedāt /
Viṣṇupurāṇa
ViPur, 2, 13, 88.1 tvaṃ rājā śibikā ceyaṃ vayaṃ vāhāḥ puraḥsarāḥ /
ViPur, 3, 15, 26.1 agnaye kavyavāhāya svāhetyādau nṛpāhutiḥ /
ViPur, 5, 33, 26.1 garuḍakṣatavāhaśca pradyumnāstranipīḍitaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 344.2 hayo 'śvas turago vājī saptir vāhas tu bāḍavaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 35.2 ānartān bhārgavopāgācchrāntavāho manāg vibhuḥ //
BhāgPur, 1, 14, 13.2 vāhāṃśca puruṣavyāghra lakṣaye rudato mama //
BhāgPur, 1, 15, 17.2 māṃ śrāntavāham arayo rathino bhuviṣṭhaṃ na prāharan yadanubhāvanirastacittāḥ //
BhāgPur, 2, 7, 25.1 vakṣaḥsthalasparśarugṇamahendravāhadantairviḍambitakakubjuṣa ūḍhahāsam /
Bhāratamañjarī
BhāMañj, 7, 335.1 te kṛṣṇāvavahanvāhā jātadviguṇaraṃhasaḥ /
BhāMañj, 13, 229.2 namaḥ sarasvatīvāhahaṃsāyākhilarūpiṇe //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 6.1, 1.0 nāsāpaścimamārgavāhapavanāt prāṇe 'tidīrghīkṛte candrāmbu pratisāraṇāṃ sukṛtinaḥ prāgghaṇṭikāyāḥ pathaḥ //
Garuḍapurāṇa
GarPur, 1, 67, 11.2 dvayorvāhe tu mṛtyuḥ syāt sarvakāryavināśinī //
GarPur, 1, 67, 31.1 anyatra vāmavāhe tu nāma vai viṣamākṣaram /
Kṛṣiparāśara
KṛṣiPar, 1, 84.2 kṛṣiṃ ca tādṛśīṃ kuryādyathā vāhānna pīḍayet /
KṛṣiPar, 1, 84.3 vāhapīḍārjitaṃ śasyaṃ garhitaṃ sarvakarmasu //
KṛṣiPar, 1, 85.1 vāhapīḍārjitaṃ śasyaṃ phalitaṃ ca caturguṇam /
KṛṣiPar, 1, 85.2 vāhaniḥśvāsavātena taddrutaṃ ca vinaśyati //
KṛṣiPar, 1, 86.2 vāhāḥ kvacinna sīdanti sāyaṃ prātaśca cāraṇāt //
KṛṣiPar, 1, 87.2 tasya vāhā vivardhante poṣaṇairapi varjitāḥ //
KṛṣiPar, 1, 88.1 gośakṛnmūtraliptāṅgā vāhā yatra dine dine /
KṛṣiPar, 1, 92.2 kurvanti gṛhamedhinyastatra kā vāhavāsanā //
Rasaprakāśasudhākara
RPSudh, 1, 14.1 kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā /
Rasaratnasamuccaya
RRS, 3, 116.1 katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /
Rasendracūḍāmaṇi
RCūM, 11, 72.1 katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /
Rasārṇava
RArṇ, 12, 76.1 na khoṭo naiva vāhastu naiva dravyaṃ karoti saḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 35.2 vāho vājī mudgabhojī vītiḥ saptiśca saindhavaḥ //
Skandapurāṇa
SkPur, 9, 32.1 jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām /
SkPur, 14, 8.2 namastrailokyavāhāya saptalokarathāya ca //
Vātūlanāthasūtras
VNSūtra, 1, 10.1 dvādaśavāhodayena mahāmarīcivikāsaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 9.1, 7.0 ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate //
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
VNSūtraV zu VNSūtra, 10.1, 4.0 ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya idānīṃ caryāpañcakasampradāyaṃ nirūpayanti //
Ānandakanda
ĀK, 1, 15, 336.2 yogavāhā tiktarasā sā kaṭuś cūgragandhinī //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 3.0 yajñaṃ vahata iti yajñavāhau //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 4.0 etadyajñavāhatvameva darśayati dakṣasya hītyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 4.0 khecaryādimahāsrotovāhaprasarakāraṇe //
Śukasaptati
Śusa, 4, 6.2 ityevaṃ grāmyabrāhmaṇorohaviṣṇor viśvastaḥ ātmano nirodhasaṅgabhayāduttīrya taṃ gantrīvāhamārohayati /
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 28.1 atidāhe 'tivāhe ca nāsikābhedane tathā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 116.2, 2.0 katicidvadanti kiṃ tejivāhānāṃ prabalavegasāmarthyaviśiṣṭāśvānāṃ nālaṃ sadyojātānāṃ teṣāṃ nābhinālaṃ kaṅkuṣṭhamiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 92, 19.2 yamasya vāho mahiṣo mahiṣyastasya mātaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 147.1 yaistu vāhairgatas tīrthaṃ snāto 'haṃ snāpayāmi tān /
SkPur (Rkh), Revākhaṇḍa, 209, 148.2 tena vāhakṛtāddoṣānmukto bhavati mānavaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 160.2 narakāhṛtadivyastrīratnavāhādināyakaḥ //