Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 3, 1, 1, 10.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhataḥ //
Aitareyabrāhmaṇa
AB, 4, 9, 4.0 gardabharathenāśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmāt sa sṛtajavo dugdhadohaḥ sarveṣām etarhi vāhanānām anāśiṣṭho retasas tv asya vīryaṃ nāharatāṃ tasmāt sa dviretā vājī //
Gautamadharmasūtra
GautDhS, 2, 1, 21.1 vāhanaṃ tu rājñaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 10, 6.0 vatsa vāhanam anviccheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
Jaiminīyaśrautasūtra
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 3, 6.0 paryāvahanti rājavāhanam //
Kāṭhakagṛhyasūtra
KāṭhGS, 57, 1.0 āśvayujyām aśvān mahayanti sarvāṇi ca vāhanāni //
KāṭhGS, 57, 4.0 ijyamāne 'śvān yojayanti sarvāṇi ca vāhanāni //
Mānavagṛhyasūtra
MānGS, 1, 12, 4.3 śivā bhava sukulohyamānā śivā janeṣu sahavāhaneṣu /
Pāraskaragṛhyasūtra
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 5, 2, 4, 9.1 tasya praṣṭivāhano 'śvaratho dakṣiṇā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 2, 11.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 7, 4, 16.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
Arthaśāstra
ArthaŚ, 1, 12, 7.1 teṣāṃ bāhyaṃ cāraṃ chattrabhṛṅgāravyajanapādukāsanayānavāhanopagrāhiṇas tīkṣṇā vidyuḥ //
ArthaŚ, 1, 16, 5.1 suprativihitayānavāhanapuruṣaparivāpaḥ pratiṣṭheta //
ArthaŚ, 1, 21, 18.1 āptapuruṣādhiṣṭhitaṃ yānavāhanam ārohet nāvaṃ cāptanāvikādhiṣṭhitam //
ArthaŚ, 2, 25, 10.1 vāhanapratipānaṃ sūkarapoṣaṇaṃ vā dadyāt //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 4, 13, 21.1 lomadohavāhanaprajananopakāriṇāṃ kṣudrapaśūnām ādāne tacca tāvacca daṇḍaḥ pravāsane ca anyatra devapitṛkāryebhyaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 58.0 peṣamvāsavāhanadhiṣu ca //
Aṣṭādhyāyī, 8, 4, 8.0 vāhanam āhitāt //
Carakasaṃhitā
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Indr., 12, 18.1 āturārthamanuprāptaṃ kharoṣṭrarathavāhanam /
Lalitavistara
LalVis, 3, 20.1 apare tvāhur idaṃ punaḥ kauśalakulaṃ mahāvāhanaṃ ca mahāparivāraṃ ca mahādhanaṃ ca /
LalVis, 3, 23.1 apare tvevamāhuḥ idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca /
LalVis, 14, 42.4 vāhanāni yojayati sma /
Mahābhārata
MBh, 1, 1, 138.1 yadāśrauṣaṃ vāhaneṣvāśvasatsu rathopasthe tiṣṭhatā gāṇḍivena /
MBh, 1, 29, 16.1 taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam /
MBh, 1, 63, 2.2 sa kadācin mahābāhuḥ prabhūtabalavāhanaḥ /
MBh, 1, 63, 15.1 tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ /
MBh, 1, 64, 1.2 tato mṛgasahasrāṇi hatvā vipulavāhanaḥ /
MBh, 1, 79, 23.25 yad vānyad vāhanaṃ kiṃcid devo hanyāt kvacit kvacit /
MBh, 1, 88, 23.1 adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇām imām akhilāṃ vāhanasya /
MBh, 1, 102, 3.1 vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ /
MBh, 1, 105, 11.1 tataḥ kośaṃ samādāya vāhanāni balāni ca /
MBh, 1, 105, 19.1 tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ /
MBh, 1, 110, 36.6 vāhanāni ca mukhyāni śastrāṇi kavacāni ca /
MBh, 1, 114, 10.5 vāhanāni vyaśīryanta vimuñcantyaśrubindavaḥ /
MBh, 1, 119, 43.29 udyānavanam āsādya saṃprasṛjya ca vāhanam /
MBh, 1, 134, 18.26 kiṃ tair na pātito bhūpa tadā kiṃ mṛtavāhanam /
MBh, 1, 137, 14.8 saputrabāndhavāmātyās tyaktamaṅgalavāhanāḥ /
MBh, 1, 163, 12.1 tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca /
MBh, 1, 165, 4.1 tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ /
MBh, 1, 192, 7.118 pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ /
MBh, 1, 194, 13.1 vāhanāni prabhūtāni mitrāṇi bahulāni ca /
MBh, 2, 1, 6.8 vāhanāni ca mukhyāni vicitrāṇi sahasraśaḥ /
MBh, 2, 2, 13.2 prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ //
MBh, 2, 5, 57.1 kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham /
MBh, 2, 12, 31.1 vyatītya vividhān deśāṃstvarāvān kṣipravāhanaḥ /
MBh, 2, 17, 15.1 enam āsādya rājānaḥ samṛddhabalavāhanāḥ /
MBh, 2, 26, 16.2 satkṛtaḥ śiśupālena yayau sabalavāhanaḥ //
MBh, 2, 61, 3.1 vāhanāni dhanaṃ caiva kavacānyāyudhāni ca /
MBh, 3, 51, 24.1 tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ /
MBh, 3, 64, 2.2 aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ //
MBh, 3, 82, 63.2 yatra rāmo gataḥ svargaṃ sabhṛtyabalavāhanaḥ //
MBh, 3, 96, 13.2 abhigamya mahārāja viṣayānte savāhanaḥ //
MBh, 3, 129, 19.2 ihasthaḥ pāṇḍavaśreṣṭhaṃ paśyāmi śvetavāhanam //
MBh, 3, 149, 15.1 tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām /
MBh, 3, 165, 1.2 kṛtāstram abhiviśvastam atha māṃ harivāhanaḥ /
MBh, 3, 188, 90.2 manasā tasya sarvāṇi vāhanānyāyudhāni ca /
MBh, 3, 190, 57.2 rājñām etad vāhanam /
MBh, 3, 190, 61.2 anaḍvāhau suvratau sādhu dāntāv etad viprāṇāṃ vāhanaṃ vāmadeva /
MBh, 3, 195, 10.1 etasminn eva kāle tu sabhṛtyabalavāhanaḥ /
MBh, 3, 216, 4.2 vicitradhvajasaṃnāhaṃ nānāvāhanakārmukam /
MBh, 3, 216, 10.1 te pradīptaśirodehāḥ pradīptāyudhavāhanāḥ /
MBh, 3, 228, 29.2 prayāto vāhanaiḥ sarvais tato dvaitavanaṃ saraḥ //
MBh, 3, 236, 13.1 ariṣṭān akṣatāṃś cāpi sadāradhanavāhanān /
MBh, 3, 237, 4.2 sabhṛtyāmātyaputrāś ca sadāradhanavāhanāḥ /
MBh, 3, 242, 6.3 te prayātā yathoddiṣṭaṃ dūtās tvaritavāhanāḥ //
MBh, 4, 11, 8.1 na kātaraṃ syānmama jātu vāhanaṃ na me 'sti duṣṭā vaḍavā kuto hayāḥ /
MBh, 4, 11, 9.2 yad asti kiṃcinmama vājivāhanaṃ tad astu sarvaṃ tvadadhīnam adya vai /
MBh, 4, 28, 13.2 anyaistvaṃ pāṇḍavair vāpi hīnasvabalavāhanaiḥ //
MBh, 4, 29, 23.1 trigartaiḥ sahito rājā samagrabalavāhanaḥ /
MBh, 4, 32, 9.2 syandanaṃ svaṃ samāropya prayayau śīghravāhanaḥ //
MBh, 4, 63, 54.2 virāṭam iha sāmātyaṃ hanyāt sabalavāhanam //
MBh, 5, 8, 3.2 vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ //
MBh, 5, 15, 11.2 icchāmyaham ihāpūrvaṃ vāhanaṃ te surādhipa /
MBh, 5, 15, 15.1 apūrvaṃ vāhanam idaṃ tvayoktaṃ varavarṇini /
MBh, 5, 15, 24.2 adharmajño maharṣīṇāṃ vāhanācca hataḥ śubhe //
MBh, 5, 81, 56.2 vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ //
MBh, 5, 81, 58.2 tūrṇam abhyapataddhṛṣṭaḥ sainyasugrīvavāhanaḥ //
MBh, 5, 84, 13.1 yāvanti vāhanānyasya yāvantaḥ puruṣāśca te /
MBh, 5, 136, 22.1 vāhanānyaprahṛṣṭāni rudantīva viśāṃ pate /
MBh, 5, 141, 15.1 prahṛṣṭaṃ vāhanaṃ kṛṣṇa pāṇḍavānāṃ pracakṣate /
MBh, 5, 141, 37.1 adhirūḍhā naravyāghrā naravāhanam uttamam /
MBh, 5, 147, 35.1 prayaccha rājyārdham apetamohaḥ savāhanaṃ tvaṃ saparicchadaṃ ca /
MBh, 5, 149, 70.1 tataśca punar utthāya sukhī viśrāntavāhanaḥ /
MBh, 5, 149, 83.2 abhisasrur yathoddeśaṃ sabalāḥ sahavāhanāḥ //
MBh, 5, 152, 10.2 saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ //
MBh, 5, 153, 28.1 siṃhanādāśca vividhā vāhanānāṃ ca nisvanāḥ /
MBh, 6, 1, 18.2 śrutvā savāhanā yodhāḥ śakṛnmūtraṃ prasusruvuḥ //
MBh, 6, 2, 33.2 vāhanānāṃ ca rudatāṃ prapatantyaśrubindavaḥ //
MBh, 6, 42, 12.1 vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ /
MBh, 6, 50, 78.2 prākampanta ca sainyāni vāhanāni ca sarvaśaḥ //
MBh, 6, 51, 4.1 tataḥ śalyarathaṃ tūrṇam āsthāya hatavāhanaḥ /
MBh, 6, 60, 68.2 labdhalakṣyaḥ prahārī ca vayaṃ ca śrāntavāhanāḥ /
MBh, 6, 66, 22.2 bhīṣmam abhyadravan kruddhā raṇe rabhasavāhanāḥ //
MBh, 6, 67, 16.1 tataste sahitāḥ sarve vibhaktarathavāhanāḥ /
MBh, 6, 70, 35.2 saṃdhyākāle mahārāja sainyānāṃ śrāntavāhanaḥ //
MBh, 6, 72, 15.1 nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam /
MBh, 6, 72, 16.2 vāhanaiḥ parisarpadbhir vāyuvegavikampitam //
MBh, 6, 83, 5.2 sāgarapratimaṃ ghoraṃ vāhanormitaraṅgiṇam //
MBh, 6, 86, 28.1 yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ /
MBh, 6, 95, 48.1 rudatāṃ vāhanānāṃ ca netrebhyaḥ prāpatajjalam /
MBh, 6, 108, 7.2 rasate vyathate bhūmir anuṣṭanati vāhanam //
MBh, 7, 19, 62.1 taṃ vāhanamahānaubhir yodhā jayadhanaiṣiṇaḥ /
MBh, 7, 54, 7.1 vāhanāni śakṛnmūtre mumucū ruruduśca ha /
MBh, 7, 64, 23.1 prasusruvuḥ śakṛnmūtraṃ vāhanāni ca sarvaśaḥ /
MBh, 7, 64, 23.2 evaṃ savāhanaṃ sarvam āvignam abhavad balam //
MBh, 7, 74, 17.2 sahasenau samārchetāṃ pāṇḍavaṃ klāntavāhanam //
MBh, 7, 89, 12.1 yodhākṣayyajalaṃ bhīmaṃ vāhanormitaraṅgiṇam /
MBh, 7, 89, 13.2 vāhanair api dhāvadbhir vāyuvegavikampitam //
MBh, 7, 104, 14.2 vāhanāni mahārāja babhūvur vimanāṃsi ca //
MBh, 7, 113, 12.1 te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ /
MBh, 7, 123, 15.1 tasmād vadhyo 'si me mūḍha sabhṛtyabalavāhanaḥ /
MBh, 7, 123, 34.2 vāhanair āyudhaiścaiva sampūrṇāṃ paśya medinīm //
MBh, 7, 142, 26.1 śatānīkastato dṛṣṭvā bhrātaraṃ hatavāhanam /
MBh, 7, 148, 14.2 saṃchinnānyātmagātrāṇi vāhanāni ca saṃyuge //
MBh, 7, 159, 11.1 tataḥ pravavṛte yuddhaṃ śrāntavāhanasainikam /
MBh, 7, 159, 23.1 śrāntā bhavanto nidrāndhāḥ sarva eva savāhanāḥ /
MBh, 7, 167, 15.1 viśastrakavacāścānye vāhanebhyaḥ kṣitiṃ gatāḥ /
MBh, 7, 170, 41.1 nikṣepsyanti ca śastrāṇi vāhanebhyo 'varuhya ye /
MBh, 7, 170, 60.1 teṣu nikṣiptaśastreṣu vāhanebhyaścyuteṣu ca /
MBh, 7, 171, 21.2 vāhanāni ca hṛṣṭāni yodhāśca manujeśvara //
MBh, 8, 15, 13.1 rājan kamalapatrākṣa pradhānāyudhavāhana /
MBh, 8, 21, 3.2 dviradarathahayā mahāhave varapuruṣaiḥ puruṣāś ca vāhanaiḥ //
MBh, 8, 22, 5.2 hataprahatavidhvastā vivarmāyudhavāhanāḥ /
MBh, 8, 26, 37.2 aśrūṇi ca vyamuñcanta vāhanāni viśāṃ pate //
MBh, 8, 26, 68.1 samuditabalavāhanāḥ punaḥ puruṣavareṇa jitāḥ stha gograhe /
MBh, 8, 65, 5.2 śarair vibhugnāṅganiyantṛvāhanaḥ suduḥsaho 'nyaiḥ paṭuśoṇitodakaḥ //
MBh, 9, 8, 33.2 terur vāhananaubhiste śūrāḥ parighabāhavaḥ //
MBh, 9, 22, 56.2 ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchrāntavāhanam //
MBh, 9, 24, 6.1 kecit putrān upādāya hatabhūyiṣṭhavāhanāḥ /
MBh, 9, 24, 11.1 pānīyam apare pītvā paryāśvāsya ca vāhanam /
MBh, 9, 24, 40.1 te kṣatriyāḥ kṣatair gātrair hatabhūyiṣṭhavāhanāḥ /
MBh, 9, 24, 50.1 dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃcicchrāntavāhanaḥ /
MBh, 9, 28, 18.2 apayāne manaścakre vihīnabalavāhanaḥ //
MBh, 9, 28, 53.1 tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān /
MBh, 9, 28, 88.2 vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt //
MBh, 9, 29, 8.1 yadā tu pāṇḍavāḥ sarve supariśrāntavāhanāḥ /
MBh, 9, 29, 50.2 anvayustvaritāste vai rājānaṃ śrāntavāhanāḥ //
MBh, 9, 31, 9.1 yūyaṃ sasuhṛdaḥ pārthāḥ sarve sarathavāhanāḥ /
MBh, 9, 31, 9.2 aham ekaḥ paridyūno viratho hatavāhanaḥ //
MBh, 9, 31, 12.2 bhṛśaṃ vikṣatagātraśca śrāntavāhanasainikaḥ //
MBh, 9, 31, 50.2 bhṛśaṃ vikṣatagātraśca hatavāhanasainikaḥ //
MBh, 9, 34, 16.2 kuñjarāṃśca rathāṃścaiva kharoṣṭraṃ vāhanāni ca /
MBh, 9, 46, 27.2 vāhanaṃ cāsya tad dattaṃ haṃsayuktaṃ manoramam /
MBh, 9, 61, 33.1 te tu vīrāḥ samāśvasya vāhanānyavamucya ca /
MBh, 9, 61, 38.1 tam ūcuḥ samprayāsyantaṃ sainyasugrīvavāhanam /
MBh, 10, 5, 10.2 vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ //
MBh, 10, 7, 9.1 kumārapitaraṃ piṅgaṃ govṛṣottamavāhanam /
MBh, 10, 9, 50.2 sauptike śibiraṃ teṣāṃ hataṃ sanaravāhanam //
MBh, 10, 10, 17.1 rathahradaṃ śaravarṣormimantaṃ ratnācitaṃ vāhanarājiyuktam /
MBh, 12, 3, 15.2 rākṣaso lohitagrīvaḥ kṛṣṇāṅgo meghavāhanaḥ //
MBh, 12, 96, 13.1 bhagnaśastro vipannāśvaśchinnajyo hatavāhanaḥ /
MBh, 12, 99, 32.1 patākādhvajavānīrā hatavāhanavāhinī /
MBh, 12, 103, 5.1 udīrṇamanaso yodhā vāhanāni ca bhārata /
MBh, 12, 220, 116.1 tam evam uktvā bhagavāñ śatakratuḥ pratiprayāto gajarājavāhanaḥ /
MBh, 12, 228, 9.2 darśanasparśanavaho ghrāṇaśravaṇavāhanaḥ //
MBh, 12, 248, 7.3 sa śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhanaḥ //
MBh, 12, 284, 20.2 vāhanāsanayānāni sarvaṃ tat tapasaḥ phalam //
MBh, 12, 322, 22.1 ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca /
MBh, 12, 324, 6.4 antarikṣacaraḥ śrīmān samagrabalavāhanaḥ //
MBh, 12, 326, 77.2 kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam //
MBh, 12, 329, 36.4 indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā /
MBh, 12, 329, 37.3 sa maharṣiyuktaṃ vāhanam adhirūḍhaḥ śacīsamīpam upāgacchat //
MBh, 12, 329, 40.5 tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayāmāsa //
MBh, 13, 7, 9.1 vāhanāsanayānāni yogātmani tapodhane /
MBh, 13, 17, 146.2 guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ //
MBh, 13, 24, 95.2 yānānāṃ vāhanānāṃ ca te narāḥ svargagāminaḥ //
MBh, 13, 31, 21.2 hatavāhanabhūyiṣṭhastato dainyam upāgamat //
MBh, 13, 61, 78.2 gośvavāhanasampūrṇāṃ bāhuvīryasamārjitām //
MBh, 13, 76, 28.2 dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ //
MBh, 13, 102, 13.1 atha paryāyaśa ṛṣīn vāhanāyopacakrame /
MBh, 13, 103, 12.1 athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha /
MBh, 13, 103, 15.1 tataḥ sa devarāṭ prāptastam ṛṣiṃ vāhanāya vai /
MBh, 13, 105, 13.3 svaṃ vāhanaṃ nayato nāstyadharmo nāgaśreṣṭhād gautamāsmānnivarta //
MBh, 13, 109, 28.2 prajāvān vāhanāḍhyaśca bahuputraśca jāyate //
MBh, 13, 110, 44.3 ārohati mahad yānaṃ haṃsasārasavāhanam //
MBh, 13, 110, 67.3 vased yugasahasraṃ ca khaḍgakuñjaravāhanaḥ //
MBh, 13, 128, 9.2 vāhaneṣu prabhūteṣu śrīmatsvanyeṣu satsu te /
MBh, 13, 128, 9.3 kathaṃ govṛṣabho deva vāhanatvam upāgataḥ //
MBh, 13, 128, 12.2 vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca //
MBh, 13, 143, 17.1 tasya bhakṣān vividhān vedayanti tam evājau vāhanaṃ vedayanti /
MBh, 14, 4, 12.1 tasya dharmapravṛttasya vyaśīryat kośavāhanam /
MBh, 14, 4, 13.1 sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ /
MBh, 14, 5, 9.1 vāhanaṃ yasya yodhāśca dravyāṇi vividhāni ca /
MBh, 14, 36, 23.1 sthāvarāṇi ca bhūtāni paśavo vāhanāni ca /
MBh, 14, 43, 1.3 kuñjaro vāhanānāṃ ca siṃhaścāraṇyavāsinām //
MBh, 14, 59, 23.1 hatavāhanabhūyiṣṭhāḥ pāṇḍavāstu yudhiṣṭhiram /
MBh, 14, 63, 1.2 tataste prayayur hṛṣṭāḥ prahṛṣṭanaravāhanāḥ /
MBh, 14, 64, 15.1 vāhanaṃ pāṇḍuputrasya tatrāsīt tu viśāṃ pate /
MBh, 14, 72, 25.1 āryāśca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ /
MBh, 14, 77, 21.2 kṛtā visaṃjñā bhūyiṣṭhāḥ klāntavāhanasainikāḥ //
MBh, 14, 86, 21.1 vāhanānāṃ ca vividhāḥ śālāḥ śālīkṣugorasaiḥ /
MBh, 15, 40, 14.1 yasya vīrasya yo veṣo yo dhvajo yacca vāhanam /
Manusmṛti
ManuS, 5, 99.1 vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhanāyudham /
ManuS, 7, 75.1 tat syād āyudhasampannaṃ dhanadhānyena vāhanaiḥ /
ManuS, 7, 172.1 yadā tu syāt parikṣīṇo vāhanena balena ca /
ManuS, 7, 222.2 vāhanāni ca sarvāṇi śastrāṇy ābharaṇāni ca //
ManuS, 8, 113.1 satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ /
ManuS, 8, 419.1 ahany ahany avekṣeta karmāntān vāhanāni ca /
ManuS, 9, 310.2 te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam //
Rāmāyaṇa
Rām, Bā, 10, 12.2 svayam eva mahārāja gatvā sabalavāhanaḥ //
Rām, Bā, 17, 2.2 praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Bā, 67, 1.1 janakena samādiṣṭā dūtās te klāntavāhanāḥ /
Rām, Ay, 37, 14.1 vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam /
Rām, Ay, 61, 15.1 nārājake janapade vāhanaiḥ śīghragāmibhiḥ /
Rām, Ay, 62, 14.1 te śrāntavāhanā dūtā vikṛṣṭena satā pathā /
Rām, Ay, 64, 1.1 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ /
Rām, Ay, 65, 12.2 bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ //
Rām, Ay, 65, 22.1 dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ /
Rām, Ay, 86, 5.1 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ /
Rām, Ay, 87, 6.1 sa yātvā dūram adhvānaṃ supariśrāntavāhanaḥ /
Rām, Ār, 49, 16.1 dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam /
Rām, Ār, 67, 28.1 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ /
Rām, Ki, 24, 18.1 sajjībhavantu plavagāḥ śibikāvāhanocitāḥ /
Rām, Su, 1, 159.1 siṃhakuñjaraśārdūlapatagoragavāhanaiḥ /
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Rām, Su, 45, 1.1 senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān /
Rām, Su, 45, 17.2 kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhistadā //
Rām, Yu, 3, 8.2 vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca //
Rām, Yu, 26, 23.1 rudatāṃ vāhanānāṃ ca prapatantyasrabindavaḥ /
Rām, Yu, 112, 13.1 saputrabāndhavāmātyaḥ sabalaḥ sahavāhanaḥ /
Rām, Utt, 11, 37.2 sadārapauraḥ sāmātyaḥ savāhanadhano gataḥ //
Rām, Utt, 14, 18.1 etasminn antare rāma vistīrṇabalavāhanaḥ /
Rām, Utt, 25, 30.2 vāhanānyadhirohantu nānāpraharaṇāyudhāḥ //
Rām, Utt, 28, 36.2 vāhaneṣvavasaktāśca sthitā evāpare raṇe //
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /
Rām, Utt, 42, 15.1 rāvaṇaśca durādharṣo hataḥ sabalavāhanaḥ /
Rām, Utt, 53, 23.1 te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam /
Rām, Utt, 56, 4.2 gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ //
Rām, Utt, 59, 11.2 devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ //
Rām, Utt, 59, 16.1 sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ /
Rām, Utt, 59, 21.1 tacchūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam /
Rām, Utt, 59, 22.1 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ /
Rām, Utt, 63, 13.2 ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ //
Rām, Utt, 72, 7.1 saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ /
Rām, Utt, 78, 8.2 caitre manorame māsi sabhṛtyabalavāhanaḥ //
Rām, Utt, 78, 17.2 jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Utt, 79, 7.1 vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ /
Saundarānanda
SaundĀ, 17, 23.1 sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ /
SaundĀ, 17, 24.1 tataḥ sa bodhyaṅgaśitāttaśastraḥ samyakpradhānottamavāhanasthaḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 250, 1.3 niyatāṃ siddhimāsādya tato vāhanamāruhet //
Amarakośa
AKośa, 2, 524.2 sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam //
AKośa, 2, 525.1 paramparāvāhanaṃ yattadvainītakamastriyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 55.1 pītvā bhuktvātapaṃ vahniṃ yānaṃ plavanavāhanam /
AHS, Sū., 11, 5.1 avaṣṭambhaḥ purīṣasya mūtrasya kledavāhanam /
AHS, Śār., 2, 18.1 taireva ca subhikṣāyāḥ kṣobhaṇaṃ yānavāhanaiḥ /
AHS, Nidānasthāna, 16, 27.1 apāno rūkṣagurvannavegāghātātivāhanaiḥ /
AHS, Utt., 33, 50.1 akālavāhanād vāyuḥ śleṣmaraktavimūrchitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 57.1 tatrāham adya paśyāmi svapne garuḍavāhanam /
BKŚS, 6, 7.1 vāhanena nareṇaiva kubero naravāhanaḥ /
BKŚS, 8, 31.2 kareṇukarabhāśvādivāhanāḥ saṃghaśo 'vrajan //
BKŚS, 10, 40.2 kulakramāgatā bhṛtyā rathavāhanajīvinaḥ //
BKŚS, 15, 106.1 dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃcit krāntavāhanaḥ /
BKŚS, 17, 47.1 mayoktaṃ gacchatu bhavān vāhanena yathāsukham /
BKŚS, 17, 50.1 vayam asya prasādena tyaktamaṇḍitavāhanāḥ /
BKŚS, 20, 68.2 āgacchaṃ nagarīdvāram uttaraṃ pretavāhanaḥ //
Daśakumāracarita
DKCar, 1, 1, 81.1 evaṃ militena kumāramaṇḍalena saha bālakelīr anubhavannadhirūḍhānekavāhano rājavāhano 'nukrameṇa caulopanayanādisaṃskārajātamalabhata /
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 156.0 kośavāhanaṃ ca vibhajya gṛhṇīmaḥ iti //
DKCar, 2, 8, 159.0 vasantabhānuśca tatkośavāhanam avaśīrṇam ātmādhiṣṭhitameva kṛtvā yathāprayāsaṃ yathābalaṃ ca vibhajya gṛhṇīta //
DKCar, 2, 8, 279.0 madvacanaśravaṇānantaraṃ sarve 'pyaśmakendrasevakāḥ svasvavāhanāt sahasāvatīrya rājasūnumānasya tadvaśavartinaḥ samabhavan //
Divyāvadāna
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Harivaṃśa
HV, 23, 39.3 avatārayāmāsa mahīṃ mantrair vāhanam uttamam //
Kumārasaṃbhava
KumSaṃ, 5, 80.1 asaṃpadas tasya vṛṣeṇa gacchataḥ prabhinnadigvāraṇavāhano vṛṣā /
KumSaṃ, 7, 38.1 taṃ mātaro devam anuvrajantyaḥ svavāhanakṣobhacalāvataṃsāḥ /
Kāmasūtra
KāSū, 4, 1, 32.7 kṛṣipaśupālanacintāvāhanavidhānayogāḥ /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
Kūrmapurāṇa
KūPur, 1, 10, 34.1 jarāmaraṇanirmuktān mahāvṛṣabhavāhanān /
KūPur, 1, 11, 194.1 mātṛkā manmathodbhūtā vārijā vāhanapriyā /
KūPur, 1, 11, 206.2 dharmaśāstrārthakuśalā dharmajñā dharmavāhanā //
KūPur, 1, 15, 151.1 niśamya tāsāṃ vacanaṃ vṛṣendravaravāhanaḥ /
KūPur, 1, 17, 14.3 prasādācchūlinaḥ prāpto vāhanatvaṃ hareḥ svayam //
KūPur, 1, 28, 21.1 vāhanasthān samāvṛtya śūdrāñ śūdropajīvinaḥ /
KūPur, 1, 29, 33.1 candrārdhamaulayas tryakṣā mahāvṛṣabhavāhanāḥ /
KūPur, 1, 31, 23.1 ekadā bhagavān devo govṛṣeśvaravāhanaḥ /
KūPur, 1, 34, 23.2 yamunāṃ rakṣati sadā savitā saptavāhanaḥ //
KūPur, 1, 47, 47.2 svayogodbhūtakiraṇā mahāgaruḍavāhanāḥ //
KūPur, 2, 11, 134.1 bhavanto 'pi hi taṃ devaṃ śaṃbhuṃ govṛṣavāhanam /
KūPur, 2, 16, 70.1 aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānavāhanam /
KūPur, 2, 38, 19.2 ālekhyavāhanaiḥ śubhrairdāsīdāsasamanvitam //
Liṅgapurāṇa
LiPur, 1, 33, 17.1 meghavāhanakṛṣṇāya gajacarmanivāsine /
LiPur, 1, 40, 17.2 vāhanasthān samāvṛtya śūdrāñśūdropajīvinaḥ //
LiPur, 1, 44, 5.1 rathairnāgairhayaiścaiva siṃhamarkaṭavāhanāḥ /
LiPur, 1, 65, 78.1 gaṃbhīraroṣo gaṃbhīro gaṃbhīrabalavāhanaḥ /
LiPur, 1, 65, 112.2 maṇḍalī meruvāsaś ca devavāhana eva ca //
LiPur, 1, 65, 165.1 guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ /
LiPur, 1, 72, 51.2 gaṇeśvarā nandimukhāstadānīṃ svavāhanairanvayurīśamīśāḥ //
LiPur, 1, 72, 69.2 mātaraṃ yayuratha svavāhanaiḥ svairgaṇairdhvajadharaiḥ samantataḥ //
LiPur, 1, 72, 173.1 vāhanatvaṃ taveśāna nityamīhe prasīda me /
LiPur, 1, 72, 175.3 sārathye vāhanatve ca kalpayāmāsa vai bhavaḥ //
LiPur, 1, 72, 178.1 yayuś ca duḥkhavarjitāḥ svavāhanairdivaṃ tataḥ /
LiPur, 1, 82, 64.1 ete hiraṇyavarṇābhā garuḍā viṣṇuvāhanāḥ /
LiPur, 1, 82, 100.1 mātṝṇāṃ rakṣako nityaṃ mahāvṛṣabhavāhanaḥ /
LiPur, 1, 98, 47.1 vijitātmā vidheyātmā bhūtavāhanasārathiḥ /
LiPur, 1, 98, 107.2 vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ //
LiPur, 1, 98, 108.1 aṅgirā munirātreyo vimalo viśvavāhanaḥ /
LiPur, 1, 98, 144.2 aparājitaḥ sarvasaho vidagdhaḥ sarvavāhanaḥ //
LiPur, 1, 104, 11.1 kālakaṇṭhāya mukhyāya vāhanāya varāya te /
LiPur, 2, 18, 32.1 umāpatirvirūpākṣo viśvasṛgviśvavāhanaḥ /
LiPur, 2, 21, 1.3 alaṃkṛtya vitānādyairīśvarāvāhanakṣamām //
LiPur, 2, 22, 83.1 yānavāhanasampanno bhūṣaṇairvividhairapi /
LiPur, 2, 24, 29.2 tasyālakṣmīr mahārogo durbhikṣaṃ vāhanakṣayaḥ //
LiPur, 2, 39, 4.1 sarvāyudhasamopetamindravāhanamuttamam /
LiPur, 2, 45, 80.2 vāhanaṃ śayanaṃ yānaṃ kāṃsyatāmrādibhājanam //
Matsyapurāṇa
MPur, 20, 20.2 pañcālānvayasambhūtaṃ prabhūtabalavāhanam //
MPur, 20, 22.1 aparau mantriṇau dṛṣṭvā prabhūtabalavāhanau /
MPur, 48, 99.1 avatārayāmāsa mahīṃ mantrairvāhanamuttamam /
MPur, 93, 56.2 astrāṇi sarvaśastrāṇi rājāno vāhanāni ca //
MPur, 93, 69.2 candrārkavāhano nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 99.2 sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ /
MPur, 94, 2.1 śvetaḥ śvetāmbaradharaḥ śvetāśvaḥ śvetavāhanaḥ /
MPur, 94, 6.1 indranīladyutiḥ śūlī varado gṛdhravāhanaḥ /
MPur, 104, 8.2 yamunāṃ rakṣati sadā savitā saptavāhanaḥ //
MPur, 135, 70.2 svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ //
MPur, 148, 55.2 anye'pi dānavā vīrā nānāvāhanagāminaḥ //
MPur, 148, 78.2 vāhanāni ca yānāni yojayantu mamāmarāḥ //
MPur, 148, 93.1 mattebhavāhanaprāyās tīkṣṇatomarahetayaḥ /
MPur, 150, 94.2 vāhanāni ca divyāni vimānāni sahasraśaḥ //
MPur, 150, 112.1 jaghāna ghananīhāratimirāturavāhanām /
MPur, 151, 5.1 aśvārūḍhaśca mathano jambhakaścoṣṭravāhanaḥ /
MPur, 153, 56.1 yāṃ yāṃ nimigajo yāti diśaṃ tāṃ tāṃ savāhanā /
MPur, 153, 121.2 śakro dainyaṃ samāpannaḥ śrāntabāhuḥ savāhanaḥ //
MPur, 153, 193.2 khaḍgena rākṣasendrasya nicakarta ca vāhanam //
MPur, 154, 458.1 svavāhanaiḥ pavanavidhūtacāmaraiś caladhvajairvrajata vihāraśālibhiḥ /
MPur, 154, 535.2 vicitravāhanārūḍhā divyarūpā viyaccarāḥ //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 157, 17.1 sa te'stu vāhanaṃ devi ketau cāstu mahābalaḥ /
MPur, 159, 10.1 dadau hutāśanastejo dadau vāyuśca vāhanam /
MPur, 159, 16.2 namo mayūrojjvalavāhanāya namo'stu keyūradharāya tubhyam //
MPur, 160, 21.1 tathā parairmahābhallairmayūraṃ guhavāhanam /
MPur, 160, 22.1 dṛṣṭvā parāṅmukhāndevānmuktaraktaṃ svavāhanam /
MPur, 173, 25.2 kecitkharoṣṭrayātāraḥ kecicchvāpadavāhanāḥ //
MPur, 175, 14.1 te'nyonyaṃ nāvabudhyanta devānāṃ vāhanāni ca /
MPur, 176, 8.2 śītāṃśuramṛtādhāraścapalaḥ śvetavāhanaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 181.1 satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ /
NāSmṛ, 2, 6, 8.1 anayan bhāṭayitvā tu bhāṇḍavān yānavāhane /
NāSmṛ, 2, 13, 35.2 sa bhrātṛbhir bṛṃhaṇīyo grāsācchādanavāhanaiḥ //
NāSmṛ, 2, 20, 2.1 satyaṃ vāhanaśastrāṇi gobījarajatāni ca /
Nāṭyaśāstra
NāṭŚ, 3, 65.1 sarvāmbhasāṃ patirdevo varuṇo haṃsavāhanaḥ /
Saṃvitsiddhi
SaṃSi, 1, 134.1 tad idaṃ śāntikarmādau vetālavāhanaṃ bhavet /
Suśrutasaṃhitā
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 46, 490.2 nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Cik., 24, 20.1 bhuktavāñchirasā snātaḥ śrāntaśchardanavāhanaiḥ /
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Ka., 1, 63.1 tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ kriyā /
Su, Ka., 8, 92.3 apakārāya vartante nṛpasādhanavāhane //
Viṣṇupurāṇa
ViPur, 5, 30, 68.1 praṇaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam /
Viṣṇusmṛti
ViSmṛ, 63, 12.1 na satataṃ bālavyādhitārtair vāhanaiḥ //
ViSmṛ, 63, 17.1 yavasodake vāhanānām adattvā ātmanaḥ kṣuttṛṣṇāpanodanaṃ na kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 349.2 paraś ca hīna ātmā ca hṛṣṭavāhanapūruṣaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 2.1 vāhanasuhṛdāṃ vṛddhiś caturthagaiḥ pañcagaiś ca mantribalam /
Ṭikanikayātrā, 7, 5.1 vāhanabandhuviyogo mantrakhāvo ripukṣayaś ceti /
Abhidhānacintāmaṇi
AbhCint, 2, 135.2 śiśupālaścāsya vadhyā vainateyastu vāhanam //
Bhāratamañjarī
BhāMañj, 1, 48.1 vrajan pathi dadarśātha puruṣaṃ vṛṣavāhanam /
BhāMañj, 1, 67.2 paṭaṃ cakraṃ vayasyaṃ ca naraṃ ca vṛṣavāhanam //
BhāMañj, 1, 118.2 nadanto bhujagāḥ pṛthvīṃ babhramustārkṣyavāhanāḥ //
BhāMañj, 1, 136.2 indraḥ sarvavihaṅgānāṃ vāhanaṃ varado hareḥ //
BhāMañj, 1, 149.2 vāhanaṃ me bhavānbhūyāttārkṣyaḥ prāha tathāstu me //
BhāMañj, 1, 150.1 viṣṇorvāhanatāṃ prāpya dhvajopari ca saṃsthitim /
BhāMañj, 1, 730.1 tatra tūrṇataraṃ gatvā tvamaśvataravāhanaḥ /
BhāMañj, 1, 954.1 nimantritastatastena rājā sabalavāhanaḥ /
BhāMañj, 1, 1194.1 ityājñayā narapaterviduraḥ śīghravāhanaḥ /
BhāMañj, 5, 300.1 bṛhatkūlaṃ samāsādya dinānte muktavāhanaḥ /
BhāMañj, 5, 399.2 varado'haṃ gato yasya vāhanaṃ svecchayākalaḥ //
BhāMañj, 5, 494.2 dakṣiṇāśāṃ vrajandṛṣṭo mayā gardabhavāhanaḥ //
BhāMañj, 7, 220.1 bālo lūnadhanuṣsvaṇḍaḥ śrānto vihatavāhanaḥ /
BhāMañj, 7, 776.2 avātaranvāhanebhyaḥ śastrāṇyutsṛjya bhūmipāḥ //
BhāMañj, 9, 61.1 atha niḥśeṣite sainye śrānto nihatavāhanaḥ /
BhāMañj, 11, 40.2 adhiṣṭhitaṃ bahubhaṭairmuktaparyāṇavāhanaiḥ //
BhāMañj, 12, 83.1 merupārśvaṃ prayātāste ye padbhyāṃ vāhanairhatāḥ /
BhāMañj, 13, 1079.1 kirīṭī kaṅkaṇadharaśchattravyajanavāhanaḥ /
BhāMañj, 13, 1443.1 vītahavyo hatasutaḥ pranaṣṭabalavāhanaḥ /
Garuḍapurāṇa
GarPur, 1, 3, 6.1 bhūtvā harervāhanaṃ ca sargādīnāṃ ca kāraṇam /
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 31, 22.28 oṃ indrāya surādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.29 oṃ agnaye tejo'dhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.30 oṃ yamāya pretādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.31 oṃ nirṛtaye rakṣo'dhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.33 oṃ vāyave prāṇādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.34 oṃ somāya nakṣatrādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.35 oṃ īśānāya vidyādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.36 oṃ anantāya nāgādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 22.37 oṃ brahmaṇe lokādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 34, 44.1 indraṃ savāhanaṃ cātha parivārayutaṃ tathā /
GarPur, 1, 47, 44.2 purato vāhanānāṃ ca kartavyā lagna maṇḍapāḥ //
GarPur, 1, 64, 13.2 tvacaḥ snehena śayyāṃ ca pādasnehena vāhanam //
GarPur, 1, 167, 26.1 apāno rūkṣagurvannavegāghātātivāhanaiḥ /
Hitopadeśa
Hitop, 4, 70.2 kva gatāḥ pṛthivīpālāḥ sasainyabalavāhanāḥ /
Hitop, 4, 97.2 tato 'haṃ tena śokākulena brāhmaṇena śapto yad adyārabhya maṇḍūkānāṃ vāhanaṃ bhaviṣyatīti /
Kathāsaritsāgara
KSS, 1, 5, 26.1 etattasyā vacaḥ śrutvā tato 'pakrāntavāhanam /
KSS, 1, 7, 13.2 madvāhanakalāpasya nāmnā kālāpakaṃ tathā //
KSS, 1, 8, 36.2 kṣitikanakavastravāhanabhavanadhanaiḥ saṃvibheje saḥ //
KSS, 2, 2, 108.1 sa gacchansthāpayāmāsa vāhanāni pade pade /
KSS, 2, 4, 134.2 tatkālameva pradadau vaśīkārāya vāhanam //
KSS, 3, 2, 91.1 padmāvatyā visṛṣṭaṃ ca sukhamāruhya vāhanam /
KSS, 3, 4, 106.2 ādityasenaḥ prārebhe praveṣṭuṃ śrāntavāhanaḥ //
KSS, 3, 4, 125.1 paurohitye ca cakre taṃ pradattacchattravāhanam /
KSS, 3, 6, 146.1 sthāpayitvā yathāsthānaṃ tacca govāṭavāhanam /
KSS, 3, 6, 164.2 viveśa kālarātriḥ svaṃ sadma sthāpitavāhanā //
KSS, 4, 1, 30.2 vanyavāhanahantṝṇāṃ samānaḥ prāṇasaṃśayaḥ //
KSS, 4, 2, 125.1 tataḥ sā siṃham āhūya vāhanaṃ taṃ svasaṃjñayā /
KSS, 6, 2, 36.1 tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam /
Kṛṣiparāśara
KṛṣiPar, 1, 84.1 atha vāhanavidhānam /
KṛṣiPar, 1, 120.1 adṛḍhāyuktamānā yā sāmagrī vāhanasya ca /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.1 vāhane viśeṣa āśvamedhike darśitaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 14.1 ahnaḥ pūrvaṃ dviyāmaṃ vā dhuryāṇāṃ vāhanaṃ smṛtam /
Rasendracūḍāmaṇi
RCūM, 5, 85.2 dhūpayantramiti proktaṃ jāraṇādravyavāhane //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 23.1 dhuryo dhurīṇo dhaureyaḥ śāṃkaro haravāhanaḥ /
Tantrasāra
TantraS, 6, 77.0 yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti //
Tantrāloka
TĀ, 7, 3.2 yathāraghaṭṭacakrāgraghaṭīyantraughavāhanam //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 20.4 trailokyajananī nityā sā kathaṃ śavavāhanā //
ToḍalT, Prathamaḥ paṭalaḥ, 23.2 tatkṣaṇāc cañcalāpāṅgi sā devī śavavāhanā //
Ānandakanda
ĀK, 1, 3, 93.1 vāhanāsanasacchatracāmaravyajanāni ca /
ĀK, 1, 17, 53.2 śokavāhanabhītiś cālasyātyantarataṃ tathā //
Gheraṇḍasaṃhitā
GherS, 6, 8.1 yasya devasya yad rūpaṃ yathā bhūṣaṇavāhanam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 54.1 nānāvibhavasampannā nānāvāhanabhūṣaṇāḥ /
Haribhaktivilāsa
HBhVil, 2, 128.1 astrāṇi sarvaśastrāṇi rājāno vāhanāni ca /
HBhVil, 3, 28.1 prātaḥ smarāmi bhavabhītimahārtiśāntyai nārāyaṇaṃ garuḍavāhanam abjanābham /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 27.1 anyatrāṅkanalakṣmabhyāṃ vāhane mocane tathā /
ParDhSmṛti, 9, 29.1 atidāhe caret pādaṃ dvau pādau vāhane caret /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 42.2 sapuraṃ sagṛhadvāraṃ savāhanavanaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 72, 22.1 jātā dāsī na sandehaḥ śveto bhāskaravāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 25.1 karadāste kṛtāstena saputrabalavāhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 53.1 garutmānvāhanaṃ yasya śriyā ca sahito hariḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 34.1 śikhī ca te vāhanaṃ divyarūpo datto mayā śaktidharasya saṃkhye /
SkPur (Rkh), Revākhaṇḍa, 169, 9.1 hastyaśvarathasampūrṇāṃ dhanavāhanasaṃyutām /
SkPur (Rkh), Revākhaṇḍa, 186, 5.2 icchāmi vāhanaṃ viṣṇordvijendratvaṃ sureśvara /
SkPur (Rkh), Revākhaṇḍa, 186, 6.3 devadevasya vāhanaṃ dvijendratvaṃ sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 186, 9.1 tathāpi mama vākyena vāhanaṃ tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 196, 1.3 yatra haṃsastapastaptvā brahmavāhanatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 146.2 snāpitās tena te sarve vāhanāni gajādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 11.1 tatheti coktvā sa nṛpaḥ sabhṛtyabalavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 3.1 brahmaṇo vāhanaṃ jātaḥ purā taptvā tapo mahat /
Sātvatatantra
SātT, 7, 36.1 devāgre vāhanāroho naivedye dravyabuddhitā /
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.9 kharavāhanasiṃhasya kramād evānuśāsanam /