Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa

Carakasaṃhitā
Ca, Indr., 12, 18.1 āturārthamanuprāptaṃ kharoṣṭrarathavāhanam /
Mahābhārata
MBh, 3, 129, 19.2 ihasthaḥ pāṇḍavaśreṣṭhaṃ paśyāmi śvetavāhanam //
MBh, 4, 63, 54.2 virāṭam iha sāmātyaṃ hanyāt sabalavāhanam //
MBh, 7, 74, 17.2 sahasenau samārchetāṃ pāṇḍavaṃ klāntavāhanam //
MBh, 7, 142, 26.1 śatānīkastato dṛṣṭvā bhrātaraṃ hatavāhanam /
MBh, 10, 7, 9.1 kumārapitaraṃ piṅgaṃ govṛṣottamavāhanam /
Manusmṛti
ManuS, 9, 310.2 te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam //
Rāmāyaṇa
Rām, Ār, 49, 16.1 dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam /
Rām, Su, 45, 17.2 kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhistadā //
Rām, Utt, 53, 23.1 te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam /
Rām, Utt, 59, 21.1 tacchūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam /
Kūrmapurāṇa
KūPur, 2, 11, 134.1 bhavanto 'pi hi taṃ devaṃ śaṃbhuṃ govṛṣavāhanam /
Matsyapurāṇa
MPur, 20, 20.2 pañcālānvayasambhūtaṃ prabhūtabalavāhanam //
Viṣṇupurāṇa
ViPur, 5, 30, 68.1 praṇaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam /
Bhāratamañjarī
BhāMañj, 1, 48.1 vrajan pathi dadarśātha puruṣaṃ vṛṣavāhanam /
BhāMañj, 1, 67.2 paṭaṃ cakraṃ vayasyaṃ ca naraṃ ca vṛṣavāhanam //
Garuḍapurāṇa
GarPur, 1, 34, 44.1 indraṃ savāhanaṃ cātha parivārayutaṃ tathā /
Kathāsaritsāgara
KSS, 3, 4, 125.1 paurohitye ca cakre taṃ pradattacchattravāhanam /
KSS, 6, 2, 36.1 tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam /
Haribhaktivilāsa
HBhVil, 3, 28.1 prātaḥ smarāmi bhavabhītimahārtiśāntyai nārāyaṇaṃ garuḍavāhanam abjanābham /