Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 21.2 senāmukhaṃ gulmagaṇo vāhinī pṛtanā camūḥ //
BhāMañj, 1, 256.2 tvadarthaṃ preṣayiṣyāmi vāhinīmityabhāṣata //
BhāMañj, 1, 411.2 lāvaṇyavāhinīṃ vīkṣya rasatruparasārasām //
BhāMañj, 1, 413.1 tadākarṇya praṇayinaṃ sā taṃ tridaśavāhinī /
BhāMañj, 1, 923.2 divyakanyām asāmānyalāvaṇyāmṛtavāhinīm //
BhāMañj, 1, 1241.1 kāntikallolavalitāṃ nayanāmṛtavāhinīm /
BhāMañj, 5, 91.1 vāhinyastā gajagrāhāḥ śastravīcīviśṛṅkhalāḥ /
BhāMañj, 5, 207.2 vidrutāḥ kuruvāhinyo yāsyantyeva sahasradhā //
BhāMañj, 5, 517.2 nirghoṣo vāhinīsaṅghasaṃgharṣaprabhavo 'bhavat //
BhāMañj, 5, 529.2 mahatyasminraṇārambhe vāhinīnāṃ vibhurbhavān //
BhāMañj, 6, 226.1 pārtho 'pi sāyakaiścakre samantātkuruvāhinīm /
BhāMañj, 6, 247.2 praviśya cakraturvīrau vyākulāṃ paravāhinīm //
BhāMañj, 6, 287.2 caṇḍavātavikīrṇeva cakampe kuruvāhinī //
BhāMañj, 6, 309.2 pratāpadhāmnastasyārātsa ca kopārivāhinī //
BhāMañj, 6, 337.1 tataḥ pramathya sahasā bhīmaseno 'rivāhinīm /
BhāMañj, 6, 371.1 irāvānatha vikrānto viveśa kuruvāhinīm /
BhāMañj, 6, 464.1 svayaṃ duryodhanenātha preritāṃ vīkṣya vāhinīm /
BhāMañj, 6, 483.2 tatastridaśavāhinyā visṛṣṭā haṃsarūpiṇaḥ //
BhāMañj, 7, 29.1 tato rukmaratho droṇaḥ svayaṃ pāñcālavāhinīm /
BhāMañj, 7, 50.2 trigartavāhinīṃ pārthaḥ samantātparyavārayat //
BhāMañj, 7, 66.2 vidadhe rudhirāvartaiḥ kṛtāntodyānavāhinīm //
BhāMañj, 7, 86.1 sa vāhinīṃ pāṇḍavānāṃ praviśya nibiḍaṃ gajaḥ /
BhāMañj, 7, 115.2 na lebhe śaraṇaṃ trāsādvidrutā kuruvāhinī //
BhāMañj, 7, 168.1 cāmaroṣṇīṣahāsāṅkā prasasarpāsravāhinī /
BhāMañj, 7, 323.1 atrāntare śvetahayaḥ praviśankuruvāhinīm /
BhāMañj, 7, 412.1 atrāntare rukmaratho viśanpāñcālavāhinīm /
BhāMañj, 7, 424.2 carāmi padavīṃ jiṣṇordārayankuruvāhinīm //
BhāMañj, 7, 427.2 mām anirjitya kaunteya bhettuṃ śakyā na vāhinī //
BhāMañj, 7, 620.1 tataḥ karṇasuto vīro vṛṣaseno 'rivāhinīm /
BhāMañj, 7, 628.2 vāhinyaḥ śatadhā jagmuḥ pratāpapatitā iva //
BhāMañj, 7, 683.2 patannirbhinnahṛdayaḥ pipeṣa kuruvāhinīm //
BhāMañj, 7, 694.1 nṛpairanugataḥ sarvaiḥ praviṣṭaḥ kuruvāhinīm /
BhāMañj, 7, 784.1 sa sātyakiṃ pārṣataṃ ca jitvā vidrāvya vāhinīm /
BhāMañj, 8, 95.2 paśya gāṇḍīvadhanvānaṃ bhindānaṃ kuruvāhinīm //
BhāMañj, 8, 113.2 āvartanartitevābhūtsahasā kuruvāhinī //
BhāMañj, 9, 18.2 mṛdyamānā sanirghoṣā cakampe pāṇḍuvāhinī //
BhāMañj, 13, 185.2 mahaugheneva vāhinyo bhavanti vimalāśayāḥ //
BhāMañj, 13, 224.2 prapadye bhagavadbhaktimānandodyānavāhinīm //
BhāMañj, 13, 1349.2 kirantaṃ madhurodāranirvāṇāmṛtavāhinīm //
BhāMañj, 13, 1553.2 etāḥ pīyūṣavāhinyaḥ keṣāṃ svecchāparigrahāḥ //
BhāMañj, 14, 187.1 babhūvustatra vāhinyo madhunaḥ kṣīrasarpiṣām /