Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Nāḍīparīkṣā

Atharvaveda (Śaunaka)
AVŚ, 10, 1, 15.2 tenābhi yāhi bhañjaty anasvatīva vāhinī viśvarūpā kurūṭinī //
Mahābhārata
MBh, 1, 2, 17.1 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ /
MBh, 1, 67, 20.6 sahitā kañcukivarair vāhinī sūtamāgadhaiḥ /
MBh, 1, 89, 44.3 pañcaitān vāhinī putrān vyajāyata manasvinī //
MBh, 5, 149, 43.1 yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ /
MBh, 5, 149, 49.2 gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī //
MBh, 5, 152, 21.2 daśasenā ca pṛtanā pṛtanā daśavāhinī //
MBh, 5, 152, 22.1 vāhinī pṛtanā senā dhvajinī sādinī camūḥ /
MBh, 6, 44, 47.2 bhīṣmam āsādya pārthānāṃ vāhinī samakampata //
MBh, 6, 56, 5.1 sā vāhinī śāṃtanavena rājñā mahārathair vāraṇavājibhiśca /
MBh, 6, 73, 68.1 tataḥ sarathanāgāśvā samakampata vāhinī /
MBh, 6, 107, 55.1 sā vadhyamānā samare putrasya tava vāhinī /
MBh, 7, 1, 24.1 patite bharataśreṣṭhe babhūva kuruvāhinī /
MBh, 7, 26, 9.2 dāryate bhagadattena yatra pāṇḍavavāhinī //
MBh, 7, 27, 17.1 tathā vikṣobhyamāṇā sā pārthena tava vāhinī /
MBh, 7, 29, 29.1 sā hanyamānā pārthena putrasya tava vāhinī /
MBh, 7, 70, 25.2 drāvyate tadvad āpannā pāṇḍavaistava vāhinī //
MBh, 7, 88, 6.1 prakampyamānā mahatī tava putrasya vāhinī /
MBh, 7, 131, 31.1 bhayārditā pracukṣobha putrasya tava vāhinī /
MBh, 7, 147, 33.1 tata utsṛjya pāṇibhyaḥ pradīpāṃstava vāhinī /
MBh, 7, 149, 14.1 ghaṭotkacaśarair nunnā tathaiva kuruvāhinī /
MBh, 7, 166, 57.1 tacchrutvā droṇaputrasya paryavartata vāhinī /
MBh, 8, 18, 46.1 apīyaṃ vāhinī kṛtsnā mucyeta mahato bhayāt /
MBh, 8, 37, 9.1 kapes tu ninadaṃ śrutvā saṃtrastā tava vāhinī /
MBh, 8, 43, 56.2 āśīviṣam iva kruddhaṃ tasmād dravati vāhinī //
MBh, 8, 44, 37.2 anyonyam ācchādayatām athābhajyata vāhinī //
MBh, 9, 21, 5.1 yathā sainyena rajasā samuddhūtena vāhinī /
MBh, 12, 99, 32.1 patākādhvajavānīrā hatavāhanavāhinī /
Rāmāyaṇa
Rām, Ki, 63, 13.2 vāsavaṃ parivāryeva marutāṃ vāhinī sthitā //
Rām, Ki, 63, 21.2 stimitevābhavat sarvā sā tatra harivāhinī //
Rām, Ki, 65, 33.2 tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī //
Rām, Su, 58, 9.2 na jāmbavantaṃ samare kampayed arivāhinī //
Rām, Yu, 4, 22.1 taṃ yāntam anuyāti sma mahatī harivāhinī //
Rām, Yu, 4, 53.1 sā sma yāti divārātraṃ mahatī harivāhinī /
Rām, Yu, 4, 76.1 sā mahārṇavam āsādya hṛṣṭā vānaravāhinī /
Rām, Yu, 9, 18.1 yāvat sughorā mahatī durdharṣā harivāhinī /
Rām, Yu, 15, 30.2 bhīmam antardadhe bhīmā tarantī harivāhinī //
Rām, Yu, 15, 31.1 vānarāṇāṃ hi sā tīrṇā vāhinī nalasetunā /
Rām, Yu, 16, 28.1 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī /
Rām, Yu, 31, 47.1 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī /
Rām, Yu, 45, 8.1 niryāṇād eva te nūnaṃ capalā harivāhinī /
Rām, Yu, 114, 41.2 atarat kapivīrāṇāṃ vāhinī tena setunā //
Amarakośa
AKośa, 2, 544.2 dhvajinī vāhinī senā pṛtanānīkinī camūḥ //
AKośa, 2, 547.2 senāmukhaṃ gulmagaṇau vāhinī pṛtanā camūḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 468.1 sarvathā kṣaṇamātreṇa prakṣīṇā paravāhinī /
Kirātārjunīya
Kir, 7, 25.2 ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā //
Kūrmapurāṇa
KūPur, 1, 11, 113.2 ādityavarṇā kaumārī mayūravaravāhinī //
Matsyapurāṇa
MPur, 153, 165.1 tato jajvalurastrāṇi tato'kampata vāhinī /
Bhāratamañjarī
BhāMañj, 1, 21.2 senāmukhaṃ gulmagaṇo vāhinī pṛtanā camūḥ //
BhāMañj, 1, 413.1 tadākarṇya praṇayinaṃ sā taṃ tridaśavāhinī /
BhāMañj, 6, 287.2 caṇḍavātavikīrṇeva cakampe kuruvāhinī //
BhāMañj, 6, 309.2 pratāpadhāmnastasyārātsa ca kopārivāhinī //
BhāMañj, 7, 115.2 na lebhe śaraṇaṃ trāsādvidrutā kuruvāhinī //
BhāMañj, 7, 168.1 cāmaroṣṇīṣahāsāṅkā prasasarpāsravāhinī /
BhāMañj, 7, 427.2 mām anirjitya kaunteya bhettuṃ śakyā na vāhinī //
BhāMañj, 8, 113.2 āvartanartitevābhūtsahasā kuruvāhinī //
BhāMañj, 9, 18.2 mṛdyamānā sanirghoṣā cakampe pāṇḍuvāhinī //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 10.2 srotasvinī sunīrā rodhovakrā ca vāhinī taṭinī //
RājNigh, Pānīyādivarga, 39.1 sarvā gurvī prāṅmukhī vāhinī yā laghvī paścādvāhinī niścayena /
RājNigh, Pānīyādivarga, 39.1 sarvā gurvī prāṅmukhī vāhinī yā laghvī paścādvāhinī niścayena /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 10.0 etena mandagativāhinī bhavatītyabhiprāyaḥ //
Dhanurveda
DhanV, 1, 225.2 tasmāddhairyaṃ prakartavyaṃ hantavyā paravāhinī //
DhanV, 1, 226.2 tasmāddhairyaṃ vidhātavyaṃ hantavyā paravāhinī //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 15.0 vāte vakragatirnāḍī capalā pittavāhinī //