Occurrences

Aṣṭādhyāyī
Mahābhārata
Harivaṃśa
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāratamañjarī

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 117.0 vikarṇaśuṅgachagalād vatsabharadvājātriṣu //
Aṣṭādhyāyī, 4, 1, 124.0 vikarṇakuṣītakāt kāśyape //
Mahābhārata
MBh, 1, 57, 99.4 durmarṣaṇo vikarṇaśca citraseno viviṃśatiḥ /
MBh, 1, 61, 83.10 viviṃśatir vikarṇaśca jalasaṃdhaḥ sulocanaḥ /
MBh, 1, 108, 4.1 viviṃśatir vikarṇaśca jalasaṃdhaḥ sulocanaḥ /
MBh, 1, 128, 4.5 duḥśāsano vikarṇaśca jalasaṃdhaḥ sulocanaḥ /
MBh, 1, 128, 4.31 duḥśāsano vikarṇaśca subāhur dīrghalocanaḥ /
MBh, 1, 128, 4.35 duryodhanaṃ vikarṇaṃ ca karṇaṃ cāpi mahābalam /
MBh, 1, 177, 1.3 viviṃśatir vikarṇaśca saho duḥśāsanaḥ samaḥ //
MBh, 1, 181, 25.17 vikarṇacitrasenābhyāṃ nigṛhītaśca kauravaḥ /
MBh, 1, 196, 10.2 duḥśāsano vikarṇaśca pāṇḍavān ānayantviha //
MBh, 1, 199, 13.1 vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata /
MBh, 2, 61, 11.3 kliśyamānāṃ ca pāñcālīṃ vikarṇa idam abravīt //
MBh, 2, 61, 18.1 uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn /
MBh, 2, 61, 25.2 vikarṇaṃ śaṃsamānānāṃ saubalaṃ ca vinindatām //
MBh, 2, 61, 27.1 dṛśyante vai vikarṇe hi vaikṛtāni bahūnyapi /
MBh, 2, 61, 38.1 duḥśāsana subālo 'yaṃ vikarṇaḥ prājñavādikaḥ /
MBh, 2, 61, 55.1 vikarṇena yathāprajñam uktaḥ praśno narādhipāḥ /
MBh, 2, 66, 26.1 bhūriśravāḥ śāṃtanavo vikarṇaśca mahārathaḥ /
MBh, 3, 120, 11.1 pradyumnamuktān niśitān na śaktāḥ soḍhuṃ kṛpadroṇavikarṇakarṇāḥ /
MBh, 3, 230, 17.2 duḥśāsano vikarṇaś ca ye cānye dhṛtarāṣṭrajāḥ /
MBh, 3, 230, 31.2 vikarṇaratham āsthāya mokṣāyāśvān acodayat //
MBh, 4, 33, 3.1 viviṃśatir vikarṇaśca citrasenaśca vīryavān /
MBh, 4, 36, 11.2 aśvatthāmā vikarṇaśca somadatto 'tha bāhlikaḥ //
MBh, 4, 42, 16.2 bhīṣmo droṇaḥ kṛpaścaiva vikarṇo drauṇir eva ca //
MBh, 4, 49, 9.1 tasmiṃstu yuddhe tumule pravṛtte pārthaṃ vikarṇo 'tirathaṃ rathena /
MBh, 4, 49, 10.1 tato vikarṇasya dhanur vikṛṣya jāmbūnadāgryopacitaṃ dṛḍhajyam /
MBh, 4, 56, 19.1 duḥśāsano vikarṇaśca duḥsaho 'tha viviṃśatiḥ /
MBh, 4, 56, 23.1 taṃ vikarṇaḥ śaraistīkṣṇair gārdhrapatrair ajihmagaiḥ /
MBh, 4, 60, 7.1 tataḥ prabhinnena mahāgajena mahīdharābhena punar vikarṇaḥ /
MBh, 4, 60, 11.1 nipātite dantivare pṛthivyāṃ trāsād vikarṇaḥ sahasāvatīrya /
MBh, 4, 60, 13.1 tato gaje rājani caiva bhinne bhagne vikarṇe ca sapādarakṣe /
MBh, 5, 27, 25.1 kṛpaḥ śalyaḥ saumadattir vikarṇo viviṃśatiḥ karṇaduryodhanau ca /
MBh, 5, 46, 6.2 aśvatthāmā vikarṇaśca somadattaśca bāhlikaḥ //
MBh, 5, 54, 61.2 śalo bhūriśravāścobhau vikarṇaśca tavātmajaḥ //
MBh, 5, 56, 15.2 aśvatthāmā vikarṇaśca saindhavaśca jayadrathaḥ //
MBh, 5, 56, 57.2 duḥśāsanaṃ vikarṇaṃ ca tathā duryodhanaṃ nṛpam //
MBh, 5, 57, 10.3 na vikarṇe na kāmboje na kṛpe na ca bāhlike //
MBh, 5, 63, 12.2 droṇaṃ kṛpaṃ vikarṇaṃ ca mahārājaṃ ca bāhlikam //
MBh, 5, 64, 6.1 vikarṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam /
MBh, 5, 93, 19.2 aśvatthāmā vikarṇaśca somadatto 'tha bāhlikaḥ //
MBh, 5, 122, 15.2 aśvatthāmno vikarṇasya saṃjayasya viśāṃ pate //
MBh, 5, 129, 33.2 aśvatthāmā vikarṇaśca yuyutsuśca mahārathaḥ //
MBh, 6, 17, 22.1 śalyo bhūriśravāścaiva vikarṇaśca mahārathaḥ /
MBh, 6, 18, 11.1 viviṃśatiścitraseno vikarṇaśca mahārathaḥ /
MBh, 6, BhaGī 1, 8.2 aśvatthāmā vikarṇaśca saumadattistathaiva ca //
MBh, 6, 42, 16.1 viviṃśatiścitraseno vikarṇaśca mahārathaḥ /
MBh, 6, 43, 55.1 vikarṇastu sutastubhyaṃ sutasomaṃ mahābalam /
MBh, 6, 43, 56.1 vikarṇaḥ sutasomaṃ tu viddhvā nākampayaccharaiḥ /
MBh, 6, 43, 56.2 sutasomo vikarṇaṃ ca tad adbhutam ivābhavat //
MBh, 6, 47, 2.2 saumadattiṃ vikarṇaṃ ca aśvatthāmānam eva ca //
MBh, 6, 47, 8.2 vikarṇena ca vīreṇa tathā nandopanandakaiḥ //
MBh, 6, 47, 15.2 aśvātakair vikarṇaiśca tathā śarmilakosalaiḥ //
MBh, 6, 48, 14.1 eṣa droṇaḥ kṛpaḥ śalyo vikarṇaśca janārdana /
MBh, 6, 48, 25.2 vikarṇo daśabhir bhallai rājan vivyādha pāṇḍavam //
MBh, 6, 48, 27.2 droṇaṃ ṣaṣṭyā naravyāghro vikarṇaṃ ca tribhiḥ śaraiḥ //
MBh, 6, 48, 39.1 drauṇir duryodhanaścaiva vikarṇaśca tavātmajaḥ /
MBh, 6, 53, 25.2 purumitro vikarṇaśca śakuniścāpi saubalaḥ //
MBh, 6, 55, 73.1 droṇo vikarṇo 'tha jayadrathaśca bhūriśravāḥ kṛtavarmā kṛpaśca /
MBh, 6, 58, 16.1 duryodhano vikarṇaśca duḥśāsanaviviṃśatī /
MBh, 6, 61, 12.3 drauṇir vāpi maheṣvāso vikarṇo vā mahābalaḥ //
MBh, 6, 61, 27.1 bhūriśravā vikarṇaśca bhagadattaśca vīryavān /
MBh, 6, 67, 20.1 vikarṇaḥ sahadevena citrasenaḥ śikhaṇḍinā /
MBh, 6, 68, 2.1 droṇaṃ kṛpaṃ vikarṇaṃ ca maheṣvāsān mahābalān /
MBh, 6, 72, 18.2 bhagadattavikarṇābhyāṃ drauṇisaubalabāhlikaiḥ //
MBh, 6, 73, 6.2 jayatsenaṃ vikarṇaṃ ca citrasenaṃ sudarśanam //
MBh, 6, 74, 21.1 abhimanyur vikarṇasya hayān hatvā mahājavān /
MBh, 6, 74, 22.1 hatāśvaṃ ratham utsṛjya vikarṇastu mahārathaḥ /
MBh, 6, 74, 24.1 durjayo 'tha vikarṇaśca kārṣṇiṃ pañcabhir āyasaiḥ /
MBh, 6, 75, 27.1 vikarṇasya tato bhallān preṣayāmāsa bhārata /
MBh, 6, 75, 28.2 preṣayāmāsa saubhadro vikarṇāya mahābalaḥ //
MBh, 6, 75, 29.1 te vikarṇaṃ samāsādya kaṅkabarhiṇavāsasaḥ /
MBh, 6, 75, 30.2 vikarṇarudhiraklinnā vamanta iva śoṇitam //
MBh, 6, 75, 31.1 vikarṇaṃ vīkṣya nirbhinnaṃ tasyaivānye sahodarāḥ /
MBh, 6, 77, 2.2 aśvatthāmā vikarṇaśca somadatto 'tha saindhavaḥ //
MBh, 6, 77, 27.1 citrasenaṃ vikarṇaṃ ca tathā durmarṣaṇaṃ vibho /
MBh, 6, 80, 38.1 citraseno vikarṇaśca rājan durmarṣaṇastathā /
MBh, 6, 82, 1.3 ratham āropayāmāsa vikarṇastanayastava //
MBh, 6, 88, 22.1 aśvatthāmā vikarṇaśca āvantyaśca bṛhadbalaḥ /
MBh, 6, 88, 32.2 jatrudeśe samāsādya vikarṇaṃ samatāḍayat /
MBh, 6, 90, 13.2 citraseno vikarṇaśca saindhavo 'tha bṛhadbalaḥ /
MBh, 6, 91, 13.2 śalyaśca saumadattiśca vikarṇaśca mahārathaḥ //
MBh, 6, 104, 55.2 citrasenaṃ vikarṇaṃ ca saindhavaṃ ca jayadratham //
MBh, 6, 106, 11.2 vikarṇo vārayāmāsa icchan bhīṣmasya jīvitam //
MBh, 6, 107, 32.1 nakulaṃ tu raṇe kruddhaṃ vikarṇaḥ śatrutāpanaḥ /
MBh, 6, 107, 33.2 vikarṇaṃ saptasaptatyā nirbibheda śilīmukhaiḥ //
MBh, 6, 109, 2.1 citraseno vikarṇaśca tathā durmarṣaṇo yuvā /
MBh, 6, 109, 5.1 citraseno vikarṇaśca bhagadattaśca māriṣa /
MBh, 6, 109, 10.1 vikarṇaṃ daśabhir bāṇaiḥ pañcabhiśca jayadratham /
MBh, 6, 109, 20.1 durmarṣaṇo vikarṇaśca sindhurājaśca vīryavān /
MBh, 6, 110, 3.1 citrasenaṃ vikarṇaṃ ca kṛtavarmāṇam eva ca /
MBh, 6, 112, 120.1 kṛpaṃ śalyaṃ vikarṇaṃ ca viddhvā bahubhir āyasaiḥ /
MBh, 6, 112, 121.2 duḥśāsano vikarṇaśca tathaiva ca viviṃśatiḥ /
MBh, 6, 113, 5.2 duḥśāsano vikarṇaśca rathān āsthāya satvarāḥ /
MBh, 7, 6, 2.1 saindhavaśca kaliṅgaśca vikarṇaśca tavātmajaḥ /
MBh, 7, 24, 34.1 vikarṇastu mahāprājño yājñaseniṃ śikhaṇḍinam /
MBh, 7, 52, 16.2 satyavrato mahābāhur vikarṇo durmukhaḥ sahaḥ //
MBh, 7, 61, 11.1 viviṃśater durmukhasya citrasenavikarṇayoḥ /
MBh, 7, 61, 33.2 droṇasyātha vikarṇasya bāhlikasya kṛpasya ca //
MBh, 7, 63, 20.1 tato duḥśāsanaścaiva vikarṇaśca tavātmajau /
MBh, 7, 70, 35.2 viviṃśatiścitraseno vikarṇaśca mahārathaḥ //
MBh, 7, 71, 31.1 viviṃśatiścitraseno vikarṇaśca tavātmajaḥ /
MBh, 7, 81, 12.2 abhyagacchat samāyāntaṃ vikarṇaste sutaḥ prabho //
MBh, 7, 82, 30.1 nakulaste sutaṃ rājan vikarṇaṃ pṛthulocanam /
MBh, 7, 92, 3.1 vikarṇaścāpi niśitais triṃśadbhiḥ kaṅkapatribhiḥ /
MBh, 7, 92, 7.2 vikarṇaṃ pañcaviṃśatyā citrasenaṃ ca saptabhiḥ //
MBh, 7, 102, 69.1 durmukho duḥsahaścaiva vikarṇaśca śalastathā /
MBh, 7, 112, 30.2 citraseno vikarṇaśca saptaite vinipātitāḥ //
MBh, 7, 112, 43.3 hato vikarṇo rājendra citrasenaśca vīryavān //
MBh, 7, 119, 1.2 ajito droṇarādheyavikarṇakṛtavarmabhiḥ /
MBh, 7, 133, 59.1 vikarṇaścitrasenaśca bāhlīko 'tha jayadrathaḥ /
MBh, 7, 139, 17.1 vikarṇaṃ citrasenaṃ ca mahābāhuṃ ca kauravam /
MBh, 8, 4, 8.1 atha putro vikarṇas te kṣatravratam anusmaran /
MBh, 8, 52, 8.1 adya kṛṣṇa vikarṇā me karṇaṃ neṣyanti mṛtyave /
MBh, 9, 2, 45.2 duḥśāsano viśastaśca vikarṇaśca mahābalaḥ //
MBh, 9, 23, 23.2 rādheye ca vikarṇe ca naivāśāmyata vaiśasam //
MBh, 11, 19, 1.2 eṣa mādhava putro me vikarṇaḥ prājñasaṃmataḥ /
MBh, 11, 19, 2.1 gajamadhyagataḥ śete vikarṇo madhusūdana /
MBh, 11, 19, 5.1 yuvā vṛndārakaḥ śūro vikarṇaḥ puruṣarṣabha /
MBh, 11, 25, 29.2 somadattād vikarṇācca śūrācca kṛtavarmaṇaḥ /
Harivaṃśa
HV, 23, 40.1 haryaṅgasya sutaḥ karṇo vikarṇas tasya cātmajaḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 16.2 vikarṇau dvau vikarṇasthastrīn koṇāndve pure tathā //
ViPur, 2, 8, 16.2 vikarṇau dvau vikarṇasthastrīn koṇāndve pure tathā //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 8.1 naur iva vikarṇadharā viveda vadhūr vibhāskareva dyauḥ /
Bhāratamañjarī
BhāMañj, 1, 525.2 vikarṇaduḥśalamukhā duḥśalaikā ca kanyakā //
BhāMañj, 1, 1042.2 karṇo vikarṇo nāmnāpi jāyate yasya śātravaḥ //
BhāMañj, 6, 193.2 sutasomaṃ vikarṇaśca bhīmasenasutaṃ balī //
BhāMañj, 6, 194.1 cekitānaḥ vikarṇaśca prativindhyaṃ ca saubalaḥ /
BhāMañj, 7, 319.1 duḥśāsanaṃ vikarṇaṃ ca citrasenaṃ viviṃśatim /