Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Parāśarasmṛtiṭīkā
Tantrāloka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
Mahābhārata
MBh, 3, 186, 31.2 kṣatriyā api vaiśyāś ca vikarmasthā narādhipa //
MBh, 3, 188, 62.2 vikarmāṇi kariṣyanti śūdrāṇāṃ paricārakāḥ //
MBh, 3, 198, 26.2 mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ //
MBh, 3, 198, 27.1 janakasyeha viprarṣe vikarmastho na vidyate /
MBh, 3, 198, 48.1 vikarmaṇā tapyamānaḥ pāpād viparimucyate /
MBh, 3, 206, 11.1 brāhmaṇaḥ patanīyeṣu vartamāno vikarmasu /
MBh, 5, 28, 5.2 āpadyathākarmasu vartamānān vikarmasthān saṃjaya garhayeta //
MBh, 5, 53, 18.1 anarhān eva tu vadhe dharmayuktān vikarmaṇā /
MBh, 6, BhaGī 4, 17.1 karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ /
MBh, 7, 165, 31.2 svakarmasthān vikarmastho na vyapatrapase katham //
MBh, 12, 60, 10.2 akurvāṇaṃ vikarmāṇi śāntaṃ prajñānatarpitam //
MBh, 12, 60, 22.2 vikarma tad bhaved anyat karma yad yat samācaret /
MBh, 12, 62, 5.2 vikarmaṇi sthite vipre tāṃ saṃjñāṃ kuru pāṇḍava //
MBh, 12, 65, 11.1 yo vikarmasthito vipro na sa sanmānam arhati /
MBh, 12, 77, 1.2 svakarmaṇyapare yuktāstathaivānye vikarmaṇi /
MBh, 12, 77, 10.2 brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta //
MBh, 12, 77, 11.1 vikarmasthāstu nopekṣyā jātu rājñā kathaṃcana /
MBh, 12, 78, 2.3 brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta //
MBh, 12, 78, 3.1 vikarmasthāśca nopekṣyā viprā rājñā kathaṃcana /
MBh, 12, 78, 33.1 tasmād rājñā viśeṣeṇa vikarmasthā dvijātayaḥ /
MBh, 12, 96, 4.2 sarvopāyair niyantavyā vikarmasthā narādhipa //
MBh, 12, 130, 16.1 ārṣam apyatra paśyanti vikarmasthasya yāpanam /
MBh, 12, 130, 17.1 devā api vikarmasthaṃ yātayanti narādhamam /
MBh, 12, 148, 22.1 vikarmaṇā tapyamānaḥ pādāt pāpasya mucyate /
MBh, 12, 221, 64.2 āśramasthān vikarmasthāḥ pradviṣanti parasparam /
MBh, 12, 255, 7.2 ataḥ stainyaṃ prabhavati vikarmāṇi ca jājale /
MBh, 12, 285, 26.1 vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ /
MBh, 13, 24, 71.2 vikarmabhiśca jīvanti te vai nirayagāminaḥ //
MBh, 13, 68, 20.1 yaḥ kṣudbhayād vai na vikarma kuryān mṛdur dāntaścātitheyaśca nityam /
MBh, 13, 95, 73.2 vikarmaṇā pramīyeta bisastainyaṃ karoti yā //
MBh, 13, 108, 10.1 sarve cāpi vikarmasthā bhāgaṃ nārhanti sodarāḥ /
MBh, 13, 125, 37.1 śrotriyāṃśca vikarmasthān prājñāṃścāpyajitendriyān /
Manusmṛti
ManuS, 4, 30.1 pāṣāṇḍino vikarmasthān baiḍālavratikān śaṭhān /
ManuS, 8, 66.1 nādhyadhīno na vaktavyo na dasyur na vikarmakṛt /
ManuS, 9, 210.1 sarva eva vikarmasthā nārhanti bhrātaro dhanam /
ManuS, 9, 221.2 vikarmasthān śauṇḍikāṃś ca kṣipraṃ nirvāsayet purāt //
ManuS, 9, 222.2 vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ //
ManuS, 11, 193.1 prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ /
Kūrmapurāṇa
KūPur, 2, 4, 11.1 anye 'pi ye vikarmasthāḥ śūdrādyā nīcajātayaḥ /
KūPur, 2, 16, 15.1 pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca /
Matsyapurāṇa
MPur, 52, 26.2 vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke //
Viṣṇupurāṇa
ViPur, 3, 18, 100.1 pāṣaṇḍino vikarmasthānbaiḍālavratikāñchaṭhān /
Viṣṇusmṛti
ViSmṛ, 8, 3.1 ripumitrārthasaṃbandhivikarmadṛṣṭadoṣasahāyāś ca //
ViSmṛ, 37, 11.1 vikarmajīvanam //
ViSmṛ, 54, 27.1 prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ /
ViSmṛ, 82, 4.1 vikarmasthāṃśca //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 17.1 loko vikarmanirataḥ kuśale pramattaḥ karmaṇy ayaṃ tvadudite bhavadarcane sve /
BhāgPur, 3, 14, 31.1 sa viditvātha bhāryāyās taṃ nirbandhaṃ vikarmaṇi /
BhāgPur, 11, 3, 43.2 karmākarma vikarmeti vedavādo na laukikaḥ /
BhāgPur, 11, 3, 45.2 vikarmaṇā hy adharmeṇa mṛtyor mṛtyum upaiti saḥ //
BhāgPur, 11, 5, 42.2 vikarma yac cotpatitaṃ kathaṃcid dhunoti sarvaṃ hṛdi saṃniviṣṭaḥ //
BhāgPur, 11, 7, 8.2 karmākarmavikarmeti guṇadoṣadhiyo bhidā //
Bhāratamañjarī
BhāMañj, 6, 75.1 durjñeyaḥ pravibhāgastu karmākarmavikarmaṇām /
BhāMañj, 7, 754.2 lokāntako vikarmastho brahmabandhurhato mayā //
BhāMañj, 13, 332.1 nāyajvā na vikarmastho na pāpī na kulacyutaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 2.0 lābhādhikyena viśiṣṭajīvanahetutvāt kṛṣyādikaṃ vikarmetyucyate //
Tantrāloka
TĀ, 8, 32.2 vratino ye vikarmasthā niṣiddhācārakāriṇaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 14.2 vikarma kurvate śūdrā dvijaśuśrūṣayojjhitāḥ //
ParDhSmṛti, 6, 18.1 vaiśyaṃ śūdraṃ kriyāsaktaṃ vikarmasthaṃ dvijottamam /
ParDhSmṛti, 12, 67.1 varjayitvā vikarmasthāṃś chatropānadvivarjitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 69.1 gāyatrīpāṭhamātrāṃśca vikarmaviratān sadā /
SkPur (Rkh), Revākhaṇḍa, 146, 62.2 ye karmasthā vikarmasthā ye jātāḥ pretakalmaṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 19.2 pākhaṇḍino vikarmasthān biḍālavratikāñchaṭhān //
SkPur (Rkh), Revākhaṇḍa, 222, 14.2 vikarmasthāśca gacchanti gatimiṣṭāṃ hi pūrvajāḥ //