Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Carakasaṃhitā
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Mahābhārata
MBh, 1, 212, 13.2 maṇividrumacitrāṇi jvalitāgniprabhāṇi ca //
MBh, 2, 27, 26.2 kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam //
MBh, 3, 212, 14.2 nakhās tasyābhrapaṭalaṃ sirājālāni vidrumam /
MBh, 4, 53, 2.2 snigdhavidrumasaṃkāśās tāmrāsyāḥ priyadarśanāḥ /
MBh, 6, 12, 6.2 nānājanapadākīrṇo maṇividrumacitritaḥ //
MBh, 6, 13, 9.1 kuśadvīpe tu rājendra parvato vidrumaiścitaḥ /
MBh, 7, 73, 25.1 muktāvidrumacitraiśca maṇikāñcanabhūṣitaiḥ /
MBh, 7, 87, 57.2 saṃvṛte ketanair hemair maṇividrumacitritaiḥ /
MBh, 8, 68, 53.3 suvarṇamuktāmaṇivajravidrumair alaṃkṛtenāpratimānaraṃhasā //
MBh, 9, 34, 31.1 ratnāni muktāmaṇividrumaṃ ca śṛṅgīsuvarṇaṃ rajataṃ ca śubhram /
MBh, 12, 290, 65.2 dānamuktākaraṃ bhīmaṃ śoṇitahradavidrumam //
MBh, 13, 55, 7.1 maṇividrumapādānāṃ paryaṅkānāṃ ca darśanam /
Rāmāyaṇa
Rām, Bā, 73, 5.2 hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca //
Rām, Ay, 13, 25.2 kāñcanapratimaikāgraṃ maṇividrumatoraṇam //
Rām, Su, 13, 40.2 maṇividrumacitrāṇi hasteṣvābharaṇāni ca //
Rām, Su, 52, 12.1 vajravidrumavaidūryamuktārajatasaṃhitān /
Rām, Yu, 3, 13.2 maṇividrumavaidūryamuktāvicaritāntaraḥ //
Rām, Yu, 62, 13.2 maṇividrumacitrāṇi spṛśantīva ca bhāskaram //
Rām, Yu, 64, 3.1 hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 112.1 masūravidalaprakhyās tathā vidrumasaṃnibhāḥ /
AHS, Nidānasthāna, 7, 43.2 vaṭaprarohasadṛśā guñjāvidrumasaṃnibhāḥ //
AHS, Utt., 14, 32.2 srotojavidrumaśilāmbudhiphenatīkṣṇairasyaiva tulyam uditaṃ guṇakalpanābhiḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 16.2 muktāvidrumavajrendravaiḍūryasphaṭikādikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 310.1 pulinaiḥ sindhurājasya muktāvidrumasaṃkaṭaiḥ /
BKŚS, 22, 95.1 tenoktaṃ jātarūpāṅgaṃ tuṅgavidrumapādakam /
Daśakumāracarita
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
Kirātārjunīya
Kir, 4, 36.1 mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī /
Kir, 6, 13.1 śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ /
Kir, 9, 22.1 lekhayā vimalavidrumabhāsā saṃtataṃ timiram indur udāse /
Kir, 9, 63.1 rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu /
Kumārasaṃbhava
KumSaṃ, 1, 44.1 puṣpaṃ pravālopahitaṃ yadi syān muktāphalaṃ vā sphuṭavidrumastham /
Kāvyālaṃkāra
KāvyAl, 2, 56.2 adharo vidrumacchedabhāsā bimbaphalena ca //
Kūrmapurāṇa
KūPur, 1, 42, 18.2 pītaṃ sutalamityuktaṃ nitalaṃ vidrumaprabham /
Liṅgapurāṇa
LiPur, 1, 45, 12.2 pītaṃ sutalamityuktaṃ vitalaṃ vidrumaprabham //
LiPur, 1, 48, 8.2 paścime nīlasaṃkāśa uttare vidrumaprabhaḥ //
LiPur, 1, 92, 30.1 kvacidañjanacūrṇābhaiḥ kvacid vidrumasannibhaiḥ /
LiPur, 1, 98, 61.1 candraḥ sūryaḥ śaniḥ keturvirāmo vidrumacchaviḥ /
LiPur, 2, 19, 10.2 raktaśmaśruṃ jaṭāyuktaṃ cottare vidrumaprabham //
LiPur, 2, 19, 21.2 vibhūtiṃ vidrumaprakhyāṃ vimalāṃ padmasannibhām //
Matsyapurāṇa
MPur, 82, 9.1 vidrumabhrūyugopetau navanītastanāvubhau /
MPur, 90, 4.1 vaidūryavidrumaiḥ paścātsammiśro vimalācalaḥ /
MPur, 119, 7.2 sauvarṇai rājatairvṛkṣairvidrumairupaśobhitam //
MPur, 119, 26.2 ramyavaiḍūryasopānaṃ vidrumāmalasārakam //
MPur, 122, 46.1 sarvadhātuvicitraiśca maṇividrumabhūṣitaiḥ /
MPur, 122, 52.2 vidrumoccaya ityuktaḥ sa eva ca mahīdharaḥ //
MPur, 161, 58.2 vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 34.2 muktāvidrumaśaṅkhādyāḥ praduṣṭāḥ svāmigāminaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 329.2 muktāvidrumavajrendravaidūryasphaṭikādayaḥ //
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Utt., 12, 22.1 sphaṭikaṃ vidrumaṃ śaṅkho madhukaṃ madhu caiva hi /
Su, Utt., 17, 98.2 srotojaṃ vidrumaṃ phenaṃ sāgarasya manaḥśilām //
Su, Utt., 18, 24.2 kṛṣṇaloharajastāmraśaṅkhavidrumasindhujaiḥ //
Su, Utt., 18, 90.2 viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ tathā //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.1 āmūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 31.2 karakisalayakāntiṃ pallavairvidrumābhair upahasati vasantaḥ kāminīnāmidānīm //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 304.2 pravālaṃ vallijaṃ raktaṃ vidrumaṃ ca prakīrtitam //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 22.1 vāpīṣu vidrumataṭāsv amalāmṛtāpsu preṣyānvitā nijavane tulasībhir īśam /
BhāgPur, 3, 23, 17.2 mahāmarakatasthalyā juṣṭaṃ vidrumavedibhiḥ //
BhāgPur, 3, 23, 18.1 dvāḥsu vidrumadehalyā bhātaṃ vajrakapāṭavat /
BhāgPur, 4, 25, 16.2 caityadhvajapatākābhiryuktāṃ vidrumavedibhiḥ //
Bhāratamañjarī
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 56.1 pravālaṃ vidrumaṃ raktaṃ bhūṣaṇārhaṃ suvallijam /
Garuḍapurāṇa
GarPur, 1, 43, 40.1 maṇividrumamālābhir mandārakusumādibhiḥ /
GarPur, 1, 68, 10.2 vidrumamaṇiśca yatnāduddiṣṭaṃ saṃgrahe tajjñaiḥ //
GarPur, 1, 68, 23.2 yaḥ syājjavāvidrumabhaṅgaśoṇo yo vā haridrārasaṃnikāśaḥ //
GarPur, 1, 80, 1.3 cikṣepa tatra jāyante vidrumāḥ subhahāguṇāḥ //
GarPur, 1, 80, 3.2 prasannaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hi tat //
GarPur, 1, 80, 4.3 sphaṭikasya vidrumasya ratnajñānāya śaunaka //
GarPur, 1, 156, 44.1 vaṭaprarohasadṛśāḥ guñjāvidrumasannibhāḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 49.1 pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam /
Rasahṛdayatantra
RHT, 16, 5.1 vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca /
Rasamañjarī
RMañj, 3, 98.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //
RMañj, 3, 101.0 muktāvidrumavajrendravaidūryasphaṭikādikam //
RMañj, 6, 6.2 tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //
Rasaprakāśasudhākara
RPSudh, 7, 1.1 māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam /
RPSudh, 7, 11.2 khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //
RPSudh, 7, 55.1 kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /
Rasaratnasamuccaya
RRS, 4, 6.1 māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /
RRS, 4, 20.2 viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //
RRS, 4, 60.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //
RRS, 22, 15.2 vaidūryaṃ cātha gomedaṃ mauktikaṃ vidrumaṃ tathā //
Rasaratnākara
RRĀ, R.kh., 7, 31.2 vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate //
RRĀ, V.kh., 17, 64.1 vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam /
Rasendracintāmaṇi
RCint, 7, 67.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //
RCint, 7, 70.2 muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //
Rasendracūḍāmaṇi
RCūM, 12, 1.1 māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /
RCūM, 12, 13.2 viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //
RCūM, 12, 54.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //
Rasārṇava
RArṇ, 7, 88.0 kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye //
RArṇ, 17, 87.1 vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam /
RArṇ, 17, 128.2 pattrālaktakamañjiṣṭhāraktacandanavidrumaiḥ //
Rājanighaṇṭu
RājNigh, 13, 6.1 māṇikyamuktāphalavidrumāṇi gārutmataṃ syād atha puṣparāgaḥ /
RājNigh, 13, 158.1 pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ /
Ānandakanda
ĀK, 1, 2, 11.1 dīrghottuṅgaghrāṇakeśā vidrumādharaśobhitā /
ĀK, 1, 2, 123.2 māṇikyamuktāvaiḍūryanīlagāruḍavidrumāḥ //
ĀK, 1, 2, 242.2 cañcalā manmathāsaktā vidrumādharaśobhitāḥ //
ĀK, 1, 4, 351.1 kṛtvā manaḥśilāṃ gandhaṃ daradaṃ vidrumaṃ tataḥ /
ĀK, 1, 21, 58.1 atho mahāgaṇapatiṃ likhedvidrumasannibham /
ĀK, 2, 1, 11.1 māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣyaṃ bhiduraṃ ca nīlam /
ĀK, 2, 8, 22.0 pravālo'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ //
ĀK, 2, 8, 24.1 vidrumākhyā suraktā sā durlabhā dīptarūpiṇī /
ĀK, 2, 8, 29.1 pravālaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hitam /
ĀK, 2, 8, 165.2 gomedakaṃ puṣparāgaṃ vaiḍūryamapi vidrumam //
Śukasaptati
Śusa, 23, 15.2 bhātīva vidrumaghaṭaḥ srastaḥ saṃdhyāvadhūkarāt //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 15.2 atiriktaṃ ca dīptaṃ ca vidrumaṃ parimaṇḍalam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 16.0 eke pravālacūrṇaṃ paṭhanti tatra pravālacūrṇaṃ vidrumacūrṇaṃ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 tacca pravālacūrṇaṃ vidrumacūrṇaṃ gandhaṃ gandhakaṃ mṛgaśṛṅgake mṛgaśṛṅgasampuṭe tadauṣadhaṃ dhāryamityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 166.3 mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //
BhPr, 6, 8, 185.0 puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ //
BhPr, 6, 8, 187.2 māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 6.0 pravālaṃ vidrumam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 3.0 pravālo vidrumaḥ dvikarṣo gandhako dvikarṣaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 140.1 pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam /
KaiNigh, 2, 143.1 vajrāhvapadmarāgendranīlavaidūryavidrumāḥ /
Mugdhāvabodhinī
MuA zu RHT, 16, 5.2, 10.0 sāraṇataile kalkamāha vidrumetyādi //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 7.0 rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca //
MuA zu RHT, 18, 67.2, 3.0 punaḥ kaṅkuṣṭhapravālasahitaiḥ kaṅkuṣṭhaṃ viraṅgaṃ pravālaṃ vidrumaṃ tābhyāṃ sahitaiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 11.1 ete raṅgaṃ vimuñcanti vidrumaṃ gairikaṃ tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 105, 2.2 suvarṇaṃ rajataṃ vāpi maṇimauktikavidrumān //
Yogaratnākara
YRā, Dh., 314.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhataḥ śuci //