Occurrences

Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Āryāsaptaśatī

Gopathabrāhmaṇa
GB, 2, 2, 2, 2.0 te devā abruvann asurebhyo vā idaṃ bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 6, 1.0 vipriyo vā eṣa paśubhir ādhīyate //
Taittirīyasaṃhitā
TS, 2, 2, 11, 5.5 te devā mitho vipriyā āsan /
TS, 2, 2, 11, 6.4 yaḥ samānair mitho vipriyaḥ syāt tam etayā saṃjñānyā yājayet /
TS, 6, 2, 2, 2.0 te devā mitho vipriyā āsan //
TS, 6, 2, 2, 10.0 asurebhyo vā idam bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
Buddhacarita
BCar, 2, 38.1 sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
Mahābhārata
MBh, 1, 192, 7.45 na hyayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam /
MBh, 3, 138, 9.2 bharadvājas tu śūdrasya tacchrutvā vipriyaṃ vacaḥ /
MBh, 5, 98, 17.3 devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām //
MBh, 6, 86, 46.2 māyāvī vipriyaṃ ghoram akārṣīnme balakṣayam //
Rāmāyaṇa
Rām, Ay, 56, 6.2 nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam //
Rām, Ay, 66, 34.2 mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā //
Rām, Su, 20, 1.2 pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām //
Rām, Yu, 39, 19.2 paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadācana //
Saundarānanda
SaundĀ, 2, 9.1 hitaṃ vipriyamapyukto yaḥ śuśrāva na cukṣubhe /
SaundĀ, 2, 43.2 vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ //
SaundĀ, 5, 46.2 yasmādahaṃ tvāṃ viniyojayāmi śive śucau vartmani vipriye 'pi //
SaundĀ, 8, 22.2 śramaṇaḥ sa hitābhikāṅkṣayā guṇavad vākyamuvāca vipriyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 37.1 atyāsannātidūrasthaṃ vipriyaṃ vikṛtādi ca /
Kirātārjunīya
Kir, 9, 39.2 ānayainam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ //
Āryāsaptaśatī
Āsapt, 2, 593.1 sakhi duravagāhagahano vidadhāno vipriyaṃ priyajane'pi /