Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amaruśataka
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 75.1 bahūni kṛtvā samare priyāṇi me mahattvayā kanthaka vipriyaṃ kṛtam /
Mahābhārata
MBh, 1, 43, 7.2 vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadācana //
MBh, 1, 78, 18.1 madadhīnā satī kasmād akārṣīr vipriyaṃ mama /
MBh, 1, 78, 22.3 rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā /
MBh, 1, 91, 6.5 sā te vai mānuṣe loke vipriyāṇyācariṣyati /
MBh, 1, 92, 35.2 vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam /
MBh, 1, 139, 28.8 yathāgataṃ vrajaikā tvaṃ vipriyaṃ me prabhāṣase //
MBh, 1, 140, 18.1 dhik tvām asati puṃskāme mama vipriyakāriṇi /
MBh, 1, 141, 16.2 haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm //
MBh, 1, 180, 8.2 vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃcana //
MBh, 1, 214, 11.1 na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam /
MBh, 2, 16, 11.3 yathā copekṣito 'smābhir bahuśaḥ kṛtavipriyaḥ //
MBh, 3, 22, 16.2 jagarhe manasā vīra tacchrutvā vipriyaṃ vacaḥ //
MBh, 3, 45, 22.2 vipriyeṣu sthitāsmākaṃ varadānena mohitāḥ //
MBh, 3, 53, 7.1 vipriyaṃ hyācaran martyo devānāṃ mṛtyum ṛcchati /
MBh, 3, 188, 72.2 na sthāsyantyupadeśe ca śiṣyā vipriyakāriṇaḥ //
MBh, 3, 204, 24.1 anukūlāḥ kathā vacmi vipriyaṃ parivarjayan /
MBh, 3, 222, 16.2 na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃcana //
MBh, 3, 222, 35.2 sa devaḥ sā gatir nānyā tasya kā vipriyaṃ caret //
MBh, 3, 230, 3.1 śāsatainān adharmajñān mama vipriyakāriṇaḥ /
MBh, 3, 261, 26.1 sa tad rājā vacaḥ śrutvā vipriyaṃ dāruṇodayam /
MBh, 3, 281, 98.3 purā mātuḥ pitur vāpi yadi paśyāmi vipriyam /
MBh, 3, 293, 18.1 saṃdhāya dhārtarāṣṭreṇa pārthānāṃ vipriye sthitaḥ /
MBh, 4, 15, 38.3 kasyādya na sukhaṃ bhadre kena te vipriyaṃ kṛtam //
MBh, 4, 19, 13.1 nūnaṃ hi bālayā dhātur mayā vai vipriyaṃ kṛtam /
MBh, 6, 41, 87.2 na vipriyaṃ kariṣyāmi dhārtarāṣṭrasya keśava /
MBh, 7, 50, 57.1 kiṃ tayor vipriyaṃ kṛtvā keśavārjunayor mṛdhe /
MBh, 7, 69, 13.2 pāṇḍavān satataṃ prīṇāsyasmākaṃ vipriye ratān //
MBh, 7, 69, 14.1 asmān evopajīvaṃstvam asmākaṃ vipriye rataḥ /
MBh, 7, 126, 36.2 na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ //
MBh, 12, 136, 99.1 yacca kiṃcinmayājñānāt purastād vipriyaṃ kṛtam /
MBh, 12, 144, 2.1 nāhaṃ te vipriyaṃ kānta kadācid api saṃsmare /
MBh, 12, 306, 17.2 vipriyārthaṃ saśiṣyasya mātulasya mahātmanaḥ //
MBh, 14, 7, 26.2 vipriyaṃ tu cikīrṣāmi bhrātuścendrasya cobhayoḥ //
MBh, 14, 96, 5.1 jijñāsus tam ṛṣiśreṣṭhaṃ kiṃ kuryād vipriye kṛte /
MBh, 15, 16, 18.1 vipriyaṃ ca janasyāsya saṃsargād dharmajasya vai /
Rāmāyaṇa
Rām, Ay, 10, 9.1 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam /
Rām, Ay, 18, 10.2 kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye //
Rām, Ay, 19, 6.2 mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam //
Rām, Ay, 23, 31.1 vipriyaṃ na ca kartavyaṃ bharatasya kadācana /
Rām, Ay, 27, 16.1 na ca tatra gataḥ kiṃcid draṣṭum arhasi vipriyam /
Rām, Ay, 91, 4.1 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim /
Rām, Ār, 18, 4.1 na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam /
Rām, Ār, 36, 27.2 yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam //
Rām, Ār, 47, 12.2 naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam /
Rām, Ār, 61, 11.2 nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ //
Rām, Su, 56, 95.1 durbuddhestasya rājendra tava vipriyakāriṇaḥ /
Rām, Yu, 20, 5.2 vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ //
Rām, Yu, 23, 5.1 āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam /
Rām, Yu, 47, 121.1 tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam /
Rām, Utt, 39, 7.2 paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 59, 14.1 tacchrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam /
Rām, Utt, 59, 18.1 sa gatvā vipriyāṇyāha bahūni madhunaḥ sutam /
Rām, Utt, 97, 10.2 jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ //
Amaruśataka
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
Kirātārjunīya
Kir, 11, 35.1 śraddheyā vipralabdhāraḥ priyā vipriyakāriṇaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 7.1 kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam /
KumSaṃ, 8, 15.1 bhāvasūcitam adṛṣṭavipriyaṃ cāṭumat kṣaṇaviyogakātaram /
Matsyapurāṇa
MPur, 32, 19.2 madadhīnā satī kasmād akārṣīrvipriyaṃ mama /
MPur, 32, 23.3 rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam //
MPur, 131, 47.2 vipriyāṇyeva viprāṇāṃ kurvāṇāḥ kalahaiṣiṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 14.2 upāharadvipriyam eva tasya jugupsitaṃ karma vigarhayanti //
BhāgPur, 1, 7, 39.2 bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ //
BhāgPur, 1, 14, 11.2 vepathuścāpi hṛdaye ārāddāsyanti vipriyam //
Bhāratamañjarī
BhāMañj, 1, 951.2 vipriyaṃ kālavihitaṃ sehe gambhīrasāgaraḥ //
BhāMañj, 1, 1233.1 tacchrutvā vipriyaṃ rājā sabāṣpastamabhāṣata /
BhāMañj, 5, 307.1 tacchrutvā vipriyaṃ rājñi kampamāne 'mbikāsute /
BhāMañj, 13, 1331.1 śakro 'haṃ tava putrāste mayā vipriyakāriṇaḥ /
Kathāsaritsāgara
KSS, 6, 2, 35.2 sa hi dharmasahāyo me na vipriyakaraḥ punaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 22.1 tacchrutvā vipriyaṃ ghoraṃ rājā vipramukhāccyutam /
SkPur (Rkh), Revākhaṇḍa, 38, 18.3 brāhmaṇā hi mahadbhūtaṃ na caiṣāṃ vipriyaṃ caret //