Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Matsyapurāṇa

Buddhacarita
BCar, 8, 75.1 bahūni kṛtvā samare priyāṇi me mahattvayā kanthaka vipriyaṃ kṛtam /
Mahābhārata
MBh, 1, 43, 7.2 vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadācana //
MBh, 1, 78, 22.3 rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā /
MBh, 1, 214, 11.1 na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam /
MBh, 3, 222, 16.2 na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃcana //
MBh, 4, 15, 38.3 kasyādya na sukhaṃ bhadre kena te vipriyaṃ kṛtam //
MBh, 4, 19, 13.1 nūnaṃ hi bālayā dhātur mayā vai vipriyaṃ kṛtam /
MBh, 7, 126, 36.2 na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ //
MBh, 12, 136, 99.1 yacca kiṃcinmayājñānāt purastād vipriyaṃ kṛtam /
Rāmāyaṇa
Rām, Ay, 10, 9.1 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam /
Rām, Ay, 23, 31.1 vipriyaṃ na ca kartavyaṃ bharatasya kadācana /
Rām, Ay, 91, 4.1 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim /
Rām, Yu, 23, 5.1 āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam /
Kumārasaṃbhava
KumSaṃ, 8, 15.1 bhāvasūcitam adṛṣṭavipriyaṃ cāṭumat kṣaṇaviyogakātaram /
Matsyapurāṇa
MPur, 32, 23.3 rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam //