Occurrences

Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, BhaGī 4, 22.1 yadṛcchālābhasaṃtuṣṭo dvaṃdvātīto vimatsaraḥ /
MBh, 12, 36, 16.1 bhūmipradānaṃ kuryād yaḥ surāṃ pītvā vimatsaraḥ /
MBh, 14, 95, 13.1 agastyo yajamāno 'sau dadātyannaṃ vimatsaraḥ /
Matsyapurāṇa
MPur, 16, 36.1 jānv ācya savyaṃ yatnena darbhayukto vimatsaraḥ /
MPur, 17, 24.1 evaṃ pātrāṇi saṃkalpya yathālābhaṃ vimatsaraḥ /
MPur, 17, 28.1 tatrāpi pūrvavatkuryādagnikāryaṃ vimatsaraḥ /
MPur, 18, 26.1 yāvadabdaṃ tu yo dadyādudakumbhaṃ vimatsaraḥ /
MPur, 52, 20.1 vratopavāsair vidhivacchraddhayā ca vimatsaraḥ /
MPur, 53, 33.1 tatpauṣe māsi yo dadyātpaurṇamāsyāṃ vimatsaraḥ /
MPur, 63, 12.3 bhojayitvānnapānena madhureṇa vimatsaraḥ //
MPur, 69, 56.1 tasmāttvaṃ sattvamālambya bhīmasena vimatsaraḥ /
MPur, 74, 17.1 ekāmapi pradadyādvā vittahīno vimatsaraḥ /
MPur, 80, 6.1 pañcagavyaṃ ca saṃprāśya svapedbhūmau vimatsaraḥ /
MPur, 86, 2.3 dadyādekapalādūrdhvaṃ yathāśaktyā vimatsaraḥ //
MPur, 90, 6.1 pūjayetpuṣpagandhādyaiḥ prabhāte ca vimatsaraḥ /
MPur, 91, 7.2 imaṃ mantraṃ paṭhandadyāddarbhapāṇirvimatsaraḥ //
MPur, 93, 106.2 kartavyāḥ śaktitastadvaccatvāro vā vimatsaraḥ //
MPur, 95, 37.1 bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm /
MPur, 97, 4.2 tadā śanidine kuryād ekabha?? vimatsaraḥ //
MPur, 101, 23.2 ekabhaktaṃ naraḥ kuryādabdamekaṃ vimatsaraḥ //
Viṣṇupurāṇa
ViPur, 1, 19, 18.1 samāhitamanā bhūtvā śambare 'pi vimatsaraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 27.2 gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ //
BhāgPur, 4, 8, 19.1 ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam /
Bhāratamañjarī
BhāMañj, 6, 93.2 ārurukṣudaśātīto yogārūḍho vimatsaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 95, 11.1 snāpyamānaṃ śivaṃ bhaktyā vīkṣate yo vimatsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 94.2 paścāt saṃbhojayed viprān svayaṃ caiva vimatsaraḥ //