Occurrences

Mahābhārata
Rāmāyaṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 1, 151.2 duryodhanaṃ virathaṃ bhagnadarpaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 96, 38.5 sālvastu viratho rājan hatāśvo hatasārathiḥ /
MBh, 1, 158, 29.1 virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam /
MBh, 1, 192, 7.165 vidhanuṣkaṃ vikavacaṃ virathaṃ ca samīkṣya tam /
MBh, 1, 212, 1.437 nirdhanuṣkān vikavacān virathāṃśca mahārathān /
MBh, 3, 19, 14.2 virathaṃ viprakīrṇaṃ ca bhagnaśastrāyudhaṃ tathā //
MBh, 3, 231, 6.1 duryodhanaṃ citraseno virathaṃ patitaṃ bhuvi /
MBh, 4, 32, 8.2 virathaṃ matsyarājānaṃ jīvagrāham agṛhṇatām //
MBh, 4, 32, 10.1 tasmin gṛhīte virathe virāṭe balavattare /
MBh, 4, 32, 33.1 tasmin gṛhīte virathe trigartānāṃ mahārathe /
MBh, 4, 43, 20.1 hatāśvaṃ virathaṃ pārthaṃ pauruṣe paryavasthitam /
MBh, 4, 52, 24.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 4, 52, 28.1 tataḥ kṛpam upādāya virathaṃ te nararṣabhāḥ /
MBh, 5, 50, 44.1 agadasyāpyadhanuṣo virathasya vivarmaṇaḥ /
MBh, 6, 43, 51.1 virathāvasiyuddhāya samīyatur amarṣaṇau /
MBh, 6, 44, 43.1 anye tu virathāḥ śūrā ratham anyasya saṃyuge /
MBh, 6, 49, 28.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 6, 51, 24.1 virathā rathinaścānye dhāvamānāḥ samantataḥ /
MBh, 6, 66, 20.1 virathā rathinaścātra nistriṃśavaradhāriṇaḥ /
MBh, 6, 69, 39.1 muktakeśā vikavacā virathāśchinnakārmukāḥ /
MBh, 6, 70, 26.3 virathāvabhivalgantau sameyātāṃ mahārathau //
MBh, 6, 75, 37.1 taṃ dṛṣṭvā virathaṃ tatra sutasomo mahābalaḥ /
MBh, 6, 80, 35.2 hatasūtahayaṃ cakre virathaṃ sāyakottamaiḥ //
MBh, 6, 80, 36.1 virathaṃ cainam ālokya hatāśvaṃ hatasārathim /
MBh, 6, 80, 40.1 virathāṃstava putrāṃstu kṛtvā rājanmahāhave /
MBh, 6, 82, 1.2 virathaṃ taṃ samāsādya citrasenaṃ manasvinam /
MBh, 6, 84, 6.1 virathān rathinaścakre pitā devavratastava /
MBh, 6, 86, 77.1 muktakeśā vikavacā virathāśchinnakārmukāḥ /
MBh, 6, 91, 72.1 tato bhīmo mahārāja viratho rathināṃ varaḥ /
MBh, 6, 92, 37.2 virathaṃ rathināṃ śreṣṭhaṃ kārayāmāsa sāyakaiḥ //
MBh, 6, 92, 38.1 viratho vadhyamānaḥ sa saubhadreṇa yaśasvinā /
MBh, 6, 96, 47.1 virathāṃśca maheṣvāsān kṛtvā tatra sa rākṣasaḥ /
MBh, 6, 109, 16.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 6, 109, 17.3 virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ //
MBh, 6, 112, 18.2 virathāvasiyuddhāya saṃgatau tau mahārathau //
MBh, 6, 112, 119.1 viviṃśatiṃ ca viṃśatyā virathaṃ kṛtavān prabho /
MBh, 6, 112, 120.2 cakāra virathāṃścaiva kaunteyaḥ śvetavāhanaḥ //
MBh, 6, 112, 121.1 evaṃ te virathāḥ pañca kṛpaḥ śalyaśca māriṣa /
MBh, 7, 13, 24.1 tatastau virathau rājan gadāhastau mahābalau /
MBh, 7, 46, 21.1 atha kosalarājastu virathaḥ khaḍgacarmadhṛt /
MBh, 7, 47, 30.2 virathaṃ vidhanuṣkaṃ ca kuruṣvainaṃ yadīcchasi //
MBh, 7, 47, 33.1 tvaramāṇāstvarākāle virathaṃ ṣaṇ mahārathāḥ /
MBh, 7, 47, 34.1 sa chinnadhanvā virathaḥ svadharmam anupālayan /
MBh, 7, 55, 15.2 kathaṃ tvā virathaṃ vīraṃ drakṣyāmyanyair nipātitam //
MBh, 7, 81, 42.1 virathaṃ taṃ samālokya vyāyudhaṃ ca viśeṣataḥ /
MBh, 7, 89, 35.1 vivīrāṃśca kṛtān aśvān virathāṃśca kṛtānnarān /
MBh, 7, 91, 7.1 tatastaṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ /
MBh, 7, 99, 25.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 7, 101, 30.1 viratho vidhanuṣkaśca cedirājo 'pi saṃyuge /
MBh, 7, 108, 40.1 sa tu taṃ virathaṃ kṛtvā smayann atyantavairiṇam /
MBh, 7, 109, 1.2 sa tathā virathaḥ karṇaḥ punar bhīmena nirjitaḥ /
MBh, 7, 109, 14.2 viratho rathināṃ śreṣṭho vārayāmāsa yad ripum //
MBh, 7, 109, 15.1 virathaṃ taṃ rathaśreṣṭhaṃ dṛṣṭvādhirathim āhave /
MBh, 7, 110, 19.1 sa nūnaṃ virathaṃ dṛṣṭvā karṇaṃ bhīmena nirjitam /
MBh, 7, 114, 51.1 sa vicarmā mahārāja virathaḥ krodhamūrchitaḥ /
MBh, 7, 114, 58.1 sa chinnadhanvā virathaḥ svadharmam anupālayan /
MBh, 7, 114, 80.1 evaṃ taṃ virathaṃ kṛtvā karṇo rājan vyakatthata /
MBh, 7, 117, 32.2 virathāvasiyuddhāya sameyātāṃ mahāraṇe //
MBh, 7, 117, 42.2 paśyasvainaṃ virathaṃ yudhyamānaṃ raṇe ketuṃ sarvadhanurdharāṇām //
MBh, 7, 118, 8.1 na pramattāya bhītāya virathāya prayācate /
MBh, 7, 118, 26.1 nyastaśastrasya bālasya virathasya vivarmaṇaḥ /
MBh, 7, 120, 77.1 taṃ tathā virathaṃ dṛṣṭvā ratham āropya svaṃ tadā /
MBh, 7, 122, 36.1 sātyakiścāpi virathaḥ kaṃ samārūḍhavān ratham /
MBh, 7, 122, 42.1 sātyakiṃ virathaṃ dṛṣṭvā karṇaṃ cābhyudyatāyudham /
MBh, 7, 122, 62.2 cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ //
MBh, 7, 122, 65.1 tathā sātyakinā vīre virathe sūtaje kṛte /
MBh, 7, 122, 68.1 tathā tu virathe karṇe putrān vai tava pārthiva /
MBh, 7, 122, 69.2 virathān vihvalāṃścakre na tu prāṇair vyayojayat //
MBh, 7, 122, 74.3 virathaṃ kṛtavān karṇaṃ vāsudevasamo yuvā //
MBh, 7, 123, 2.2 viratho bhīmaseno vai karṇavākśalyapīḍitaḥ /
MBh, 7, 123, 10.1 mumūrṣur yuyudhānena viratho 'si visarjitaḥ /
MBh, 7, 123, 10.2 yadṛcchayā bhīmasenaṃ virathaṃ kṛtavān asi //
MBh, 7, 123, 12.2 viratho bhīmasenena kṛto 'si bahuśo raṇe /
MBh, 7, 130, 9.2 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 131, 48.1 virathasyodyataṃ hastāddhemabindubhir ācitam /
MBh, 7, 139, 15.3 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 140, 40.1 sa chinnadhanvā virathaḥ śīrṇavarmā śarārditaḥ /
MBh, 7, 142, 6.1 virathaḥ sahadevastu khaḍgaṃ carma samādade /
MBh, 7, 142, 40.3 virathasyodyataṃ khaḍgaṃ śareṇāsya dvidhācchinat //
MBh, 7, 143, 12.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 7, 143, 37.1 virathaḥ sa tu dharmātmā dhanuṣpāṇir avasthitaḥ /
MBh, 7, 143, 39.1 taṃ dṛṣṭvā virathaṃ tatra bhrātaro 'sya mahārathāḥ /
MBh, 7, 146, 23.1 viratho vidhanuṣkaśca sarvalokeśvaraḥ prabhuḥ /
MBh, 7, 148, 6.1 dhṛṣṭadyumnastu viratho hatāśvo hatasārathiḥ /
MBh, 7, 149, 19.1 jaṭāsurir mahārāja viratho hatasārathiḥ /
MBh, 7, 161, 18.1 virathā rathino rājan samāsādya parasparam /
MBh, 7, 164, 133.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 7, 164, 145.1 virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ /
MBh, 7, 165, 17.1 pāñcālyaṃ virathaṃ bhīmo hatasarvāyudhaṃ vaśī /
MBh, 8, 4, 64.1 taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam /
MBh, 8, 5, 69.2 virathaṃ bhrātaraṃ kṛtvā bhīmasenam upāhasat //
MBh, 8, 5, 70.2 kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā //
MBh, 8, 11, 21.2 īṣatur virathaṃ caiva kartum anyonyam āhave //
MBh, 8, 17, 87.1 hatāśvo virathaś caiva vivarmā ca viśāṃ pate /
MBh, 8, 18, 15.1 tāv ubhau virathau vīrau kurūṇāṃ kīrtivardhanau /
MBh, 8, 18, 22.1 hatāśvo virathaś caiva chinnadhanvā ca māriṣa /
MBh, 8, 20, 3.1 duryodhanas tu virathaḥ kṛtas tatra mahāraṇe /
MBh, 8, 32, 52.2 ulūkaṃ ca patatriṃ ca cakāra virathāv ubhau //
MBh, 8, 32, 66.1 duḥśāsanas tu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam /
MBh, 8, 35, 23.2 virathaṃ bhīmakarmāṇaṃ bhīmaṃ karṇaś cakāra ha //
MBh, 8, 35, 24.1 viratho bharataśreṣṭhaḥ prahasann anilopamaḥ /
MBh, 8, 40, 37.1 duryodhanaṃ tu virathaṃ chinnasarvāyudhaṃ raṇe /
MBh, 8, 42, 35.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 8, 42, 37.1 dhṛṣṭadyumnaṃ tu virathaṃ hatāśvaṃ chinnakārmukam /
MBh, 8, 51, 68.2 nirmanuṣyāṃś ca mātaṅgān virathāṃś ca mahārathān //
MBh, 8, 53, 13.1 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho naicchaccharais tāḍayituṃ śikhaṇḍī /
MBh, 8, 56, 22.1 virathān draupadeyāṃś ca cakāra puruṣarṣabhaḥ /
MBh, 8, 57, 19.1 virathaṃ dharmarājaṃ ca dṛṣṭvā sudṛḍhavikṣatam /
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 9, 9, 16.1 sa chinnadhanvā virathaḥ khaḍgam ādāya carma ca /
MBh, 9, 9, 41.1 nakulaṃ virathaṃ dṛṣṭvā draupadeyo mahābalaḥ /
MBh, 9, 14, 25.1 virathaṃ sātyakiṃ kṛtvā madrarājo mahābalaḥ /
MBh, 9, 16, 76.1 madrarāje hate rājan virathe kṛtavarmaṇi /
MBh, 9, 20, 27.2 hatasūte hatāśve ca virathe kṛtavarmaṇi //
MBh, 9, 20, 30.1 śaineye 'dhiṣṭhite rājan virathe kṛtavarmaṇi /
MBh, 9, 25, 26.1 virathaṃ taṃ samālakṣya viśikhair lomavāhibhiḥ /
MBh, 9, 25, 27.1 śrutarvā viratho rājann ādade khaḍgacarmaṇī /
MBh, 9, 31, 9.2 aham ekaḥ paridyūno viratho hatavāhanaḥ //
MBh, 9, 31, 17.1 adya vaḥ sarathān sāśvān aśastro viratho 'pi san /
MBh, 12, 14, 10.1 virathāṃśca rathān kṛtvā nihatya ca mahāgajān /
MBh, 14, 83, 22.1 virathaṃ taṃ vidhanvānaṃ gadayā parivarjitam /
MBh, 15, 32, 14.2 bhāryābhimanyor nihato raṇe yo droṇādibhistair viratho rathasthaiḥ //
Rāmāyaṇa
Rām, Ār, 27, 29.1 prabhagnadhanvā viratho hatāśvo hatasārathiḥ /
Rām, Ār, 28, 1.1 kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam /
Rām, Ār, 49, 15.1 sa bhagnadhanvā viratho hatāśvo hatasārathiḥ /
Rām, Ki, 56, 10.1 rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm /
Rām, Yu, 66, 29.1 viratho vasudhāṃ tiṣṭhanmakarākṣo niśācaraḥ /
Rām, Utt, 7, 33.1 virathastu gadāṃ gṛhya mālī naktaṃcarottamaḥ /
Rām, Utt, 23, 33.2 mumocāśu mahānādaṃ virathān prekṣya tān sthitān //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 25, 3.0 viśikhavirathavat //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 36.2 prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit //
BhāgPur, 10, 4, 35.1 na tvaṃ vismṛtaśastrāstrānvirathānbhayasaṃvṛtān /
Bhāratamañjarī
BhāMañj, 1, 901.1 tatastaṃ virathaṃ bhūmau patitaṃ pāṇḍunandanaḥ /
BhāMañj, 6, 235.2 vidhāya virathaṃ bhīmaṃ śaineyāśvānapothayat //
BhāMañj, 6, 359.1 mādrīsutau tataḥ śalyaṃ vidhāya virathaṃ śaraiḥ /
BhāMañj, 7, 22.2 śalyaṃ ca virathaṃ vīro vidadhe balināṃ varam //
BhāMañj, 7, 190.1 vidhāya virathaṃ śalyaṃ śarajālairamohayat /
BhāMañj, 7, 204.2 virathaṃ chinnadhanvānaṃ droṇamukhyāstamādravan //
BhāMañj, 7, 355.2 alpāvaśeṣānrājānaṃ cakāra virathaṃ śaraiḥ //
BhāMañj, 7, 410.2 cakāra chinnavarmāṇaṃ virathadhvajasāyakam //
BhāMañj, 7, 455.2 sarvaiścakāra virathau cakrarakṣau kirīṭinaḥ //
BhāMañj, 7, 461.1 virathaṃ karṇamālokya yudhyamānaṃ prayatnataḥ /
BhāMañj, 7, 485.1 sarvāyudhāni saṃrabdho virathasyopasarpataḥ /
BhāMañj, 7, 656.1 virathaḥ kopahutabhugjvālāvalayitekṣaṇaḥ /
BhāMañj, 8, 100.1 dhṛṣṭadyumnamukhānvīrānkurvāṇo virathānmuhuḥ /
BhāMañj, 9, 35.1 bhīmaseno 'tha virathaṃ dṛṣṭvā rājānamākulaḥ /
BhāMañj, 10, 60.2 bhīmasenasya virathaṃ kauravasya ca māninaḥ //
BhāMañj, 14, 158.1 vilokya virathaṃ putraṃ yudhyamānamasaṃbhramam /