Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 11, 65.1 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ /
BCar, 13, 48.2 so 'prāptakāmo vivaśaḥ papāta doṣeṣvivānarthakareṣu lokaḥ //
Mahābhārata
MBh, 1, 1, 214.34 kiṃ tu bhāratabhaktir māṃ vivaśaṃ samacūcudat //
MBh, 1, 78, 10.4 madirāvivaśāṃ kṛtvā reme śarmiṣṭhayānvaham //
MBh, 1, 218, 22.2 vivaśāścāpatan dīptaṃ dehābhāvāya pāvakam //
MBh, 3, 19, 29.2 tvayāpanīto vivaśo na jīveyaṃ kathaṃcana //
MBh, 3, 69, 6.2 syād evam api kuryāt sā vivaśā gatasauhṛdā /
MBh, 3, 264, 59.2 na śakto vivaśāṃ nārīm upaitum ajitendriyaḥ //
MBh, 3, 265, 21.2 vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi //
MBh, 4, 17, 24.2 sa vaśe vivaśo rājā pareṣām adya vartate //
MBh, 4, 65, 15.2 vaiśyān iva mahārāja vivaśān svavaśān api //
MBh, 11, 20, 30.2 na śaknuvanti vivaśā nivartayitum āturāḥ //
MBh, 12, 308, 142.2 vadasva śṛṇu cāpīti vivaśaḥ kāryate paraiḥ //
MBh, 13, 1, 28.2 asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat //
MBh, 13, 1, 58.2 vivaśau kālavaśagāvāvāṃ taddiṣṭakāriṇau /
MBh, 13, 117, 29.2 pāṭyamānāśca dṛśyante vivaśā māṃsagṛddhinaḥ //
Manusmṛti
ManuS, 8, 82.2 vivaśaḥ śatam ājātīs tasmāt sākṣyaṃ vaded ṛtam //
Rāmāyaṇa
Rām, Ay, 70, 22.1 tato rudantyo vivaśā vilapya ca punaḥ punaḥ /
Rām, Ār, 42, 8.2 āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ //
Rām, Ār, 47, 34.2 vivaśāpahṛtā sītā rāvaṇeneti śaṃsata //
Rām, Ār, 59, 9.1 vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham /
Rām, Ki, 59, 5.1 labdhasaṃjñastu ṣaḍrātrād vivaśo vihvalann iva /
Rām, Su, 11, 6.2 upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam //
Rām, Su, 35, 47.2 bhaveyam āśu vivaśā yādasām annam uttamam //
Rām, Su, 35, 63.2 anīśā kiṃ kariṣyāmi vināthā vivaśā satī //
Rām, Yu, 11, 11.2 ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā //
Rām, Yu, 92, 11.2 hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān //
Rām, Yu, 104, 8.1 yadyahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho /
Rām, Yu, 106, 6.2 tvayā virahitā dīnā vivaśā nirjanād vanāt //
Saundarānanda
SaundĀ, 16, 24.2 doṣāśayastiṣṭhati yasya yatra tasyopapattirvivaśasya tatra //
Daśakumāracarita
DKCar, 1, 1, 70.5 vijane vane sthātum aśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti //
Harivaṃśa
HV, 20, 45.1 prasahya dharṣitas tatra vivaśo rājayakṣmaṇā /
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Kumārasaṃbhava
KumSaṃ, 4, 1.1 atha mohaparāyaṇā satī vivaśā kāmavadhūr vibodhitā /
Kāmasūtra
KāSū, 6, 4, 18.1 tasya pīṭhamardādayo mātur dauḥśīlyena nāyikāyāḥ satyapyanurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ /
Liṅgapurāṇa
LiPur, 1, 29, 49.1 evamuktvātha saṃtaptā vivaśā sā pativratā /
Matsyapurāṇa
MPur, 35, 4.1 vivaśaḥ pracyutaḥ svargādaprāpto medinītalam /
MPur, 135, 67.1 te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ /
MPur, 139, 8.2 pratīkṣiṣyanti vivaśāḥ puṣyayogaṃ divaukasaḥ //
MPur, 154, 359.2 sāpi karmaṇa evoktā preraṇā vivaśātmanām //
Tantrākhyāyikā
TAkhy, 2, 197.2 iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛteḥ setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate //
Viṣṇupurāṇa
ViPur, 4, 2, 73.1 sarvābhistābhir abhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt //
Śatakatraya
ŚTr, 1, 36.2 tuṣārādreḥ sūnor ahaha pitari kleśavivaśe na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ //
ŚTr, 2, 8.2 kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ //
ŚTr, 3, 34.2 jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 14.1 āpannaḥ saṃsṛtiṃ ghorāṃ yan nāma vivaśo gṛṇan /
BhāgPur, 3, 9, 15.1 yasyāvatāraguṇakarmaviḍambanāni nāmāni ye 'suvigame vivaśā gṛṇanti /
BhāgPur, 3, 32, 21.2 patanti vivaśā devaiḥ sadyo vibhraṃśitodayāḥ //
BhāgPur, 8, 6, 34.2 apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi //
BhāgPur, 11, 10, 17.2 bhoktuś ca duḥkhasukhayoḥ ko nv artho vivaśaṃ bhajet //
Bhāratamañjarī
BhāMañj, 1, 988.1 tadbhāryā śokavivaśā māṃ śaśāpa pralāpinī /
BhāMañj, 5, 172.2 vyasane saṃnipatito vivaśaḥ sa karoti kim //
BhāMañj, 6, 37.1 taṃ dṛṣṭvā śokavivaśaṃ jagāda madhusūdanaḥ /
BhāMañj, 13, 1218.2 babhāṣe śokavivaśaścintayanbāndhavakṣayam //
BhāMañj, 13, 1321.1 sa lajjāduḥkhavivaśo gatvāśvena nijāṃ purīm /
BhāMañj, 14, 45.1 tanmantraśaktyā vivaśaḥ samāhūto 'tha vṛtrahā /
BhāMañj, 16, 37.2 vilokya śokavivaśo vajrabhinna ivāpatat //
Hitopadeśa
Hitop, 1, 167.3 sodyogaṃ naram āyānti vivaśāḥ sarvasampadaḥ //
Kathāsaritsāgara
KSS, 4, 3, 13.2 pañcaputrān gṛhītvā svam ākṣipya vivaśaṃ patim //
KSS, 6, 2, 70.1 evam uktvāpsarā rambhā vivaśā sā tirodadhe /
Rasaratnasamuccaya
RRS, 1, 56.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavivaśaṃ ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
Tantrāloka
TĀ, 5, 127.1 satyevātmani citsvabhāvamahasi svānte tathopakriyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge 'pi ca /
Āryāsaptaśatī
Āsapt, 2, 93.2 śayanaṃ rativivaśatanoḥ smarāmi śithilāṃśukaṃ tasyāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 43.2 bhujyate vivaśeneha trātā nānyo 'sti kaścana //
Haribhaktivilāsa
HBhVil, 3, 110.2 kāmabāṇena vivaśāś ciram āśleṣeṇotsukāḥ //
Haṃsadūta
Haṃsadūta, 1, 13.1 galadbāṣpāsāraplutadhavalagaṇḍā mṛgadṛśo vidūyante yatra prabalamadanā veśavivaśāḥ /
Kokilasaṃdeśa
KokSam, 1, 5.1 taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiṃcidārādupetya /
KokSam, 1, 37.2 nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi //
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 23.3 kandarpavaśamabhyeti vivaśaḥ ko na mānavaḥ //