Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 60, 23.1 tasya śākho viśākhaśca naigameśaśca pṛṣṭhajaḥ /
MBh, 2, 7, 12.1 vātaskandho viśākhaśca vidhātā kāla eva ca /
MBh, 3, 88, 12.2 viśākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai //
MBh, 3, 174, 16.2 viśākhayūpaṃ samupetya cakrus tadā nivāsaṃ puruṣapravīrāḥ //
MBh, 3, 216, 13.3 yad vajraviśanājjāto viśākhas tena so 'bhavat //
MBh, 3, 217, 2.2 kumārāś ca viśākhaṃ taṃ pitṛtve samakalpayan //
MBh, 3, 220, 19.1 ekā tatra viśākhasya ghaṇṭā skandasya cāparā /
MBh, 3, 220, 19.2 patākā kārttikeyasya viśākhasya ca lohitā //
MBh, 9, 43, 37.2 skandaḥ śākho viśākhaśca naigameṣaśca pṛṣṭhataḥ //
MBh, 9, 43, 39.1 viśākhastu yayau yena devī girivarātmajā /
MBh, 13, 17, 70.1 mahāseno viśākhaśca ṣaṣṭibhāgo gavāṃ patiḥ /
MBh, 13, 17, 94.2 śākho viśākhastāmroṣṭho hyambujālaḥ suniścayaḥ //
MBh, 13, 151, 5.2 viśākho hutabhug vāyuścandrādityau prabhākarau //
MBh, 14, 47, 13.1 mahābhūtaviśākhaśca viśeṣapratiśākhavān /