Occurrences

Baudhāyanadharmasūtra
Vārāhaśrautasūtra
Mahābhārata
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rājanighaṇṭu
Tantrasāra
Dhanurveda

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 8.6 oṃ jayantaṃ viśākhaṃ tarpayāmi /
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 14.1 purastād viśākhasyāmāvāsyā subhagety amāvāsyām upariṣṭād bharaṇīnāṃ paurṇamāsīm amāvāsyāṃ ca //
Mahābhārata
MBh, 1, 60, 23.1 tasya śākho viśākhaśca naigameśaśca pṛṣṭhajaḥ /
MBh, 2, 7, 12.1 vātaskandho viśākhaśca vidhātā kāla eva ca /
MBh, 3, 88, 12.2 viśākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai //
MBh, 3, 174, 16.2 viśākhayūpaṃ samupetya cakrus tadā nivāsaṃ puruṣapravīrāḥ //
MBh, 3, 216, 13.3 yad vajraviśanājjāto viśākhas tena so 'bhavat //
MBh, 3, 217, 2.2 kumārāś ca viśākhaṃ taṃ pitṛtve samakalpayan //
MBh, 3, 220, 19.1 ekā tatra viśākhasya ghaṇṭā skandasya cāparā /
MBh, 3, 220, 19.2 patākā kārttikeyasya viśākhasya ca lohitā //
MBh, 9, 43, 37.2 skandaḥ śākho viśākhaśca naigameṣaśca pṛṣṭhataḥ //
MBh, 9, 43, 39.1 viśākhastu yayau yena devī girivarātmajā /
MBh, 13, 17, 70.1 mahāseno viśākhaśca ṣaṣṭibhāgo gavāṃ patiḥ /
MBh, 13, 17, 94.2 śākho viśākhastāmroṣṭho hyambujālaḥ suniścayaḥ //
MBh, 13, 151, 5.2 viśākho hutabhug vāyuścandrādityau prabhākarau //
MBh, 14, 47, 13.1 mahābhūtaviśākhaśca viśeṣapratiśākhavān /
Agnipurāṇa
AgniPur, 18, 39.1 tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajaḥ /
Amarakośa
AKośa, 1, 49.1 bāhuleyastārakajidviśākhaḥ śikhivāhanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 2.1 skando viśākho meṣākhyaḥ śvagrahaḥ pitṛsaṃjñitaḥ /
AHS, Utt., 4, 17.1 rudraḥ skando viśākho 'ham indro 'ham iti vādinam /
Harivaṃśa
HV, 3, 36.2 tasya śākho viśākhaś ca naigameṣaś ca pṛṣṭhajaḥ /
Liṅgapurāṇa
LiPur, 1, 49, 39.2 śākhasya dakṣiṇe kṣetraṃ viśākhasya ca paścime //
LiPur, 1, 50, 10.2 tāmrābhe kādraveyāṇāṃ viśākhe tu guhasya vai //
LiPur, 1, 65, 94.1 mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṃ patiḥ /
LiPur, 1, 98, 46.1 śākho viśākho gośākhaḥ śivo naikaḥ kratuḥ samaḥ /
LiPur, 1, 101, 29.1 devaḥ śākho viśākhaś ca naigameśaś ca vīryavān /
LiPur, 1, 103, 14.1 catuḥṣaṣṭyā viśākhāś ca navabhiḥ pārayātrikaḥ /
LiPur, 2, 46, 17.2 rudrāśca vasavaḥ skando viśākhaḥ śākha eva ca //
Matsyapurāṇa
MPur, 5, 26.2 tasya śākho viśākhaśca naigameyaś ca pṛṣṭhajāḥ //
MPur, 159, 3.1 yatastato viśākho'sau khyāto lokeṣu ṣaṇmukhaḥ /
MPur, 159, 3.2 skando viśākhaḥ ṣaḍvaktraḥ kārtikeyaśca viśrutaḥ //
MPur, 159, 15.2 namo viśālāmalalocanāya namo viśākhāya mahāvratāya //
MPur, 159, 42.1 jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka /
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
Suśrutasaṃhitā
Su, Utt., 29, 9.2 viśākhasaṃjñaśca śiśoḥ śivo 'stu vikṛtānanaḥ //
Su, Utt., 37, 7.2 sa ca skandasakhā nāma viśākha iti cocyate //
Viṣṇupurāṇa
ViPur, 1, 15, 115.2 tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 123.2 viśākhaḥ śaktibhṛtkrauñcatārakāriḥ śarāgnibhūḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 9.2 sunāḍiko raktapuṣpo viśākho maṇḍalacchadaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 35.1 tasya śākho viśākhaśca naigameyaśca pṛṣṭhajaḥ /
GarPur, 1, 134, 3.2 khaḍgena ghātayitvā tu dadyātskandaviśākhayoḥ //
Kathāsaritsāgara
KSS, 3, 6, 92.2 putrau śākhaviśākhākhyāvubhāvatulatejasau //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 168.1 punarnavā viśākhaśca raktapuṣpā śivāṭikā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 189.2 viśākhaḥ kṣudravarṣābhūḥ kaṭillaḥ prāvṛṣāyaṇī //
Rājanighaṇṭu
RājNigh, Parp., 115.1 punarnavā viśākhaś ca kaṭhillaḥ śaśivāṭikā /
Tantrasāra
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
Dhanurveda
DhanV, 1, 95.2 viśākhasthānake caiva tathā vyāye ca kaiśike //
DhanV, 1, 125.1 viśākhasthānake sthitvā samaṃ sandhānamācaret /