Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 23, 7.1 kailāsaparvate rāma manasā nirmitaṃ saraḥ /
Rām, Bā, 36, 10.1 te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam /
Rām, Bā, 73, 17.1 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham /
Rām, Ay, 3, 15.1 sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ /
Rām, Ay, 7, 8.2 kailāsaśikharākārāt prāsādād avarohata //
Rām, Ay, 13, 24.1 tato dadarśa ruciraṃ kailāsasadṛśaprabham /
Rām, Ār, 30, 14.1 kailāsaṃ parvataṃ gatvā vijitya naravāhanam /
Rām, Ār, 46, 5.2 kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ //
Rām, Ki, 11, 7.1 mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ /
Rām, Ki, 32, 15.1 śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ /
Rām, Ki, 36, 2.1 mahendrahimavadvindhyakailāsaśikhareṣu ca /
Rām, Ki, 36, 22.1 kailāsaśikharebhyaś ca siṃhakesaravarcasām /
Rām, Ki, 38, 30.1 kailāsaśikharākārair vānarair bhīmavikramaiḥ /
Rām, Ki, 39, 35.2 tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā //
Rām, Ki, 42, 19.2 kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha //
Rām, Ki, 60, 4.1 kailāsaśikhare baddhvā munīnām agrataḥ paṇam /
Rām, Su, 2, 23.2 kailāsaśikharaprakhyam ālikhantam ivāmbaram /
Rām, Su, 13, 16.1 madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram /
Rām, Yu, 7, 3.1 kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ /
Rām, Yu, 7, 5.2 tvayā kailāsaśikharād vimānam idam āhṛtam //
Rām, Yu, 30, 23.2 kailāsaśikharākāro dṛśyate kham ivollikhan //
Rām, Yu, 32, 11.2 kailāsaśikharābhāni gopurāṇi pramathya ca //
Rām, Yu, 61, 30.2 kailāsaśikharaṃ cāpi drakṣyasyariniṣūdana //
Rām, Yu, 61, 55.1 kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam /
Rām, Yu, 62, 30.2 kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi //
Rām, Yu, 99, 19.1 kailāse mandare merau tathā caitrarathe vane /
Rām, Yu, 111, 3.1 kailāsaśikharākāre trikūṭaśikhare sthitām /
Rām, Utt, 11, 34.1 tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam /
Rām, Utt, 13, 3.2 akurvan kumbhakarṇasya kailāsasamam ālayam //
Rām, Utt, 14, 3.2 atikramya muhūrtena kailāsaṃ girim āviśat //
Rām, Utt, 15, 31.2 jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata //
Rām, Utt, 23, 16.1 tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam /
Rām, Utt, 25, 50.1 tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam /
Rām, Utt, 27, 1.1 kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ /
Rām, Utt, 35, 37.1 tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam /
Rām, Utt, 40, 3.2 kailāsaśikharāt prāptaṃ viddhi māṃ puṣpakaṃ prabho //