Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 63.1 evaṃ kailāsamāsādya nadīṃ sa śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 14, 3.1 kailāsaśikharasthaṃ tu mahādevaṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 19, 44.1 sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā /
SkPur (Rkh), Revākhaṇḍa, 26, 66.2 kailāsaśikharaprakhyaṃ mahendrabhavanopamam //
SkPur (Rkh), Revākhaṇḍa, 35, 19.1 evam anyaddine tāta kailāsaṃ dharaṇīdharam /
SkPur (Rkh), Revākhaṇḍa, 38, 67.2 vandyamānaḥ suraiḥ sārddhaṃ kailāsamagamat prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 17.2 jagāmākāśamāviśya kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 45, 13.2 devalokamatītyāsau kailāsaṃ vyāpya saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 45, 40.2 gaccha devomayāsārddhaṃ kailāsaśikharaṃ varam //
SkPur (Rkh), Revākhaṇḍa, 48, 32.2 kailāsaśikharaṃ prāpya dhunoti sma muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 38.1 kailāsamāśrito yena supto 'haṃ yena bodhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 64.1 gṛhītvā devamutsaṅge gataḥ kailāsaparvatam /
SkPur (Rkh), Revākhaṇḍa, 49, 1.3 umayā sahito rudraḥ kailāsamagamannagam //
SkPur (Rkh), Revākhaṇḍa, 53, 7.1 kathayanrājate rājā kailāsa iva śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 12.2 divyaṃ vimānamāruhya kailāsaṃ prati gamyatām //
SkPur (Rkh), Revākhaṇḍa, 83, 14.1 kailāsākhyaṃ gataḥ śailaṃ praṇāmāya maheśituḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 1.3 kailāse pṛcchate bhaktyā ṣaṇmukhāya śivoditam //
SkPur (Rkh), Revākhaṇḍa, 84, 5.2 kṛtakāryo 'tha hanumānkailāsam agāt purā //
SkPur (Rkh), Revākhaṇḍa, 97, 87.2 ityuktvā prayayau devaḥ kailāsaṃ nagamuttamam //
SkPur (Rkh), Revākhaṇḍa, 111, 34.2 surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā //
SkPur (Rkh), Revākhaṇḍa, 131, 33.2 jagāmākāśamāviśya kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 155, 7.3 kailāse parvataśreṣṭhe tatte saṃkathayāmyaham //
SkPur (Rkh), Revākhaṇḍa, 156, 3.2 kailāsādumayā sārddhaṃ svayamāyāti śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 11.2 vaiśākhyāṃ ca viśeṣeṇa kailāsādeti śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 2.2 pitṛlokātsamāyātaḥ kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 168, 27.2 vimānenārkavarṇena kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 186, 27.1 kailāsasānusaṃrūḍha kanakaprasaveśayā /
SkPur (Rkh), Revākhaṇḍa, 209, 55.2 tatra tīrthe jagāmāśu kailāsaṃ dharaṇīdharam //