Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Trikāṇḍaśeṣa
Varāhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 14, 3, 24.1 adhyayanapāragāḥ siddhā ye ca kailāsatāpasāḥ /
Buddhacarita
BCar, 2, 30.2 varāpsaronṛtyasamaiśca nṛtyaiḥ kailāsavattadbhavanaṃ rarāja //
BCar, 10, 41.2 tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ //
Mahābhārata
MBh, 1, 2, 126.36 kailāsārohaṇaṃ proktaṃ yatra yakṣair balotkaṭaiḥ /
MBh, 1, 68, 13.19 kailāsaśikharākārair gopuraiḥ samalaṃkṛtām /
MBh, 1, 134, 12.2 purocanasya vacanāt kailāsam iva guhyakāḥ //
MBh, 1, 176, 19.1 kailāsaśikharaprakhyair nabhastalavilekhibhiḥ /
MBh, 1, 212, 1.388 prababhau parayopetaḥ kailāsa iva gaṅgayā /
MBh, 1, 212, 20.1 vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ /
MBh, 1, 215, 11.48 kailāsaṃ parvataṃ gatvā tapa ugraṃ samāsthitaḥ /
MBh, 2, 3, 2.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 2, 3, 8.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 2, 6, 11.2 kathayiṣye tathendrasya kailāsanilayasya ca //
MBh, 2, 10, 2.2 śaśiprabhā khecarīṇāṃ kailāsaśikharopamā //
MBh, 2, 10, 22.17 himavān pāriyātraśca vindhyakailāsamandarāḥ /
MBh, 2, 31, 20.1 kailāsaśikharaprakhyānmanojñān dravyabhūṣitān /
MBh, 2, 48, 6.2 uttarād api kailāsād oṣadhīḥ sumahābalāḥ //
MBh, 3, 42, 31.1 tataḥ kailāsanilayo dhanādhyakṣo 'bhyabhāṣata /
MBh, 3, 43, 36.2 airāvataṃ caturdantaṃ kailāsam iva śṛṅgiṇam //
MBh, 3, 104, 9.2 patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ //
MBh, 3, 107, 24.2 kailāsaṃ parvataṃ gatvā toṣayāmāsa śaṃkaram //
MBh, 3, 108, 15.2 kailāsaṃ parvataśreṣṭhaṃ jagāma tridaśaiḥ saha //
MBh, 3, 140, 10.1 kailāsaḥ parvato rājan ṣaḍyojanaśatānyuta /
MBh, 3, 141, 3.1 ṛṣes tvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati /
MBh, 3, 145, 15.2 dadṛśur vividhāścaryaṃ kailāsaṃ parvatottamam //
MBh, 3, 151, 1.3 kailāsaśikhare ramye dadarśa śubhakānane //
MBh, 3, 152, 20.2 kailāsaśṛṅgāṇyabhidudruvus te bhīmārditāḥ krodhavaśāḥ prabhagnāḥ //
MBh, 3, 155, 14.1 avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam /
MBh, 3, 174, 2.1 tatas tu teṣāṃ punar eva harṣaḥ kailāsam ālokya mahān babhūva /
MBh, 3, 174, 6.1 te durgavāsaṃ bahudhā niruṣya vyatītya kailāsam acintyarūpam /
MBh, 5, 11, 9.2 kailāse himavatpṛṣṭhe mandare śvetaparvate /
MBh, 5, 92, 30.2 avatīrya rathācchauriḥ kailāsaśikharopamāt //
MBh, 5, 109, 8.2 ādhipatyena kailāse dhanado 'pyabhiṣecitaḥ //
MBh, 5, 109, 18.1 atra kailāsam ityuktaṃ sthānam ailavilasya tat /
MBh, 5, 154, 18.1 nīlakauśeyavasanaḥ kailāsaśikharopamaḥ /
MBh, 6, 3, 35.1 kailāsamandarābhyāṃ tu tathā himavato gireḥ /
MBh, 6, 7, 39.1 hemakūṭastu sumahān kailāso nāma parvataḥ /
MBh, 6, 7, 40.1 astyuttareṇa kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 6, 58, 30.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 6, 90, 22.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 7, 10, 31.1 nāgāyutabalo vīraḥ kailāsaśikharopamaḥ /
MBh, 9, 10, 48.1 yayā kailāsabhavane maheśvarasakhaṃ balī /
MBh, 9, 11, 2.2 saśṛṅgam iva kailāsaṃ savajram iva vāsavam //
MBh, 9, 32, 36.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 9, 44, 29.1 kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau /
MBh, 9, 55, 27.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 12, 44, 13.2 mumude tacca labdhvā sa kailāsaṃ dhanado yathā //
MBh, 12, 175, 6.1 kailāsaśikhare dṛṣṭvā dīpyamānam ivaujasā /
MBh, 12, 274, 9.1 yakṣāṇām adhipaḥ śrīmān kailāsanilayaḥ prabhuḥ /
MBh, 12, 319, 10.1 kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā /
MBh, 13, 17, 106.1 kailāsaśikharāvāsī himavadgirisaṃśrayaḥ /
MBh, 13, 20, 6.2 viśrāntaśca samutthāya kailāsam abhito yayau //
MBh, 13, 20, 28.2 kailāsaṃ mandaraṃ haimaṃ sarvān anucacāra ha //
MBh, 13, 82, 27.2 kailāsaśikhare ramye devagandharvasevite //
MBh, 13, 140, 23.1 kailāsaṃ prasthitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ /
MBh, 14, 76, 16.2 vepathuścābhavad rājan kailāsasya mahāgireḥ //
Rāmāyaṇa
Rām, Bā, 23, 7.1 kailāsaparvate rāma manasā nirmitaṃ saraḥ /
Rām, Bā, 36, 10.1 te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam /
Rām, Bā, 73, 17.1 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham /
Rām, Ay, 3, 15.1 sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ /
Rām, Ay, 7, 8.2 kailāsaśikharākārāt prāsādād avarohata //
Rām, Ay, 13, 24.1 tato dadarśa ruciraṃ kailāsasadṛśaprabham /
Rām, Ār, 30, 14.1 kailāsaṃ parvataṃ gatvā vijitya naravāhanam /
Rām, Ār, 46, 5.2 kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ //
Rām, Ki, 11, 7.1 mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ /
Rām, Ki, 32, 15.1 śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ /
Rām, Ki, 36, 2.1 mahendrahimavadvindhyakailāsaśikhareṣu ca /
Rām, Ki, 36, 22.1 kailāsaśikharebhyaś ca siṃhakesaravarcasām /
Rām, Ki, 38, 30.1 kailāsaśikharākārair vānarair bhīmavikramaiḥ /
Rām, Ki, 39, 35.2 tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā //
Rām, Ki, 42, 19.2 kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha //
Rām, Ki, 60, 4.1 kailāsaśikhare baddhvā munīnām agrataḥ paṇam /
Rām, Su, 2, 23.2 kailāsaśikharaprakhyam ālikhantam ivāmbaram /
Rām, Su, 13, 16.1 madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram /
Rām, Yu, 7, 3.1 kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ /
Rām, Yu, 7, 5.2 tvayā kailāsaśikharād vimānam idam āhṛtam //
Rām, Yu, 30, 23.2 kailāsaśikharākāro dṛśyate kham ivollikhan //
Rām, Yu, 32, 11.2 kailāsaśikharābhāni gopurāṇi pramathya ca //
Rām, Yu, 61, 30.2 kailāsaśikharaṃ cāpi drakṣyasyariniṣūdana //
Rām, Yu, 61, 55.1 kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam /
Rām, Yu, 62, 30.2 kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi //
Rām, Yu, 99, 19.1 kailāse mandare merau tathā caitrarathe vane /
Rām, Yu, 111, 3.1 kailāsaśikharākāre trikūṭaśikhare sthitām /
Rām, Utt, 11, 34.1 tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam /
Rām, Utt, 13, 3.2 akurvan kumbhakarṇasya kailāsasamam ālayam //
Rām, Utt, 14, 3.2 atikramya muhūrtena kailāsaṃ girim āviśat //
Rām, Utt, 15, 31.2 jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata //
Rām, Utt, 23, 16.1 tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam /
Rām, Utt, 25, 50.1 tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam /
Rām, Utt, 27, 1.1 kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ /
Rām, Utt, 35, 37.1 tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam /
Rām, Utt, 40, 3.2 kailāsaśikharāt prāptaṃ viddhi māṃ puṣpakaṃ prabho //
Amarakośa
AKośa, 1, 81.2 kailāsaḥ sthānamalakā pūr vimānaṃ tu puṣpakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 26.1 yāti kīṭaviṣaiḥ kampaṃ na kailāsa ivānilaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 2.2 merukailāsakūṭebhyaḥ spṛhayanti na nāgarāḥ //
BKŚS, 17, 169.1 dvijo 'haṃ merukailāsatulyāmalakulodbhavaḥ /
BKŚS, 18, 321.2 kailāsa iva śubhāgraṃ mahāpadmamahānidhim //
BKŚS, 18, 388.2 tasya kailāsakūṭābhān sapta kūṭān akārayam //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 5, 35.2 sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ //
Kumārasaṃbhava
KumSaṃ, 7, 37.2 tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe //
Kūrmapurāṇa
KūPur, 1, 11, 191.1 himavanmerunilayā kailāsagirivāsinī /
KūPur, 1, 13, 63.1 evamuktvā mahādevo yayau kailāsaparvatam /
KūPur, 1, 24, 92.2 sampūjyamāno munibhiḥ sureśair jagāma kailāsagiriṃ girīśaḥ //
KūPur, 1, 25, 1.2 praviśya meruśikharaṃ kailāsaṃ kanakaprabham /
KūPur, 1, 25, 2.1 apaśyaṃstaṃ mahātmānaṃ kailāsagirivāsinaḥ /
KūPur, 1, 25, 23.2 dṛṣṭvā kailāsaśikhare kṛṣṇaṃ dvāravatīṃ gataḥ //
KūPur, 1, 25, 25.1 sa tānuvāca bhagavān kailāsaśikhare hariḥ /
KūPur, 1, 25, 26.2 jagāmākāśago viprāḥ kailāsaṃ girimuttamam //
KūPur, 1, 43, 29.1 pañcaśailo 'tha kailāso himavāṃścācalottamaḥ /
KūPur, 1, 44, 37.1 gandhamādanakailāsau pūrvapaścāyatāvubhau /
KūPur, 1, 46, 4.1 vibhaktacāruśikharaḥ kailāso yatra parvataḥ /
KūPur, 2, 39, 68.2 kailāsāccābhiniṣkramya tatra saṃnihito haraḥ //
KūPur, 2, 44, 97.1 kailāsagamanaṃ cātha nivāsastatra śārṅgiṇaḥ /
Laṅkāvatārasūtra
LAS, 2, 58.2 kailāsaścakravālaśca vajrasaṃhananā katham //
Liṅgapurāṇa
LiPur, 1, 2, 20.1 kailāsavarṇanaṃ caiva yogaḥ pāśupatas tathā /
LiPur, 1, 25, 2.2 devyā pṛṣṭo mahādevaḥ kailāse tāṃ nagātmajām /
LiPur, 1, 49, 22.1 kailāso gandhamādaś ca hemavāṃścaiva parvatau /
LiPur, 1, 49, 47.2 pañcaśailo'tha kailāso himavāṃścācalottamaḥ //
LiPur, 1, 51, 20.1 kailāso yakṣarājasya kuberasya mahātmanaḥ /
LiPur, 1, 65, 131.1 kailāsastho guhāvāsī himavadgirisaṃśrayaḥ /
LiPur, 1, 71, 27.1 prāsādairgopurairdivyaiḥ kailāsaśikharopamaiḥ /
LiPur, 1, 77, 8.1 kailāsākhyaṃ ca yaḥ kuryātprāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 77, 8.2 kailāsaśikharākārair vimānair modate sukhī //
LiPur, 1, 80, 2.2 purā kailāsaśikhare bhogyākhye svapure sthitam /
LiPur, 1, 80, 11.2 jagāma kailāsagiriṃ mahātmā meruprabhāge puramādidevaḥ //
LiPur, 1, 80, 23.1 suvṛttaṃ sutarāṃ śubhraṃ kailāsaśikhare śubhe /
LiPur, 1, 82, 31.1 merumandārakailāsataṭakūṭaprabhedanaḥ /
LiPur, 1, 84, 34.1 vaiśākhe vai cared evaṃ kailāsākhyaṃ vratottamam /
LiPur, 1, 84, 34.2 kailāsaparvataṃ prāpya bhavānyā saha modate //
LiPur, 1, 92, 67.2 kailāsabhavanaṃ cātra paśya divyaṃ varānane //
LiPur, 1, 98, 136.2 kailāsaśikharāvāsī sarvāvāsī satāṃ gatiḥ //
LiPur, 2, 55, 6.1 pṛṣṭaḥ kailāsaśikhare hṛṣṭapuṣṭatanūruhaḥ /
Matsyapurāṇa
MPur, 54, 3.1 kailāsaśikharāsīnamapṛcchannāradaḥ purā /
MPur, 62, 2.3 kailāsaśikharāsīno devyā pṛṣṭastadā kila //
MPur, 121, 2.1 madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ /
MPur, 121, 3.2 kailāsapādasambhūtaṃ puṇyaṃ śītajalaṃ śubham //
MPur, 121, 5.2 prāguttareṇa kailāsāddivyaṃ saugandhikaṃ girim //
MPur, 121, 10.2 kailāsadakṣiṇe prācyāṃ śivaṃ sarvauṣadhiṃ girim //
MPur, 121, 14.2 kailāsātpaścimodīcyāṃ kakudmānauṣadhīgiriḥ //
MPur, 121, 19.1 kailāsātpaścimāmāśāṃ divyaḥ sarvauṣadhigiriḥ /
MPur, 121, 24.1 astyuttareṇa kailāsācchivaḥ sarvauṣadho giriḥ /
MPur, 138, 27.1 tuṅgāni veśmāni sagopurāṇi svarṇāni kailāsaśaśiprabhāṇi /
MPur, 140, 55.1 merukailāsakalpāni mandarāgranibhāni ca /
MPur, 163, 68.1 kailāsaśikharākāraṃ yatkṛtaṃ viśvakarmaṇā /
MPur, 163, 85.1 kailāsaścaiva śailendro dānavendreṇa kampitaḥ /
MPur, 169, 5.2 kailāsaṃ muñjavantaṃ ca tathānyaṃ gandhamādanam //
Meghadūta
Megh, Pūrvameghaḥ, 11.2 ā kailāsādbisakisalayacchedapātheyavantaḥ sampatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ //
Megh, Pūrvameghaḥ, 62.1 gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 32.2 kuṭṭāro'tha himālayo nagapatirmenādhavomāgurū kailāse gaṇaparvataśca rajataprasthaḥ kuberācalaḥ //
Varāhapurāṇa
VarPur, 27, 7.2 tatra gacchāmahe sarve kailāsanilayaṃ prabhum //
VarPur, 27, 20.2 śaśaṃsa ca mahad yuddhaṃ kailāse dānavaiḥ saha //
Viṣṇupurāṇa
ViPur, 1, 9, 9.2 nyastā rarāja kailāsaśikhare jāhnavī yathā //
ViPur, 2, 2, 40.1 gandhamādanakailāsau pūrvapaścāyatāvubhau /
ViPur, 2, 5, 17.2 sābhragaṅgāprapāto 'sau kailāsādririvonnataḥ //
ViPur, 5, 17, 24.2 meghamālāparivṛtaṃ kailāsādrimivāparam //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 8.2 yayau svadhiṣṇyān nilayaṃ puradviṣaḥ kailāsam adripravaraṃ priyaṃ prabhoḥ //
Bhāratamañjarī
BhāMañj, 1, 800.2 tatprabhāvocitagatiḥ kailāsakaṭakeṣu ca //
BhāMañj, 5, 11.1 śrutvaitadūce halabhṛtkailāsadhavalacchaviḥ /
BhāMañj, 13, 776.1 bhīṣmo 'bravīdetadeva purā kailāsaśekhare /
BhāMañj, 13, 870.2 airāvaṇaṃ samāruhya kailāsamiva jaṅgamam //
BhāMañj, 13, 1382.1 sa kailāsataṭaṃ prāpya dadarśa dhanadālayam /
Garuḍapurāṇa
GarPur, 1, 2, 10.2 ahaṃ gato 'driṃ kailāsamindrādyairdaivataiḥ saha /
GarPur, 1, 47, 21.2 vairājaḥ puṣpakākhyaśca kailāso mālikāhvayaḥ //
GarPur, 1, 47, 29.1 guvāvṛkṣas tathānyaśca vṛttāḥ kailāsasambhavāḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 10.1 vācālānām iva jaḍadhiyāṃ satkavau dūrayāte kailāsāya tvayi gatavati kṣībatām āśritānām /
Kathāsaritsāgara
KSS, 1, 1, 15.1 uttaraṃ tasya śikharaṃ kailāsākhyo mahāgiriḥ /
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
KSS, 2, 1, 2.1 kailāse dhūrjaṭervaktrātpuṣpadantaṃ gaṇottamam /
KSS, 2, 3, 32.2 śithilīkṛtakailāsanivāsavyasano haraḥ //
KSS, 3, 1, 138.2 pralobhanāya prayayau kailāsodyānavartinoḥ //
KSS, 3, 5, 107.2 kailāsahāsasubhagām āśām abhisasāra saḥ //
KSS, 6, 1, 136.2 tatsevārasasamprāptakailāsaśikharairiva //
Mahācīnatantra
Mahācīnatantra, 7, 19.2 kailāse nivasantam māṃ dhyānoparatam īśvaram //
Maṇimāhātmya
MaṇiMāh, 1, 1.1 kailāsaśikharāsīnaṃ devadevaṃ jagatpatim /
Mātṛkābhedatantra
MBhT, 1, 1.1 kailāsaśikhare ramye nānāratnopaśobhite /
MBhT, 8, 4.2 yathā jyotirmayaṃ liṅgaṃ kailāsaśikhare mama /
MBhT, 11, 31.1 kailāse nivasen nityaṃ devyā varaprasādataḥ /
Rasaprakāśasudhākara
RPSudh, 4, 22.2 kailāsaśikharājjātaṃ sahajaṃ tadudīritam //
Rasaratnasamuccaya
RRS, 3, 8.1 vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā /
RRS, 5, 22.1 kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /
Rasendracūḍāmaṇi
RCūM, 14, 27.1 kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /
Rasārṇava
RArṇ, 1, 2.1 kailāsaśikhare ramye nānāratnavibhūṣite /
RArṇ, 11, 159.2 jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ //
Skandapurāṇa
SkPur, 21, 36.2 kailāsavāsine caiva dhaneśvarasakhāya ca //
Ānandakanda
ĀK, 1, 1, 1.1 kailāsaśikharāsīnaṃ kālakandarpanāśanam /
ĀK, 1, 7, 1.1 purā kailāsaśikhare gahvare'drisuteśvarau /
ĀK, 1, 7, 147.1 tīre tyaktvā ca tadvastraṃ snātvā kailāsamāyayau /
ĀK, 1, 12, 2.3 kailāsānmandarānmerorvindhyādreśca himālayāt //
ĀK, 1, 13, 8.2 anekāmarakāntābhir vṛtā kailāsamāvrajaḥ //
ĀK, 2, 3, 3.2 kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 18.2 purā provāca kailāse ṣaṇmukhāya maheśvaraḥ //
GokPurS, 1, 38.1 yathā kailāsaśikhare yathā mandaramūrdhani /
GokPurS, 1, 49.1 tanmṛgeṇa hy agāt svāmī saha kailāsamandiram /
GokPurS, 1, 52.1 iti niścitya te sarve kailāsam agaman surāḥ /
GokPurS, 1, 59.2 kailāsaparvataṃ gatvā tapa ugraṃ samācarat //
GokPurS, 1, 60.1 atrāntare nāradas tu gataḥ kailāsaparvatam /
GokPurS, 1, 61.1 kailāse rāvaṇas tīvraṃ tapaś carati duścaram /
GokPurS, 1, 63.2 paulastyatapase vighnaṃ kartuṃ kailāsam abhyagāt //
GokPurS, 1, 66.1 athātra devāḥ kailāsagirim etya maheśvaram /
GokPurS, 2, 33.2 ity uktvā sa prasannātmā yayau kailāsaparvatam //
GokPurS, 3, 3.1 paścime śaṅkarasthānaṃ kailāsādrir abhūn nṛpa /
GokPurS, 12, 1.2 purā kailāsaśikhare samāsīno vṛṣadhvajaḥ /
GokPurS, 12, 54.2 tena puṇyena mahatā vyādhaḥ kailāsam āptavān //
GokPurS, 12, 56.1 vyādhaḥ kailāsam agamat kiṃ tato 'dhikam ucyate /
Haṃsadūta
Haṃsadūta, 1, 25.2 yadāroḍhuṃ dūrānmilati kila kailāsaśikharibhramākrāntasvānto giriśasuhṛdaḥ kiṃkaragaṇaḥ //
Kokilasaṃdeśa
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 10.2, 10.2 kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ tathā /
Rasasaṃketakalikā
RSK, 1, 2.1 skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ /
RSK, 2, 10.1 kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 63.1 evaṃ kailāsamāsādya nadīṃ sa śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 14, 3.1 kailāsaśikharasthaṃ tu mahādevaṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 19, 44.1 sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā /
SkPur (Rkh), Revākhaṇḍa, 26, 66.2 kailāsaśikharaprakhyaṃ mahendrabhavanopamam //
SkPur (Rkh), Revākhaṇḍa, 35, 19.1 evam anyaddine tāta kailāsaṃ dharaṇīdharam /
SkPur (Rkh), Revākhaṇḍa, 38, 67.2 vandyamānaḥ suraiḥ sārddhaṃ kailāsamagamat prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 17.2 jagāmākāśamāviśya kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 45, 13.2 devalokamatītyāsau kailāsaṃ vyāpya saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 45, 40.2 gaccha devomayāsārddhaṃ kailāsaśikharaṃ varam //
SkPur (Rkh), Revākhaṇḍa, 48, 32.2 kailāsaśikharaṃ prāpya dhunoti sma muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 38.1 kailāsamāśrito yena supto 'haṃ yena bodhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 64.1 gṛhītvā devamutsaṅge gataḥ kailāsaparvatam /
SkPur (Rkh), Revākhaṇḍa, 49, 1.3 umayā sahito rudraḥ kailāsamagamannagam //
SkPur (Rkh), Revākhaṇḍa, 53, 7.1 kathayanrājate rājā kailāsa iva śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 12.2 divyaṃ vimānamāruhya kailāsaṃ prati gamyatām //
SkPur (Rkh), Revākhaṇḍa, 83, 14.1 kailāsākhyaṃ gataḥ śailaṃ praṇāmāya maheśituḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 1.3 kailāse pṛcchate bhaktyā ṣaṇmukhāya śivoditam //
SkPur (Rkh), Revākhaṇḍa, 84, 5.2 kṛtakāryo 'tha hanumānkailāsam agāt purā //
SkPur (Rkh), Revākhaṇḍa, 97, 87.2 ityuktvā prayayau devaḥ kailāsaṃ nagamuttamam //
SkPur (Rkh), Revākhaṇḍa, 111, 34.2 surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā //
SkPur (Rkh), Revākhaṇḍa, 131, 33.2 jagāmākāśamāviśya kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 155, 7.3 kailāse parvataśreṣṭhe tatte saṃkathayāmyaham //
SkPur (Rkh), Revākhaṇḍa, 156, 3.2 kailāsādumayā sārddhaṃ svayamāyāti śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 11.2 vaiśākhyāṃ ca viśeṣeṇa kailāsādeti śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 2.2 pitṛlokātsamāyātaḥ kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 168, 27.2 vimānenārkavarṇena kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 186, 27.1 kailāsasānusaṃrūḍha kanakaprasaveśayā /
SkPur (Rkh), Revākhaṇḍa, 209, 55.2 tatra tīrthe jagāmāśu kailāsaṃ dharaṇīdharam //
Sātvatatantra
SātT, 1, 2.1 kailāsaśikharāsīnaṃ śivaṃ śivakaraṃ param /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 91.1 kailāsasahanonmattadaśānanaśiroharaḥ /