Occurrences

Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 134, 12.2 purocanasya vacanāt kailāsam iva guhyakāḥ //
MBh, 1, 215, 11.48 kailāsaṃ parvataṃ gatvā tapa ugraṃ samāsthitaḥ /
MBh, 2, 3, 2.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 2, 3, 8.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 3, 43, 36.2 airāvataṃ caturdantaṃ kailāsam iva śṛṅgiṇam //
MBh, 3, 104, 9.2 patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ //
MBh, 3, 107, 24.2 kailāsaṃ parvataṃ gatvā toṣayāmāsa śaṃkaram //
MBh, 3, 108, 15.2 kailāsaṃ parvataśreṣṭhaṃ jagāma tridaśaiḥ saha //
MBh, 3, 141, 3.1 ṛṣes tvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati /
MBh, 3, 145, 15.2 dadṛśur vividhāścaryaṃ kailāsaṃ parvatottamam //
MBh, 3, 155, 14.1 avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam /
MBh, 3, 174, 2.1 tatas tu teṣāṃ punar eva harṣaḥ kailāsam ālokya mahān babhūva /
MBh, 3, 174, 6.1 te durgavāsaṃ bahudhā niruṣya vyatītya kailāsam acintyarūpam /
MBh, 5, 109, 18.1 atra kailāsam ityuktaṃ sthānam ailavilasya tat /
MBh, 6, 7, 40.1 astyuttareṇa kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 6, 58, 30.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 6, 90, 22.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 9, 11, 2.2 saśṛṅgam iva kailāsaṃ savajram iva vāsavam //
MBh, 9, 32, 36.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 9, 55, 27.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 12, 44, 13.2 mumude tacca labdhvā sa kailāsaṃ dhanado yathā //
MBh, 13, 20, 6.2 viśrāntaśca samutthāya kailāsam abhito yayau //
MBh, 13, 20, 28.2 kailāsaṃ mandaraṃ haimaṃ sarvān anucacāra ha //
MBh, 13, 140, 23.1 kailāsaṃ prasthitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ /
Rāmāyaṇa
Rām, Bā, 36, 10.1 te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam /
Rām, Bā, 73, 17.1 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham /
Rām, Ār, 30, 14.1 kailāsaṃ parvataṃ gatvā vijitya naravāhanam /
Rām, Ār, 46, 5.2 kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ //
Rām, Ki, 42, 19.2 kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha //
Rām, Yu, 61, 55.1 kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam /
Rām, Utt, 11, 34.1 tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam /
Rām, Utt, 14, 3.2 atikramya muhūrtena kailāsaṃ girim āviśat //
Rām, Utt, 23, 16.1 tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam /
Rām, Utt, 25, 50.1 tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam /
Rām, Utt, 27, 1.1 kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 37.2 tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe //
Kūrmapurāṇa
KūPur, 1, 25, 1.2 praviśya meruśikharaṃ kailāsaṃ kanakaprabham /
KūPur, 1, 25, 26.2 jagāmākāśago viprāḥ kailāsaṃ girimuttamam //
Matsyapurāṇa
MPur, 169, 5.2 kailāsaṃ muñjavantaṃ ca tathānyaṃ gandhamādanam //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 8.2 yayau svadhiṣṇyān nilayaṃ puradviṣaḥ kailāsam adripravaraṃ priyaṃ prabhoḥ //
Bhāratamañjarī
BhāMañj, 13, 870.2 airāvaṇaṃ samāruhya kailāsamiva jaṅgamam //
Garuḍapurāṇa
GarPur, 1, 2, 10.2 ahaṃ gato 'driṃ kailāsamindrādyairdaivataiḥ saha /
Rasaratnasamuccaya
RRS, 3, 8.1 vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā /
Ānandakanda
ĀK, 1, 7, 147.1 tīre tyaktvā ca tadvastraṃ snātvā kailāsamāyayau /
ĀK, 1, 13, 8.2 anekāmarakāntābhir vṛtā kailāsamāvrajaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 52.1 iti niścitya te sarve kailāsam agaman surāḥ /
GokPurS, 1, 63.2 paulastyatapase vighnaṃ kartuṃ kailāsam abhyagāt //
GokPurS, 12, 54.2 tena puṇyena mahatā vyādhaḥ kailāsam āptavān //
GokPurS, 12, 56.1 vyādhaḥ kailāsam agamat kiṃ tato 'dhikam ucyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 63.1 evaṃ kailāsamāsādya nadīṃ sa śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 35, 19.1 evam anyaddine tāta kailāsaṃ dharaṇīdharam /
SkPur (Rkh), Revākhaṇḍa, 38, 67.2 vandyamānaḥ suraiḥ sārddhaṃ kailāsamagamat prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 17.2 jagāmākāśamāviśya kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 45, 13.2 devalokamatītyāsau kailāsaṃ vyāpya saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 48, 38.1 kailāsamāśrito yena supto 'haṃ yena bodhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 1.3 umayā sahito rudraḥ kailāsamagamannagam //
SkPur (Rkh), Revākhaṇḍa, 58, 12.2 divyaṃ vimānamāruhya kailāsaṃ prati gamyatām //
SkPur (Rkh), Revākhaṇḍa, 84, 5.2 kṛtakāryo 'tha hanumānkailāsam agāt purā //
SkPur (Rkh), Revākhaṇḍa, 97, 87.2 ityuktvā prayayau devaḥ kailāsaṃ nagamuttamam //
SkPur (Rkh), Revākhaṇḍa, 131, 33.2 jagāmākāśamāviśya kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 158, 2.2 pitṛlokātsamāyātaḥ kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 168, 27.2 vimānenārkavarṇena kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 209, 55.2 tatra tīrthe jagāmāśu kailāsaṃ dharaṇīdharam //