Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śyainikaśāstra
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 29, 12.1 vṛttihetorbhiṣaṅmānapūrṇān mūrkhaviśāradān /
Ca, Nid., 8, 15.1 sarvarogaviśeṣajñaḥ sarvauṣadhaviśāradaḥ /
Lalitavistara
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
Mahābhārata
MBh, 1, 2, 176.2 ekonaṣaṣṭir adhyāyāstatra saṃkhyāviśāradaiḥ //
MBh, 1, 33, 10.3 samayaṃ cakrire tatra mantrabuddhiviśāradāḥ /
MBh, 1, 47, 14.2 sthapatir buddhisampanno vāstuvidyāviśāradaḥ //
MBh, 1, 57, 88.1 astrajñau tu mahāvīryau sarvaśastraviśāradau /
MBh, 1, 57, 88.5 satyakāddhṛdikāccaiva jajñāte 'straviśāradau /
MBh, 1, 57, 101.2 kumārā rūpasampannāḥ sarvaśastraviśāradāḥ //
MBh, 1, 60, 25.3 śaṅkhaśca likhitaścaiva sarvaśāstraviśāradau //
MBh, 1, 61, 83.36 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ /
MBh, 1, 64, 35.1 yajñasaṃskāravidbhiśca kramaśikṣā viśāradaiḥ /
MBh, 1, 64, 36.1 nānāvākyasamāhārasamavāyaviśāradaiḥ /
MBh, 1, 64, 37.2 śabdacchandoniruktajñaiḥ kālajñānaviśāradaiḥ /
MBh, 1, 92, 24.13 vartamānaṃ ca satyena sarvadharmaviśāradam /
MBh, 1, 93, 35.4 āpavāt puruṣavyāghra sarvadharmaviśāradāt //
MBh, 1, 93, 39.1 bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ /
MBh, 1, 96, 24.1 tān vinirjitya tu raṇe sarvaśastraviśāradaḥ /
MBh, 1, 98, 21.1 taṃ tu rājā balir nāma sarvadharmaviśāradaḥ /
MBh, 1, 102, 23.3 kadācid atha gāṅgeyaḥ sarvanītiviśāradaḥ /
MBh, 1, 108, 15.2 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ //
MBh, 1, 115, 25.3 devaujasaḥ sattvavantaḥ sarvaśāstraviśāradāḥ /
MBh, 1, 121, 2.10 te 'cireṇaiva kālena sarvaśastraviśāradāḥ /
MBh, 1, 121, 21.13 kṛtāstraścaiva śūraśca sarvaśāstraviśāradaḥ /
MBh, 1, 134, 13.1 tat tvagāram abhiprekṣya sarvadharmaviśāradaḥ /
MBh, 1, 137, 16.44 pravṛttimāṃl labdhalakṣyo rathayānaviśāradaḥ /
MBh, 1, 143, 16.21 yudhiṣṭhiraṃ mahāprājñaṃ sarvaśāstraviśāradam /
MBh, 1, 176, 29.45 nakhāgraiḥ pāṭayāmāsa kuśālekhaviśāradaiḥ /
MBh, 1, 181, 33.1 ta evaṃ saṃnivṛttāstu yuddhād yuddhaviśāradāḥ /
MBh, 1, 192, 15.2 drupadasyātmajāṃścānyān sarvayuddhaviśāradān /
MBh, 1, 198, 8.1 tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ /
MBh, 1, 200, 9.34 prakṛtyā dharmakuśalo nānādharmaviśāradaḥ /
MBh, 1, 212, 1.61 ayaṃ deśātithiḥ śrīmān sarvadharmaviśāradaḥ /
MBh, 1, 218, 15.2 vāyavyam evābhimantrya pratipattiviśāradaḥ //
MBh, 2, 4, 32.3 gītavāditrakuśalāḥ śamyātālaviśāradāḥ //
MBh, 2, 5, 1.7 aikyasaṃyoganānātvasamavāyaviśāradaḥ /
MBh, 2, 5, 1.17 ṣāḍguṇyavidhiyuktaśca sarvaśāstraviśāradaḥ /
MBh, 2, 5, 37.1 kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ /
MBh, 2, 5, 39.7 kumārā dhārmikāḥ śūrā rājadharmaviśāradāḥ /
MBh, 2, 5, 43.1 kaccid vidyāvinītāṃśca narāñ jñānaviśāradān /
MBh, 2, 5, 80.1 kaccid vaidyāścikitsāyām aṣṭāṅgāyāṃ viśāradāḥ /
MBh, 2, 10, 12.1 etāḥ sahasraśaścānyā nṛttagītaviśāradāḥ /
MBh, 2, 14, 6.11 tacchrutvā cābravīd bhīmo vākyaṃ vākyaviśāradaḥ //
MBh, 2, 17, 25.2 mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau /
MBh, 2, 19, 44.2 snigdhagambhīrayā vācā vākyaṃ vākyaviśāradaḥ //
MBh, 2, 38, 7.2 tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau //
MBh, 2, 65, 13.2 mantrī ca viduro dhīmān sarvaśāstraviśāradaḥ //
MBh, 3, 17, 5.1 sarvāyudhasamopetaṃ sarvaśastraviśāradam /
MBh, 3, 37, 25.2 abravīd upapannārtham idaṃ vākyaviśāradaḥ //
MBh, 3, 61, 81.1 anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam /
MBh, 3, 70, 23.2 viddhyakṣahṛdayajñaṃ māṃ saṃkhyāne ca viśāradam //
MBh, 3, 119, 2.1 te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ /
MBh, 3, 157, 63.2 gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ //
MBh, 3, 157, 66.1 bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ /
MBh, 3, 182, 2.2 uvāca sumahātejāḥ sarvaśāstraviśāradaḥ //
MBh, 3, 206, 1.3 abhiprasādayam ṛṣiṃ girā vākyaviśāradam //
MBh, 3, 222, 45.2 maṇīn hema ca bibhratyo nṛtyagītaviśāradāḥ //
MBh, 3, 239, 20.1 bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ /
MBh, 3, 259, 4.2 ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ //
MBh, 3, 260, 13.1 kāmavīryadharāścaiva sarve yuddhaviśāradāḥ /
MBh, 3, 261, 11.1 sarvānuraktaprakṛtiṃ sarvavidyāviśāradam /
MBh, 3, 299, 29.1 pṛthakśāstravidaḥ sarve sarve mantraviśāradāḥ /
MBh, 4, 1, 2.77 pṛthak śāstravidaḥ sarve sarve mantraviśāradāḥ /
MBh, 4, 1, 14.3 guṇavāṃllokavikhyāto dṛḍhabhaktir viśāradaḥ /
MBh, 4, 3, 5.6 sunītanāyī śūraśca sarvamantraviśāradaḥ /
MBh, 4, 30, 25.1 tarasvinaśchannarūpāḥ sarve yuddhaviśāradāḥ /
MBh, 4, 30, 28.1 viśāradānāṃ vaśyānāṃ hṛṣṭānāṃ cānuyāyinām /
MBh, 4, 36, 12.2 dyutimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ //
MBh, 4, 40, 2.3 sarvānnudāmi te śatrūn raṇe raṇaviśārada //
MBh, 4, 53, 2.3 yuktā rathavare yasya sarvaśikṣāviśāradāḥ //
MBh, 4, 59, 38.1 ubhau viśrutakarmāṇāvubhau yuddhaviśāradau /
MBh, 5, 13, 9.2 ūcuścainaṃ samudvignā vākyaṃ vākyaviśāradāḥ //
MBh, 5, 42, 29.2 adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ /
MBh, 5, 47, 30.1 prabhadrakāḥ śīghratarā yuvāno viśāradāḥ siṃhasamānavīryāḥ /
MBh, 5, 149, 6.2 hrīmanto nītimantaśca sarve yuddhaviśāradāḥ /
MBh, 5, 149, 11.2 tathokte sahadevena vākye vākyaviśāradaḥ /
MBh, 5, 149, 12.2 hrīmān kulānvitaḥ śrīmān sarvaśāstraviśāradaḥ //
MBh, 5, 149, 78.2 sarvopakaraṇair yuktā vaidyāśca suviśāradāḥ //
MBh, 5, 154, 5.1 kim abravīnmahābāhuḥ sarvadharmaviśāradaḥ /
MBh, 5, 154, 32.1 ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau /
MBh, 5, 162, 20.1 sarve kṛtapraharaṇāśchedyabhedyaviśāradāḥ /
MBh, 5, 164, 25.1 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ /
MBh, 5, 164, 35.2 gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ //
MBh, 5, 164, 38.1 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ /
MBh, 5, 169, 4.2 yodhāścāsya parikhyātāḥ sarve yuddhaviśāradāḥ //
MBh, 5, 171, 5.1 bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ /
MBh, 5, 176, 22.2 asyāḥ śṛṇu yathātattvaṃ kāryaṃ kāryaviśārada //
MBh, 6, 8, 16.2 candraśītalagātryaśca nṛttagītaviśāradāḥ //
MBh, 6, 15, 47.1 yaḥ śūraṃ kṛtinaṃ yuddhe sarvaśāstraviśāradam /
MBh, 6, BhaGī 1, 9.2 nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ //
MBh, 6, 41, 63.2 uvāca durdharṣatamaṃ vākyaṃ vākyaviśāradaḥ //
MBh, 6, 62, 27.2 vyāsanāradayoścāpi śrutaṃ śrutaviśārada //
MBh, 6, 70, 33.1 tato matsyāḥ kekayāśca dhanurvedaviśāradāḥ /
MBh, 6, 77, 11.2 avyūhata svayaṃ vyūhaṃ bhīṣmo vyūhaviśāradaḥ //
MBh, 6, 83, 20.2 vyūhaṃ taṃ pūrayāmāsur vyūhaśāstraviśāradāḥ //
MBh, 6, 86, 47.1 tvaṃ ca kāmagamastāta māyāstre ca viśāradaḥ /
MBh, 6, 88, 38.3 bibhiduste mahārāja śalyaṃ yuddhaviśāradam //
MBh, 6, 91, 16.2 samakṣaṃ pārthivendrasya vākyaṃ vākyaviśāradaḥ //
MBh, 6, 92, 40.1 āpatantaṃ tu nistriṃśaṃ yuddhamārgaviśāradaḥ /
MBh, 6, 111, 13.1 yudhiṣṭhira mahāprājña sarvaśāstraviśārada /
MBh, 7, 13, 38.3 bhūtānāṃ trāsajananaṃ cakrāte 'straviśāradau //
MBh, 7, 19, 14.2 vyūhasyopari te rājan sthitā yuddhaviśāradāḥ //
MBh, 7, 22, 12.1 te hemamālinaḥ śūrāḥ sarve yuddhaviśāradāḥ /
MBh, 7, 26, 4.1 indrād anavaraḥ saṃkhye gajayānaviśāradaḥ /
MBh, 7, 29, 15.1 nihatau bhrātarau dṛṣṭvā māyāśataviśāradaḥ /
MBh, 7, 35, 4.2 atyantasukhasaṃvṛddhastvaṃ ca yuddhaviśāradaḥ //
MBh, 7, 38, 10.2 abhimanyuṃ raṇe dṛṣṭvā tadā raṇaviśāradam //
MBh, 7, 38, 29.2 caramāṇāvayudhyetāṃ rathaśikṣāviśāradau //
MBh, 7, 63, 18.1 mattānām adhirūḍhānāṃ hastyārohair viśāradaiḥ /
MBh, 7, 70, 51.1 nītimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ /
MBh, 7, 84, 8.1 taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam /
MBh, 7, 85, 92.1 bhīṣmadroṇāvatikramya sarvayuddhaviśāradam /
MBh, 7, 97, 31.1 tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ /
MBh, 7, 99, 5.2 trigartānāṃ trisāhasrā rathā yuddhaviśāradāḥ //
MBh, 7, 102, 22.2 rakṣitau vāsudevena svayaṃ cāstraviśāradau //
MBh, 7, 103, 22.2 tathā mlecchagaṇāṃścānyān bahūn yuddhaviśāradān //
MBh, 7, 114, 71.2 vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 73.2 ucitastvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 120, 42.1 saṃgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ /
MBh, 7, 132, 36.2 droṇapārthau maheṣvāsau sarvayuddhaviśāradau //
MBh, 7, 133, 33.1 dhruvastatra jayaḥ karṇa yatra yuddhaviśāradau /
MBh, 7, 133, 55.1 tiṣṭheyur daṃśitā yatra sarve yuddhaviśāradāḥ /
MBh, 7, 140, 9.1 nakulaṃ ca yudhāṃ śreṣṭhaṃ sarvayuddhaviśāradam /
MBh, 7, 140, 12.1 bhaimasenim athāyāntaṃ māyāśataviśāradam /
MBh, 7, 163, 5.1 sa hayān saṃnigṛhyājau svayaṃ hayaviśāradaḥ /
MBh, 7, 163, 27.2 tataḥ prāduścakārāstram astramārgaviśāradaḥ //
MBh, 8, 4, 63.1 sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ /
MBh, 8, 17, 18.1 ācāryaputre nihate hastiśikṣāviśārade /
MBh, 8, 26, 23.2 abhyabhāṣata rādheyaḥ śalyaṃ yuddhaviśāradam //
MBh, 8, 29, 16.1 viśāradaṃ rathamārgeṣv asaktaṃ dhuryaṃ nityaṃ samareṣu pravīram /
MBh, 8, 40, 49.2 jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ //
MBh, 8, 43, 5.2 āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ //
MBh, 8, 43, 14.2 balavāṃl laghuhastaś ca kṛtī yuddhaviśāradaḥ //
MBh, 8, 46, 4.2 āśīviṣasamaṃ yuddhe sarvaśastraviśāradam //
MBh, 8, 46, 26.1 mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ /
MBh, 9, 9, 11.1 ubhau kṛtāstrau balinau rathacaryāviśāradau /
MBh, 9, 13, 30.3 cikṣepa caiva pārthāya drauṇir yuddhaviśāradaḥ //
MBh, 9, 42, 5.2 prāpya prītiṃ parāṃ cāpi tapolubdhā viśāradāḥ /
MBh, 9, 44, 34.1 vardhanaṃ nandanaṃ caiva sarvavidyāviśāradau /
MBh, 9, 56, 18.3 upanyastam apanyastaṃ gadāyuddhaviśāradau //
MBh, 9, 56, 51.1 upasṛtya tu rājānaṃ gadāmokṣaviśāradaḥ /
MBh, 9, 57, 21.1 tathaiva tava putro 'pi gadāmārgaviśāradaḥ /
MBh, 9, 59, 2.1 gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ /
MBh, 9, 63, 38.1 yadi jānāti cārvākaḥ parivrāḍ vāgviśāradaḥ /
MBh, 10, 1, 47.2 taṃ janā bahu manyante ye 'rthaśāstraviśāradāḥ //
MBh, 10, 8, 37.2 bhāgaśo vicaranmārgān asiyuddhaviśāradaḥ //
MBh, 10, 8, 63.2 nyakṛntad asinā drauṇir asimārgaviśāradaḥ //
MBh, 12, 16, 5.1 kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ /
MBh, 12, 38, 29.1 śrutavākyaḥ śrutanidhiḥ śrutaśravyaviśāradaḥ /
MBh, 12, 59, 97.2 prajānāṃ rakṣitā sādhur daṇḍanītiviśāradaḥ //
MBh, 12, 72, 9.1 mūrkho hyadhikṛto 'rtheṣu kāryāṇām aviśāradaḥ /
MBh, 12, 78, 13.1 na yācante prayacchanti satyadharmaviśāradāḥ /
MBh, 12, 81, 28.1 śūraścāryaśca vidvāṃśca pratipattiviśāradaḥ /
MBh, 12, 84, 21.1 paryāptavacanān vīrān pratipattiviśāradān /
MBh, 12, 104, 43.2 suśikṣitair bhāṣyakathāviśāradaiḥ pareṣu kṛtyān upadhārayasva //
MBh, 12, 116, 16.1 anāgatavidhātāraḥ kālajñānaviśāradāḥ /
MBh, 12, 118, 11.2 iṅgitākāratattvajñaṃ yātrāyānaviśāradam //
MBh, 12, 118, 16.1 etair eva guṇair yukto rājā śāstraviśāradaḥ /
MBh, 12, 118, 17.2 śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ //
MBh, 12, 118, 26.1 arthamānavivṛddhāśca rathacaryāviśāradāḥ /
MBh, 12, 120, 7.2 ślakṣṇākṣaratanuḥ śrīmān bhavecchāstraviśāradaḥ //
MBh, 12, 120, 21.1 kṣudraṃ krūraṃ tathā prājñaṃ śūraṃ cārthaviśāradam /
MBh, 12, 136, 3.1 dharmārthakuśala prājña sarvaśāstraviśārada /
MBh, 12, 136, 39.1 na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ /
MBh, 12, 141, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 12, 160, 1.2 kathāntaram athāsādya khaḍgayuddhaviśāradaḥ /
MBh, 12, 160, 85.2 aseśca pūjā kartavyā sadā yuddhaviśāradaiḥ //
MBh, 12, 161, 9.1 samāptavacane tasmin arthaśāstraviśāradaḥ /
MBh, 12, 220, 105.1 kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ /
MBh, 12, 274, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 12, 277, 4.2 evam uktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ /
MBh, 12, 298, 15.2 tvaṃ caivānye ca vidvāṃsastattvabuddhiviśāradāḥ //
MBh, 12, 301, 10.1 tvag adhyātmam iti prāhustattvabuddhiviśāradāḥ /
MBh, 12, 312, 5.2 mene putraṃ yadā vyāso mokṣavidyāviśāradam //
MBh, 12, 312, 11.1 sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ /
MBh, 12, 312, 36.1 saṃlāpollāpakuśalā nṛttagītaviśāradāḥ /
MBh, 12, 313, 31.2 dhāryante yā dvijaistāta mokṣaśāstraviśāradaiḥ //
MBh, 12, 315, 3.2 vijñāpayanti sma guruṃ punar vākyaviśāradāḥ //
MBh, 12, 343, 8.1 sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ /
MBh, 13, 2, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 2, 11.2 durjayetyabhivikhyātaḥ sarvaśāstraviśāradaḥ //
MBh, 13, 6, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 16, 43.1 yaṃ sāṃkhyā guṇatattvajñāḥ sāṃkhyaśāstraviśāradāḥ /
MBh, 13, 112, 1.2 pitāmaha mahābāho sarvaśāstraviśārada /
MBh, 13, 112, 9.2 bhagavan sarvadharmajña sarvaśāstraviśārada /
MBh, 13, 126, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 133, 43.2 ime manuṣyā dṛśyante ūhāpohaviśāradāḥ /
MBh, 13, 134, 24.1 buddhyā vinayasampannā sarvajñānaviśāradā /
MBh, 13, 134, 27.1 jñānavijñānasampannān ūhāpohaviśāradān /
MBh, 14, 2, 20.1 sa kathaṃ sarvadharmajñaḥ sarvāgamaviśāradaḥ /
MBh, 14, 51, 39.2 vinītavad upāgamya vākyaṃ vākyaviśāradaḥ //
MBh, 14, 71, 17.1 sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ /
MBh, 14, 78, 10.2 ulūpī prāha vacanaṃ kṣatradharmaviśāradā //
MBh, 14, 78, 17.2 grāhayāmāsa puruṣair hayaśikṣāviśāradaiḥ //
MBh, 14, 90, 39.1 gandharvā gītakuśalā nṛtteṣu ca viśāradāḥ /
MBh, 15, 9, 20.1 mantriṇaścaiva kurvīthā dvijān vidyāviśāradān /
MBh, 15, 11, 10.2 viparītānna gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ //
MBh, 15, 12, 5.2 ātmanaścaiva śatrośca śaktiṃ śāstraviśāradaḥ //
MBh, 15, 15, 11.1 tataḥ svacaraṇe vṛddhaḥ saṃmato 'rthaviśāradaḥ /
MBh, 16, 4, 10.2 jagāmāmantrya tān vīrān uddhavo 'rthaviśāradaḥ //
Manusmṛti
ManuS, 7, 63.1 dūtaṃ caiva prakurvīta sarvaśāstraviśāradam /
Rāmāyaṇa
Rām, Bā, 2, 1.1 nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ /
Rām, Bā, 19, 4.1 ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ /
Rām, Bā, 19, 7.2 na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ /
Rām, Bā, 47, 13.1 tac chrutvā rāghaveṇoktaṃ vākyaṃ vākyaviśāradaḥ /
Rām, Bā, 52, 8.2 śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada //
Rām, Bā, 52, 16.2 saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Bā, 65, 4.2 pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ //
Rām, Ay, 1, 19.2 laukike samayācare kṛtakalpo viśāradaḥ //
Rām, Ay, 1, 24.1 abhiyātā prahartā ca senānayaviśāradaḥ /
Rām, Ay, 2, 23.2 devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ //
Rām, Ay, 7, 14.2 uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā //
Rām, Ay, 38, 18.1 na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam /
Rām, Ay, 68, 20.2 pratyuvāca tato dhīrā vākyaṃ vākyaviśāradā //
Rām, Ay, 74, 1.1 atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ /
Rām, Ay, 94, 9.1 iṣvastravarasampannam arthaśāstraviśāradam /
Rām, Ay, 94, 25.1 balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ /
Rām, Ār, 4, 27.1 evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ /
Rām, Ār, 16, 25.2 idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ //
Rām, Ār, 35, 1.1 tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ /
Rām, Ki, 4, 3.2 pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ //
Rām, Ki, 4, 17.2 hanumān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Ki, 11, 11.1 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada /
Rām, Ki, 11, 20.1 himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ /
Rām, Ki, 11, 22.1 sa samartho mahāprājñas tava yuddhaviśāradaḥ /
Rām, Ki, 50, 17.1 mama priyasakhī hemā nṛttagītaviśāradā /
Rām, Ki, 53, 5.1 bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam /
Rām, Ki, 62, 1.1 etair anyaiśca bahubhir vākyair vākyaviśāradaḥ /
Rām, Su, 36, 1.2 sītām uvāca tacchrutvā vākyaṃ vākyaviśāradaḥ //
Rām, Su, 44, 3.1 saṃdideśa daśagrīvo vīrānnayaviśāradān /
Rām, Su, 46, 30.1 tāvubhau vegasampannau raṇakarmaviśāradau /
Rām, Su, 50, 4.2 uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Su, 61, 13.2 lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Su, 62, 12.2 abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ //
Rām, Yu, 19, 23.2 naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ //
Rām, Yu, 20, 14.2 upasthāpaya śīghraṃ me cārānnītiviśāradān //
Rām, Yu, 45, 5.2 nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada //
Rām, Yu, 53, 10.2 na hi rocayate tāta yuddhaṃ yuddhaviśārada //
Rām, Yu, 57, 11.1 antarikṣacarāḥ sarve sarve māyāviśāradāḥ /
Rām, Yu, 57, 13.1 sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ /
Rām, Yu, 72, 4.1 rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ /
Rām, Yu, 72, 20.2 jahi taṃ rākṣasasutaṃ māyābalaviśāradam //
Rām, Yu, 85, 24.2 udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau //
Rām, Yu, 87, 29.1 ubhau hi parameṣvāsāvubhau śastraviśāradau /
Rām, Utt, 11, 25.2 pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ //
Rām, Utt, 41, 15.1 upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ /
Rām, Utt, 74, 8.1 śrutvā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ /
Rām, Utt, 78, 1.1 tacchrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ /
Rām, Utt, 92, 2.1 imau kumārau saumitre tava dharmaviśāradau /
Agnipurāṇa
AgniPur, 13, 16.2 brahmāstrādīṃs tathā droṇātsarve śastraviśāradāḥ //
AgniPur, 248, 35.2 śreṣṭhaṃ prakṛṣṭaṃ vijñeyaṃ dhanuḥśāstraviśāradaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 87.1 somadattas tu tāṃ dṛṣṭvā strīlakṣaṇaviśāradaḥ /
BKŚS, 10, 96.1 ṣaṣṭhyāṃ tu yojyamānāni gandhaśāstraviśāradaiḥ /
BKŚS, 11, 5.1 so 'bravīn nṛtyagītādikalāśāstraviśāradaḥ /
BKŚS, 15, 141.2 duṣṭamaskariṇaṃ dhik tvāṃ sādhunindāviśāradam //
BKŚS, 18, 247.2 sarvaratnaparīkṣādikalākulaviśāradaḥ //
BKŚS, 18, 671.1 taruṇau sakalau svasthau vārttāvidyāviśāradau /
BKŚS, 20, 164.1 ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ /
BKŚS, 22, 70.2 śrutismṛtyāditattvajñaḥ kalāsu ca viśāradaḥ //
BKŚS, 23, 53.1 tatas tatroditaṃ kaiścid ayam akṣaviśāradau /
BKŚS, 25, 1.1 tatra nandādibhir mitrair ārādhanaviśāradaiḥ /
BKŚS, 25, 47.1 etaṃ vācā samānīya mantrāgadaviśāradā /
Daśakumāracarita
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Divyāvadāna
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 17, 27.1 bhagavānevamāha na tāvat pāpīyan parinirvāsyāmi yāvanna me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā vinītā viśāradāḥ alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Divyāv, 17, 29.1 etarhi bhadanta bhagavataḥ śrāvakāḥ paṇḍitā vyaktā vinītā viśāradā alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Harivaṃśa
HV, 9, 80.1 saṃhatāśvo nikumbhasya suto raṇaviśāradaḥ /
HV, 26, 19.2 paścād vidarbho 'janayac chūrau raṇaviśāradau //
Kāmasūtra
KāSū, 6, 4, 22.2 anyadūtānupāte ca yaḥ syād ativiśāradaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 57.2 dharmaśāstrārthakuśalair arthaśāstraviśāradaiḥ //
KātySmṛ, 1, 244.2 abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ //
KātySmṛ, 1, 411.2 abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ //
KātySmṛ, 1, 439.1 tasmād yathoktavidhinā divyaṃ deyaṃ viśāradaiḥ /
KātySmṛ, 1, 447.2 anena vidhinā jñeyaṃ divyaṃ divyaviśāradaiḥ //
Kūrmapurāṇa
KūPur, 1, 1, 7.2 vaktumarhasi cāsmākaṃ purāṇārthaviśārada //
KūPur, 1, 22, 4.2 durjayastasya putro 'bhūt sarvaśāstraviśāradaḥ //
KūPur, 1, 23, 34.1 sātvatastasya putro 'bhūt sarvaśāstraviśāradaḥ /
KūPur, 1, 23, 58.2 vīṇāvādanatattvajñān gānaśāstraviśāradān //
KūPur, 1, 23, 59.1 putraiḥ pautraiḥ sapatnīko rājā gānaviśāradaḥ /
KūPur, 1, 25, 10.1 kāścid gāyanti vividhāṃ gītiṃ gītaviśāradāḥ /
KūPur, 2, 30, 6.1 anekadharmaśāstrajñā ūhāpohaviśāradāḥ /
Laṅkāvatārasūtra
LAS, 1, 24.1 tatraiva rāvaṇo'nye ca jinaputrā viśāradāḥ /
LAS, 1, 30.2 adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada //
Liṅgapurāṇa
LiPur, 1, 62, 2.2 etamarthaṃ mayā pṛṣṭo nānāśāstraviśāradaḥ /
LiPur, 1, 66, 65.2 tāvubhau śubhakarmāṇau stutau vidyāviśāradau //
LiPur, 1, 68, 39.1 putrau vidarbharājasya śūrau raṇaviśāradau /
LiPur, 1, 69, 64.2 bahavaḥ parisaṃkhyātāḥ sarve yuddhaviśāradāḥ //
LiPur, 1, 71, 79.1 tataḥ praṇamya taṃ māyī māyāśāstraviśāradaḥ /
LiPur, 1, 72, 28.2 upanṛttaścāpsarasāṃ gaṇairnṛtyaviśāradaiḥ //
LiPur, 1, 98, 50.1 durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ /
LiPur, 1, 98, 57.2 abhivādyo mahācāryo viśvakarmā viśāradaḥ //
LiPur, 2, 1, 3.3 mārkaṇḍeya purāṇo 'si purāṇārthaviśāradaḥ //
LiPur, 2, 1, 68.2 vipañcīguṇatattvajñair vādyavidyāviśāradaiḥ //
LiPur, 2, 3, 71.2 tvāṃ samāsādya sampannas tvaṃ hi gītaviśāradaḥ //
LiPur, 2, 3, 87.1 hāhāhūhūśca gandharvau gītavādyaviśāradau /
LiPur, 2, 3, 93.1 saptasvarāṅganāḥ paśyan gānavidyāviśāradaḥ /
LiPur, 2, 3, 109.1 kṛṣṇena ca nṛpaśreṣṭha śrutijātiviśāradaḥ /
LiPur, 2, 20, 35.1 sarvalakṣaṇasampannaḥ sarvaśāstraviśāradaḥ /
LiPur, 2, 55, 24.1 sādhako jñānasaṃyuktaḥ śrautasmārtaviśāradaḥ /
Matsyapurāṇa
MPur, 16, 8.1 śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ /
MPur, 20, 25.1 pañcālarājo vikrāntaḥ sarvaśāstraviśāradaḥ /
MPur, 23, 1.2 somaḥ pitṝṇāmadhipaḥ kathaṃ śāstraviśārada /
MPur, 44, 37.1 tasyāṃ vidarbho 'janayaccharānraṇaviśāradān /
MPur, 44, 79.1 śoṇāśvasya sutāḥ pañca śūrā raṇaviśāradāḥ /
MPur, 47, 15.1 rukmiṇī janayāmāsa putrānraṇaviśāradān /
MPur, 137, 24.2 pitāmahamuvācedaṃ vedavādaviśāradam //
MPur, 161, 76.1 etāḥ sahasraśaścānyā nṛtyagītaviśāradāḥ /
Suśrutasaṃhitā
Su, Sū., 34, 7.1 doṣāgantujamṛtyubhyo rasamantraviśāradau /
Su, Sū., 34, 20.1 pratyutpannamatir dhīmān vyavasāyī viśāradaḥ /
Su, Nid., 1, 72.2 tamarditamiti prāhur vyādhiṃ vyādhiviśāradāḥ //
Su, Śār., 5, 51.1 śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ /
Su, Cik., 2, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho vāgviśāradaḥ /
Su, Cik., 22, 52.1 tasmād vaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ /
Su, Cik., 38, 6.1 anena vidhinā bastiṃ dadyādbastiviśāradaḥ /
Su, Ka., 4, 3.1 dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradam /
Su, Utt., 1, 12.2 dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ //
Su, Utt., 1, 13.2 kṛṣṇāt saptamam icchanti dṛṣṭiṃ dṛṣṭiviśāradāḥ //
Su, Utt., 18, 57.1 yathādoṣaṃ prayojyāni tāni rogaviśāradaiḥ /
Su, Utt., 43, 19.2 balātailair vidadhyācca bastiṃ bastiviśāradaḥ //
Viṣṇupurāṇa
ViPur, 3, 6, 15.2 purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ //
ViPur, 5, 25, 7.2 pragīyamāno lalitaṃ gītavādyaviśāradaiḥ //
ViPur, 6, 6, 9.2 keśidhvajo 'py atīvāsīd ātmavidyāviśāradaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 115.1 vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 25.2 yadāha vaiyāsakirātmavidyāviśārado nṛpatiṃ sādhu pṛṣṭaḥ //
BhāgPur, 11, 2, 20.2 śramaṇā vātaraśanā ātmavidyāviśāradāḥ //
BhāgPur, 11, 7, 21.1 puruṣatve ca māṃ dhīrāḥ sāṃkhyayogaviśāradāḥ /
BhāgPur, 11, 7, 26.2 kuto buddhir iyaṃ brahmann akartuḥ suviśāradā /
Bhāratamañjarī
BhāMañj, 1, 632.2 iṣupātānabhūdyena śabdavedhaviśāradaḥ //
BhāMañj, 8, 20.2 jaghāna rākṣasācāraṃ sarvāyudhaviśāradam //
BhāMañj, 13, 97.2 bhrātarau prāṅmunivarau śrutismṛtiviśāradau //
Garuḍapurāṇa
GarPur, 1, 1, 3.1 sūtaṃ paurāṇikaṃ śāntaṃ sarvaśāstraviśāradam /
GarPur, 1, 15, 106.1 viśārado balādhyakṣaḥ sarvasya kṣobhakastathā /
GarPur, 1, 15, 130.1 parākramo durviṣahaḥ sarvaśāstraviśāradaḥ /
GarPur, 1, 59, 40.2 parvādistu jñeyaḥ kālaḥ kālaviśāradaiḥ //
GarPur, 1, 67, 24.1 tadā mṛtyuṃ vijānīyādyogī yogaviśāradaḥ /
Kathāsaritsāgara
KSS, 1, 6, 69.1 ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ /
KSS, 3, 1, 148.2 bhaṅgisūcanavidhau viśārado nārado muniradarśanaṃ yayau //
KSS, 3, 6, 116.2 śiṣyān adhyāpayāmāsa vedavidyāviśāradaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 4.2 sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //
RPSudh, 1, 164.1 eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /
Rasaratnasamuccaya
RRS, 6, 3.1 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ /
RRS, 11, 23.0 dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ //
Rasaratnākara
RRĀ, V.kh., 1, 12.2 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ //
Rasendracintāmaṇi
RCint, 8, 11.1 caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /
Ratnadīpikā
Ratnadīpikā, 1, 53.2 tadratnaṃ niṣphalaṃ proktaṃ ratnaśāstraviśāradaiḥ //
Ratnadīpikā, 3, 14.1 jalakāntiḥ sa vijñeyo ratnaśāstraviśāradaiḥ /
Ratnadīpikā, 4, 15.1 indranīlaḥ sa vijñeyo ratnaśāstraviśāradaiḥ /
Rājanighaṇṭu
RājNigh, 13, 142.2 tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //
RājNigh, Rogādivarga, 64.1 vidagdhaścaturaścaiva prauḍho boddhā viśāradaḥ /
Tantrāloka
TĀ, 4, 39.1 yastu rūḍho 'pi tatrodyatparāmarśaviśāradaḥ /
TĀ, 16, 268.1 lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ /
Ānandakanda
ĀK, 1, 2, 3.1 dharmajñaḥ satyasaṃdhaśca rasaśāstraviśāradaḥ /
ĀK, 1, 2, 20.2 nyāyaśreṣṭhaḥ sarvasamo rasāgamaviśāradaḥ //
ĀK, 1, 2, 21.1 bhūpatiścāsya mantrī ca sarvaśāstraviśāradaḥ /
ĀK, 1, 15, 238.1 mayūradṛṣṭiḥ sarvajñaḥ sarvaśāstraviśāradaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 56.1 dvitrairevāśvavāraiśca śaramokṣaviśāradaiḥ /
Śyainikaśāstra, 3, 67.1 dviśastriśaḥ sāvakāśādrajjumokṣaviśāradaiḥ /
Śyainikaśāstra, 6, 5.2 paripātaṃ śikṣayīta pakṣarakṣāviśāradaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 41.2 parīkṣā tatra kartavyā ratnaśāstraviśāradaiḥ //
Bhāvaprakāśa
BhPr, 6, 8, 164.2 tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //
BhPr, 6, 8, 196.2 sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 60.2 vimārganirato nityaṃ dyūtacauryaviśāradaḥ //
Haribhaktivilāsa
HBhVil, 1, 46.1 niḥspṛhaḥ sarvataḥ siddhaḥ sarvavidyāviśāradaḥ /
HBhVil, 1, 231.1 etaj jīvanam ity āhur mantratantraviśāradāḥ /
HBhVil, 4, 17.2 madbhaktaś caiva jāyate sarvaśāstraviśāradaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 19.1 niyamā daśa samproktā yogaśāstraviśāradaiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 3.2 pratyuvāca mahātejāḥ śrutismṛtiviśāradaḥ //
Rasakāmadhenu
RKDh, 1, 1, 164.1 bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ /
Rasataraṅgiṇī
RTar, 2, 36.2 ḍhālanaṃ tatsamuddiṣṭaṃ rasakarmaviśāradaiḥ //
RTar, 4, 37.1 bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 31.2 ṛṣibhiḥ sevyamānaṃ tu nānāśāstraviśāradaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 21.1 tadahaṃ sampravakṣyāmi purāṇārthaviśārada /
SkPur (Rkh), Revākhaṇḍa, 21, 77.2 kapilā cocyate tajjñaiḥ purāṇārthaviśāradaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 68.1 bhobhoḥ kṣattarmahābuddhe rājakāryaviśārada /
SkPur (Rkh), Revākhaṇḍa, 40, 22.2 vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 6.1 vedābhyasanaśīlaṃ hi sarvaśāstraviśāradam /
SkPur (Rkh), Revākhaṇḍa, 103, 182.1 sarvāvayavasampūrṇānsarvaśāstraviśāradān /
SkPur (Rkh), Revākhaṇḍa, 112, 5.2 vedavidyāvratasnātaṃ sarvaśāstraviśāradam //
SkPur (Rkh), Revākhaṇḍa, 112, 7.1 tathābhilaṣitaḥ putraḥ sarvavidyāviśāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 12.1 vedavidyā vratasnātaḥ sarvaśāstraviśāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 20.1 vedavidyāvratasnātān sarvaśāstraviśāradān /
SkPur (Rkh), Revākhaṇḍa, 148, 19.1 vedavidyāvratasnātaṃ sarvaśāstraviśāradam /
SkPur (Rkh), Revākhaṇḍa, 182, 36.1 vedavidyāvratasnātāḥ sarvaśāstraviśāradāḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 128.2 vṛndāvanavanakrīḍo nānākrīḍāviśāradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 134.2 godhugvadhūjanaprāṇo veṇuvādyaviśāradaḥ //
Yogaratnākara
YRā, Dh., 235.1 caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /