Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī

Mahābhārata
MBh, 1, 57, 88.1 astrajñau tu mahāvīryau sarvaśastraviśāradau /
MBh, 1, 57, 88.5 satyakāddhṛdikāccaiva jajñāte 'straviśāradau /
MBh, 1, 60, 25.3 śaṅkhaśca likhitaścaiva sarvaśāstraviśāradau //
MBh, 2, 17, 25.2 mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau /
MBh, 2, 38, 7.2 tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau //
MBh, 4, 59, 38.1 ubhau viśrutakarmāṇāvubhau yuddhaviśāradau /
MBh, 5, 154, 32.1 ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau /
MBh, 7, 13, 38.3 bhūtānāṃ trāsajananaṃ cakrāte 'straviśāradau //
MBh, 7, 38, 29.2 caramāṇāvayudhyetāṃ rathaśikṣāviśāradau //
MBh, 7, 102, 22.2 rakṣitau vāsudevena svayaṃ cāstraviśāradau //
MBh, 7, 133, 33.1 dhruvastatra jayaḥ karṇa yatra yuddhaviśāradau /
MBh, 9, 9, 11.1 ubhau kṛtāstrau balinau rathacaryāviśāradau /
MBh, 9, 44, 34.1 vardhanaṃ nandanaṃ caiva sarvavidyāviśāradau /
MBh, 9, 56, 18.3 upanyastam apanyastaṃ gadāyuddhaviśāradau //
Rāmāyaṇa
Rām, Su, 46, 30.1 tāvubhau vegasampannau raṇakarmaviśāradau /
Rām, Yu, 85, 24.2 udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau //
Rām, Yu, 87, 29.1 ubhau hi parameṣvāsāvubhau śastraviśāradau /
Rām, Utt, 92, 2.1 imau kumārau saumitre tava dharmaviśāradau /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 671.1 taruṇau sakalau svasthau vārttāvidyāviśāradau /
Harivaṃśa
HV, 26, 19.2 paścād vidarbho 'janayac chūrau raṇaviśāradau //
Liṅgapurāṇa
LiPur, 1, 66, 65.2 tāvubhau śubhakarmāṇau stutau vidyāviśāradau //
LiPur, 1, 68, 39.1 putrau vidarbharājasya śūrau raṇaviśāradau /
LiPur, 2, 3, 87.1 hāhāhūhūśca gandharvau gītavādyaviśāradau /
Suśrutasaṃhitā
Su, Sū., 34, 7.1 doṣāgantujamṛtyubhyo rasamantraviśāradau /
Bhāratamañjarī
BhāMañj, 13, 97.2 bhrātarau prāṅmunivarau śrutismṛtiviśāradau //