Occurrences

Mahābhārata
Kirātārjunīya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Āryāsaptaśatī

Mahābhārata
MBh, 4, 57, 12.1 viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ /
MBh, 6, 66, 8.1 viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ /
MBh, 7, 48, 28.2 parvatair iva vidhvastair viśikhonmathitair gajaiḥ //
MBh, 11, 16, 52.1 bāhūrucaraṇān anyān viśikhonmathitān pṛthak /
Kirātārjunīya
Kir, 13, 57.1 tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam /
Kir, 14, 64.1 pratidiśaṃ plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhiḥ /
Kir, 15, 36.2 jaiṣṇavī viśikhaśreṇī parijahre pinākinā //
Kir, 15, 40.1 pārthabāṇāḥ paśupater āvavrur viśikhāvalim /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 38.1 śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me /
Bhāratamañjarī
BhāMañj, 6, 186.2 jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa //
BhāMañj, 6, 341.1 chāditaṃ kauravairdṛṣṭvā bhīmaṃ viśikhavarṣibhiḥ /
BhāMañj, 6, 354.1 tataḥ śikhaṇḍinaṃ droṇaḥ śarairviśikhavarṣiṇam /
BhāMañj, 7, 182.1 abhimanyuṃ samabhyetya prāhiṇodviśikhāvalīm /
BhāMañj, 7, 341.2 krauñcādrimiva haṃsālī viveśa viśikhāvalī //
BhāMañj, 7, 459.2 babhūva viśikhavrātairnaranāgarathakṣayaḥ //
BhāMañj, 8, 15.1 tamabhyetya javāddrauṇirviśikhāśanivarṣiṇam /
BhāMañj, 8, 44.2 ekībhūtānpure daityāndadāha viśikhāgninā //
BhāMañj, 8, 180.2 vaikartanaḥ pāṇḍavāya prāhiṇodviśikhāvalīḥ //
Gītagovinda
GītGov, 4, 3.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 5.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 6.1 kusumaviśikhaśaratalpam analpavilāsakalākamanīyam /
GītGov, 4, 7.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 9.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 11.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 13.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 15.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 17.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
Āryāsaptaśatī
Āsapt, 2, 186.2 mūḍhaviśikhaprahārocchūnam ivābhāti yadvakṣaḥ //
Āsapt, 2, 319.1 niśi viṣamakusumaviśikhapreritayor maunalabdharatirasayoḥ /
Āsapt, 2, 549.2 kṛntati dayitāhṛdayaṃ śokaḥ smaraviśikhatīkṣṇamukhaḥ //