Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Devīkālottarāgama
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 13, 13.0 eṣa panthā urugāyaḥ suśevo yam putriṇa ākramante viśokāḥ tam paśyanti paśavo vayāṃsi ca tasmāt te mātrāpi mithunībhavanti //
Chāndogyopaniṣad
ChU, 2, 10, 5.5 tad viśokam //
ChU, 8, 1, 5.4 eṣa ātmāpahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ /
ChU, 8, 7, 1.1 ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 7, 3.4 tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
Carakasaṃhitā
Ca, Cik., 2, 3, 22.2 ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ //
Mahābhārata
MBh, 1, 87, 14.3 madhucyuto ghṛtapṛktā viśokās te nāntavantaḥ pratipālayanti //
MBh, 1, 137, 16.49 yasmiñ jāte viśokābhūt kuntī pāṇḍuśca vīryavān /
MBh, 1, 188, 22.27 bhūyastu me śṛṇvidaṃ tvaṃ viśoko yathāgamaṃ pañcapatitvam asyāḥ /
MBh, 1, 212, 1.467 naṣṭaśokair viśokasya suhṛdbhiḥ saṃgamo 'stu te /
MBh, 2, 52, 6.3 prīto rājan putragaṇair vinītair viśoka evātmaratir dṛḍhātmā //
MBh, 3, 13, 113.1 ye māṃ viprakṛtāṃ kṣudrair upekṣadhvaṃ viśokavat /
MBh, 3, 61, 33.2 mām adasva mṛgaśreṣṭha viśokāṃ kuru duḥkhitām //
MBh, 3, 61, 99.1 viśokāṃ kuru māṃ kṣipram aśoka priyadarśana /
MBh, 3, 61, 102.1 yathā viśokā gaccheyam aśokanaga tat kuru /
MBh, 3, 174, 9.2 kuberakāntāṃ nalinīṃ viśokāḥ saṃpaśyamānāḥ surasiddhajuṣṭām //
MBh, 3, 174, 10.1 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ /
MBh, 3, 180, 35.2 tataḥ samṛddhaṃ prathamaṃ viśokaḥ prapatsyase nāgapuraṃ sarāṣṭram //
MBh, 3, 184, 6.1 tatra sma ramyā vipulā viśokāḥ supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ /
MBh, 3, 184, 21.3 ācakṣva me taṃ paramaṃ viśokaṃ mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ //
MBh, 3, 282, 26.2 sarvais tair abhyanujñātā viśokāḥ samupāviśan //
MBh, 3, 283, 16.3 viśoko vijvaro rājan kāmyake nyavasat tadā //
MBh, 6, 73, 18.1 dṛṣṭvā viśokaṃ samare bhīmasenasya sārathim /
MBh, 6, 73, 20.1 viśokastam uvācedaṃ dhṛṣṭadyumnaṃ kṛtāñjaliḥ /
MBh, 6, 73, 25.1 viśokasya vacaḥ śrutvā dhṛṣṭadyumno 'pi pārṣataḥ /
MBh, 6, 86, 71.2 viśokāḥ samapadyanta dhārtarāṣṭrāḥ sarājakāḥ //
MBh, 6, 91, 71.2 viśoko bharataśreṣṭha bhagadattena saṃyuge //
MBh, 6, 109, 23.1 viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān /
MBh, 7, 6, 10.2 viśokāścābhavan sarve rājānaḥ kurubhiḥ saha //
MBh, 7, 54, 10.1 snuṣā śvaśvrānaghāyaste viśoke kuru mādhava /
MBh, 7, 54, 20.2 samantapañcakād bāhyaṃ viśokā bhava mā rudaḥ //
MBh, 7, 54, 24.2 śvaḥ priyaṃ sumahacchrutvā viśokā bhava nandini //
MBh, 7, 59, 21.2 viśoko vijvaro rājan bhava bhūtipuraskṛtaḥ //
MBh, 7, 102, 65.2 viśokenābhisaṃyattā manomārutaraṃhasaḥ //
MBh, 7, 103, 30.1 viśokaścābhavad rājā śrutvā taṃ ninadaṃ mahat /
MBh, 7, 172, 62.1 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā ye viśokāḥ /
MBh, 8, 43, 77.2 śakrasyātithitāṃ gatvā viśokā hy abhavan mudā //
MBh, 8, 49, 12.2 viśoko vijvaraś cāpi bhaviṣyāmi janārdana //
MBh, 8, 52, 1.3 viśokaḥ samprahṛṣṭaś ca kṣaṇena samapadyata //
MBh, 12, 7, 39.2 gamiṣyāmi vinirmukto viśoko vijvarastathā //
MBh, 12, 17, 12.2 viśokaṃ sthānam ātiṣṭha iha cāmutra cāvyayam //
MBh, 12, 29, 139.1 na te moghaṃ vipralaptaṃ maharṣe dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ /
MBh, 12, 172, 25.1 acalam anidhanaṃ śivaṃ viśokaṃ śucim atulaṃ viduṣāṃ mate niviṣṭam /
MBh, 12, 243, 13.1 viśoko nirmamaḥ śāntaḥ prasannātmātmavittamaḥ /
MBh, 12, 261, 4.1 viśokā naṣṭarajasasteṣāṃ lokāḥ sanātanāḥ /
MBh, 12, 271, 34.1 paraṃ tu śuklaṃ vimalaṃ viśokaṃ gataklamaṃ sidhyati dānavendra /
MBh, 12, 275, 3.3 samprahṛṣṭamanā nityaṃ viśoka iva lakṣyase //
MBh, 12, 275, 19.1 arthakāmau parityajya viśoko vigatajvaraḥ /
MBh, 12, 306, 90.1 yat te pṛṣṭaṃ tanmayā copadiṣṭaṃ yāthātathyaṃ tad viśoko bhavasva /
MBh, 13, 1, 73.3 abhūd viroṣo 'rjunako viśokā caiva gautamī //
MBh, 13, 78, 23.2 dattvā prajāpater lokān viśokaḥ pratipadyate //
MBh, 13, 105, 32.2 tataḥ paraṃ bhānti lokāḥ sanātanā virajaso vitamaskā viśokāḥ /
MBh, 13, 105, 35.2 tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ /
MBh, 13, 105, 38.2 indrasya lokā virajā viśokā duranvayāḥ kāṅkṣitā mānavānām /
MBh, 15, 37, 14.1 tava prasādād bhagavan viśoko 'yaṃ mahīpatiḥ /
Rāmāyaṇa
Rām, Su, 35, 40.2 viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam //
Rām, Yu, 99, 18.1 maithilī saha rāmeṇa viśokā vihariṣyati /
Rām, Yu, 116, 87.2 nirāmayā viśokāś ca rāme rājyaṃ praśāsati //
Saundarānanda
SaundĀ, 10, 32.1 yatreṣṭaceṣṭāḥ satataprahṛṣṭā nirartayo nirjaraso viśokāḥ /
SaundĀ, 17, 72.2 śānte 'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 92.2 varasyānanyapūrvasya viśokām akarod guṇaiḥ //
Kūrmapurāṇa
KūPur, 1, 27, 23.1 viśokāḥ sattvabahulā ekāntabahulāstathā /
KūPur, 1, 48, 8.2 nirāmayā viśokāśca rāgadveṣavivarjitāḥ //
Liṅgapurāṇa
LiPur, 1, 18, 16.1 ṛddhiśokaviśokāya pinākāya kapardine /
LiPur, 1, 30, 29.2 bhaktyā cāparayā tasmin viśokā vai bhaviṣyatha //
LiPur, 1, 39, 17.2 viśokāḥ sattvabahulā ekāntabahulās tathā //
LiPur, 1, 96, 90.1 avyaktāya viśokāya sthirāya sthiradhanvine /
LiPur, 1, 98, 133.2 tumbavīṇī mahākāyo viśokaḥ śokanāśanaḥ //
Matsyapurāṇa
MPur, 75, 4.1 yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā /
MPur, 75, 13.1 yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ ca saptamīm /
MPur, 81, 3.1 puṇyamāśvayuje māsi viśokadvādaśīvratam /
MPur, 101, 10.2 kalpaṃ viṣṇupade sthitvā viśokaḥ syātpunarnaraḥ /
MPur, 121, 13.1 divyāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam /
Viṣṇupurāṇa
ViPur, 2, 4, 78.2 nirāmayā viśokāśca rāgadveṣavivarjitāḥ //
ViPur, 2, 12, 44.1 jñānaṃ viśuddhaṃ vimalaṃ viśokamaśeṣalobhādinirastasaṅgam /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 31.1 viśoko brahmasampattyā saṃchinnadvaitasaṃśayaḥ /
BhāgPur, 1, 19, 21.2 lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ //
BhāgPur, 2, 7, 48.1 tadvai padaṃ bhagavataḥ paramasya puṃso brahmeti yadvidurajasrasukhaṃ viśokam /
BhāgPur, 3, 24, 34.2 parivrajatpadavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ //
BhāgPur, 3, 24, 39.2 ātmany evātmanā vīkṣya viśoko 'bhayam ṛcchasi //
BhāgPur, 4, 14, 15.2 lokānviśokānvitaratyathānantyamasaṅginām //
BhāgPur, 4, 25, 39.2 lokā viśokā virajā yānna kevalino viduḥ //
Devīkālottarāgama
DevīĀgama, 1, 53.2 nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ //
Haribhaktivilāsa
HBhVil, 1, 178.1 tato viśuddhaṃ vimalaṃ viśokam aśeṣalobhādinirastasaṅgam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 59.2 ambām ivāryām anukampamānām akṣīṇatoyāṃ virujāṃ viśokaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 11.1 eṣa panthā vitato devayāno yenākramante putriṇo ye viśokāḥ /