Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 3, 57.1 buddhīndriyaprāṇaguṇairviyuktaḥ supto visaṃjñastṛṇakāṣṭhabhūtaḥ /
BCar, 5, 60.1 vyapaviddhavibhūṣaṇasrajo 'nyā visṛtāgranthanavāsaso visaṃjñāḥ /
BCar, 8, 81.2 daśaratha iva rāmaśokavaśyo bahu vilalāpa nṛpo visaṃjñakalpaḥ //
Carakasaṃhitā
Ca, Sū., 13, 75.1 tandrā sotkleśa ānāho jvaraḥ stambho visaṃjñatā /
Ca, Cik., 3, 325.2 visaṃjño jvaravegārtaḥ sakrodha iva vīkṣyate //
Mahābhārata
MBh, 1, 53, 5.2 tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam /
MBh, 1, 68, 20.2 visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā //
MBh, 1, 166, 34.2 rakṣobalasamāviṣṭo visaṃjñaścābhavat tadā //
MBh, 2, 49, 19.2 visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃstadā //
MBh, 2, 60, 37.2 ādhūya vegena visaṃjñakalpām uvāca dāsīti hasann ivograḥ //
MBh, 3, 120, 17.1 tato 'niruddho 'pyasicarmapāṇir mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ /
MBh, 3, 191, 18.1 sa muhūrtaṃ dhyātvā bāṣpapūrṇanayana udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt /
MBh, 3, 219, 25.1 apatat sa tadā bhūmau visaṃjño 'tha kṣudhānvitaḥ /
MBh, 3, 256, 13.2 ratham āropayāmāsa visaṃjñaṃ pāṃsuguṇṭhitam //
MBh, 4, 59, 44.1 taṃ visaṃjñam apovāha saṃyantā rathavājinām /
MBh, 4, 61, 12.1 tathā visaṃjñeṣu pareṣu pārthaḥ smṛtvā tu vākyāni tathottarāyāḥ /
MBh, 4, 61, 12.2 niryāhi madhyād iti matsyaputram uvāca yāvat kuravo visaṃjñāḥ //
MBh, 5, 47, 56.1 kāṃdigbhūtaṃ chinnagātraṃ visaṃjñaṃ duryodhano drakṣyati sarvasainyam /
MBh, 5, 183, 25.2 visaṃjñakalpe dharaṇīṃ gate rāme mahātmani //
MBh, 6, 54, 17.1 taṃ visaṃjñam atho jñātvā tvaramāṇo 'sya sārathiḥ /
MBh, 6, 79, 52.1 taṃ visaṃjñaṃ nipatitaṃ sūtaḥ samprekṣya saṃyuge /
MBh, 6, 116, 35.1 parītabuddhir hi visaṃjñakalpo duryodhano nābhyanandad vaco me /
MBh, 7, 9, 2.1 taṃ visaṃjñaṃ nipatitaṃ siṣicuḥ paricārakāḥ /
MBh, 7, 49, 6.2 kṣipraṃ hyabhimukhaḥ saṃkhye visaṃjño vimukhīkṛtaḥ //
MBh, 7, 55, 33.2 unmattavat tadā rājan visaṃjñā nyapatan kṣitau //
MBh, 7, 55, 35.1 visaṃjñakalpāṃ rudatīm apaviddhāṃ pravepatīm /
MBh, 7, 64, 24.2 visaṃjñāścābhavan kecit kecid rājan vitatrasuḥ //
MBh, 7, 64, 44.1 niṣṭanantaḥ sarudhirā visaṃjñā gāḍhavedanāḥ /
MBh, 7, 130, 36.2 visaṃjñāvāhayan vāhānna ca dvau saha dhāvataḥ //
MBh, 7, 131, 24.1 taṃ visaṃjñaṃ samālokya yuyudhānaśarārditam /
MBh, 7, 144, 12.2 taṃ visaṃjñaṃ nipatitaṃ dṛṣṭvā syālaṃ tavānagha /
MBh, 7, 162, 5.2 kṣutpipāsāparītāṅgā visaṃjñā bahavo 'bhavan //
MBh, 8, 15, 29.2 ye ye dadṛśire tatra visaṃjñāḥ prāyaśo 'bhavan //
MBh, 8, 34, 40.2 niṣasāda rathopasthe visaṃjñaḥ pṛtanāpatiḥ //
MBh, 8, 34, 41.1 tato madrādhipo dṛṣṭvā visaṃjñaṃ sūtanandanam /
MBh, 8, 40, 127.1 taṃ visaṃjñaṃ mahārāja kirīṭibhayapīḍitam /
MBh, 8, 51, 73.1 saubhadraśaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ /
MBh, 8, 68, 13.2 duryodhano dīnamanā visaṃjñaḥ punaḥ punar nyaśvasad ārtarūpaḥ //
MBh, 8, 68, 32.2 hā karṇa hā karṇa iti bruvāṇa ārto visaṃjño bhṛśam aśrunetraḥ //
MBh, 9, 1, 43.3 evam uktvā tato bhūyo visaṃjño nipapāta ha //
MBh, 9, 16, 33.2 svedābhibhūtaṃ rudhirokṣitāṅgaṃ visaṃjñakalpaṃ ca tathā viṣaṇṇam //
MBh, 9, 27, 61.1 vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca /
MBh, 10, 10, 24.3 dhruvaṃ visaṃjñā patitā pṛthivyāṃ sā śeṣyate śokakṛśāṅgayaṣṭiḥ //
MBh, 10, 10, 30.2 uccaiḥ pracukrośa ca kauravāgryaḥ papāta corvyāṃ sagaṇo visaṃjñaḥ //
MBh, 11, 21, 12.1 aho dhig eṣā patitā visaṃjñā samīkṣya jāmbūnadabaddhaniṣkam /
MBh, 13, 84, 56.3 visaṃjñā nāśakad garbhaṃ saṃdhārayitum ātmanā //
MBh, 13, 145, 8.2 visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca //
MBh, 14, 77, 21.2 kṛtā visaṃjñā bhūyiṣṭhāḥ klāntavāhanasainikāḥ //
Rāmāyaṇa
Rām, Ay, 11, 15.2 samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ //
Rām, Ay, 12, 1.1 putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi /
Rām, Ay, 16, 54.1 vanditvā caraṇau rāmo visaṃjñasya pitus tadā /
Rām, Ay, 27, 24.1 tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām /
Rām, Ay, 31, 15.2 visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā //
Rām, Ay, 71, 11.2 visaṃjño nyapatad bhūmau bhūmipālam anusmaran //
Rām, Ay, 81, 4.2 pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ //
Rām, Ay, 95, 43.2 tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ //
Rām, Ay, 98, 71.1 tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ /
Rām, Ki, 29, 15.1 taṃ cintayā duḥsahayā parītaṃ visaṃjñam ekaṃ vijane manasvī /
Rām, Su, 30, 3.1 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā /
Rām, Yu, 37, 18.2 lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau //
Rām, Yu, 47, 39.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 47, 88.1 visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ /
Rām, Yu, 47, 107.2 visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat //
Rām, Yu, 47, 110.1 visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam /
Rām, Yu, 55, 49.1 sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ /
Rām, Yu, 55, 49.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 60, 47.1 āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau /
Rām, Yu, 71, 8.2 puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt //
Rām, Yu, 76, 10.2 śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau //
Rām, Yu, 86, 7.2 sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi //
Rām, Utt, 97, 5.1 bharataśca visaṃjño 'bhūcchrutvā rāmasya bhāṣitam /
Saundarānanda
SaundĀ, 9, 1.2 tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 78.1 visaṃjño jvaravegārtaḥ sakrodha iva vīkṣate /
AHS, Kalpasiddhisthāna, 3, 39.2 visaṃjñaṃ śrāvayet sāmaveṇugītādinisvanam //
Liṅgapurāṇa
LiPur, 1, 100, 28.1 papāta ca tadā bhūmau visaṃjñaḥ puruṣottamaḥ /
Matsyapurāṇa
MPur, 150, 240.1 prāpatatsve rathe bhagne visaṃjñaḥ śiṣṭajīvitaḥ /
Suśrutasaṃhitā
Su, Sū., 33, 15.1 yastāmyati visaṃjñaś ca śete nipatito 'pi vā /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Ka., 3, 27.2 visaṃjñaḥ sati jīve 'pi tasmāt tiṣṭhati mānavaḥ //
Su, Utt., 44, 39.2 gude ca śephasyatha muṣkaśūnaṃ pratāmyamānaṃ ca visaṃjñakalpam //
Su, Utt., 47, 12.2 visaṃjñaḥ paścime śete naṣṭakarmakriyāguṇaḥ //
Su, Utt., 62, 13.1 citraṃ sa jalpati mano'nugataṃ visaṃjño gāyatyatho hasati roditi mūḍhasaṃjñaḥ /
Garuḍapurāṇa
GarPur, 1, 147, 85.1 visaṃjño jravegārtaḥ sakrodha iva vīkṣate /
Rasasaṃketakalikā
RSK, 4, 11.1 bhūmau gataṃ visaṃjñaṃ ca śītārtaṃ tandritaṃ naram /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 56.2 visaṃjñaśca syāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 5.1 visaṃjño gatavittastu saṃjātaḥ smṛtivarjitaḥ /