Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 129.1 kapotākhye puṭe pacyādevaṃ viṃśativārakam /
ĀK, 1, 9, 136.2 ruddhvā taṃ saṃpuṭe pacyādanyair viṃśatigomayaiḥ //
ĀK, 1, 15, 57.2 pūrvaṃ viṃśatisāhasraṃ puraścaraṇamācaret /
ĀK, 1, 17, 18.2 evaṃ viṃśativarṣāntaṃ nityaṃ seveta sādaram //
ĀK, 1, 23, 721.1 hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
ĀK, 1, 25, 42.1 palaviṃśati nāgasya śuddhasya kṛtacakrikam /
ĀK, 1, 25, 46.1 pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ /
ĀK, 1, 26, 4.2 viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā //
ĀK, 1, 26, 70.2 tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ //
ĀK, 1, 26, 104.1 loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ /
ĀK, 2, 3, 31.1 puṭair viṃśatibhir bhasma jāyate nātra saṃśayaḥ /
ĀK, 2, 5, 30.1 jambīrair āranalairvā viṃśatyaṃśena hiṅgulam /
ĀK, 2, 6, 27.2 svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśe śilāmlake //
ĀK, 2, 6, 36.1 catustulyaṃ pūrvanāgaṃ viṃśatyekapuṭaiḥ pacet /
ĀK, 2, 7, 79.1 viṃśatyaṃśaṃ ghanasyātha stanyaiḥ saṃmardya saṃpuṭe /
ĀK, 2, 7, 85.1 viṃśatyaṃśena daradaṃ stanyaiḥ saṃmardayed dinam /
ĀK, 2, 7, 110.2 hīnaṃ pañcapalādūrdhvaṃ na kuryātpalaviṃśateḥ //