Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 7, 6.1 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ pañcaviṃśatirupayantrāṇi //
Su, Sū., 8, 3.1 viṃśatiḥ śastrāṇi tadyathā maṇḍalāgrakarapattravṛddhipattranakhaśastramudrikotpalapattrakārdhadhārasūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakakuṭhārikāvrīhimukhārāvetasapattrakabaḍiśadantaśaṅkveṣaṇya iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 29.7 tatra ā viṃśatervṛddhiḥ ā triṃśato yauvanam ā catvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā ata ūrdhvam īṣatparihāṇir yāvat saptatir iti /
Su, Sū., 42, 12.2 tadyathā pañcadaśa dvikāḥ viṃśatistrikāḥ pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥ ṣaṭka iti /
Su, Sū., 44, 52.1 guḍasyāṣṭapale pathyā viṃśatiḥ syuḥ palaṃ palam /
Su, Sū., 46, 525.1 guṇā viṃśatirityevaṃ yathāvatparikīrtitāḥ /
Su, Nid., 6, 13.2 evamete viṃśatipramehāḥ sopadravā vyākhyātāḥ //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 39.1 strīṇāṃ tu viṃśatiradhikā /
Su, Śār., 6, 4.1 tatraikādaśa māṃsamarmāṇi ekacatvāriṃśatsirāmarmāṇi saptaviṃśatiḥ snāyumarmāṇi aṣṭāvasthimarmāṇi viṃśatiḥ sandhimarmāṇi ceti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Cik., 1, 122.2 viṃśatiṃ kṛmijātīstu vakṣyāmyupari bhāgaśaḥ //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Ka., 4, 11.2 teṣu darvīkarā jñeyā viṃśatiḥ ṣaṭ ca pannagāḥ //
Su, Ka., 8, 58.2 daśa viṃśatirityete saṃkhyayā parikīrtitāḥ //
Su, Utt., 38, 5.1 viṃśatirvyāpado yonernirdiṣṭā rogasaṃgrahe /
Su, Utt., 40, 45.2 prayojyā viṃśatiryogāḥ ślokārdhavihitāstvime //
Su, Utt., 40, 47.1 payasyutkvāthya mustānāṃ viṃśatiṃ triguṇāmbhasi /
Su, Utt., 54, 7.1 viṃśateḥ kṛmijātīnāṃ trividhaḥ saṃbhavaḥ smṛtaḥ /
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 66, 8.1 rogāṇāṃ tu sahasraṃ yacchataṃ viṃśatireva ca /