Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Dhanurveda
Haṃsadūta
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Aṣṭasāhasrikā
ASāh, 4, 2.3 tāni tu gurukāṇi alpāni parīttāni guṇavikalāni na taistathārūpairguṇaiḥ samanvāgatāni /
Buddhacarita
BCar, 3, 5.1 pratyaṅgahīnānvikalendriyāṃśca jīrṇāturādīn kṛpaṇāṃśca dikṣu /
Carakasaṃhitā
Ca, Śār., 2, 28.1 kasmāt prajāṃ strī vikṛtāṃ prasūte hīnādhikāṅgīṃ vikalendriyāṃ vā /
Lalitavistara
LalVis, 7, 33.17 cakṣurvikalaiśca sattvaiścakṣuḥ pratilabdhaṃ śrotravikalaiśca sattvaiḥ śrotram /
LalVis, 7, 33.17 cakṣurvikalaiśca sattvaiścakṣuḥ pratilabdhaṃ śrotravikalaiśca sattvaiḥ śrotram /
LalVis, 7, 33.18 aṅgapratyaṅgavikalendriyāścāvikalendriyāḥ saṃvṛttāḥ /
Mahābhārata
MBh, 1, 27, 34.2 aruṇastayostu vikala ādityasya puraḥsaraḥ //
MBh, 1, 45, 10.1 vidhavānāthakṛpaṇān vikalāṃśca babhāra saḥ /
MBh, 1, 130, 1.13 jyeṣṭho 'yam iti rājye ca sthāpito vikalo 'pi san /
MBh, 6, 103, 73.1 striyāṃ strīnāmadheye ca vikale caikaputrake /
Manusmṛti
ManuS, 8, 66.2 na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ //
Nyāyasūtra
NyāSū, 2, 2, 45.0 dravyavikāravaiṣamyavat varṇavikāravikalaḥ //
Saundarānanda
SaundĀ, 4, 7.2 dvandvaṃ dhruvaṃ tadvikalaṃ na śobhetānyonyahīnāviva rātricandrau //
Amarakośa
AKośa, 2, 310.1 vikalāṅgastvapogaṇḍaḥ kharvo hrasvaśca vāmanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 14.1 tad yathā vikalaḥ pretaḥ pretālaṅkāra eva vā /
AHS, Cikitsitasthāna, 21, 40.2 khañjaḥ kuṇiḥ pakṣahataḥ paṅgulo vikalo 'thavā //
Bhallaṭaśataka
BhallŚ, 1, 87.2 teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā //
Daśakumāracarita
DKCar, 1, 4, 24.3 niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate /
DKCar, 2, 6, 121.1 taṃ ca vikalaṃ skandhenoduhya deśāddeśāntaraṃ paribhramantī pativratāpratītiṃ lebhe bahuvidhāśca pūjāḥ //
DKCar, 2, 6, 125.1 ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe //
Nāṭyaśāstra
NāṭŚ, 2, 42.1 kāṣāyavasanāścaiva vikalāścaiva ye narāḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Sūryasiddhānta
SūrSiddh, 2, 12.1 vakrātivakrā vikalā mandā mandatarā samā /
Viṣṇupurāṇa
ViPur, 3, 10, 17.1 nisargato vikalāṅgīmadhikāṅgīṃ ca nodvahet /
Viṣṇusmṛti
ViSmṛ, 9, 23.1 strībrāhmaṇavikalāsamartharogiṇāṃ tulā deyā //
ViSmṛ, 15, 32.1 patitaklībācikitsyarogavikalās tvabhāgahāriṇaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 17.1, 1.6 dvitīyo vitarkavikalaḥ savicāraḥ /
YSBhā zu YS, 1, 17.1, 1.7 tṛtīyo vicāravikalaḥ sānandaḥ /
YSBhā zu YS, 1, 17.1, 1.8 caturthas tadvikalo 'smitāmātra iti /
Yājñavalkyasmṛti
YāSmṛ, 2, 70.2 raṅgāvatāripākhaṇḍikūṭakṛdvikalendriyāḥ //
Śatakatraya
ŚTr, 1, 40.1 tānīndriyāṇyavikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
ŚTr, 2, 80.1 kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo vraṇī pūyaklinnaḥ kṛmikulaśatair āvṛtatanuḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 6.2 āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā //
Aṣṭāvakragīta, 17, 10.1 śūnyā dṛṣṭir vṛthā ceṣṭā vikalānīndriyāṇi ca /
Bhāratamañjarī
BhāMañj, 1, 1131.2 vikalo 'pi puraḥ strīṇāṃ nūnaṃ śakrāyate janaḥ //
BhāMañj, 1, 1180.2 kevalaṃ bhāgyasaṃyogo vikalasyāpi bhūtaye //
BhāMañj, 1, 1181.2 vikalaḥ karaṇairhīno niḥśvāsālakṣyajīvitaḥ //
BhāMañj, 13, 739.2 vikalaśceti lokena nirdhanaśca na gaṇyate //
Garuḍapurāṇa
GarPur, 1, 89, 80.1 vikale 'pi kṛte śrāddhe stotreṇānena sādhite /
Gītagovinda
GītGov, 9, 8.1 kim iti viṣīdasi rodiṣi vikalā /
GītGov, 12, 12.2 śrutiyugale pikarutavikale mama śamaya cirāt avasādam //
Hitopadeśa
Hitop, 1, 190.3 vikale'pi hi parjanye jīvyate na tu bhūpatau //
Hitop, 1, 191.3 kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ vā patim api kulanārī daṇḍabhītyābhyupaiti //
Kathāsaritsāgara
KSS, 6, 1, 172.2 āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 3.2, 3.0 hīnāṅgaḥ pādavikalaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 13.1 na kṣuttṛṣṇāśramaśrāntaṃ vāhayed vikalendriyam /
Rasamañjarī
RMañj, 4, 25.1 phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
Rasaratnākara
RRĀ, R.kh., 2, 1.1 niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam /
Rasendracintāmaṇi
RCint, 7, 39.1 phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
Rājanighaṇṭu
RājNigh, 13, 149.2 rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān //
RājNigh, Śālyādivarga, 47.3 grahaṇīgulmakuṣṭhaghno vikalo bhojane śubhaḥ //
Tantrāloka
TĀ, 3, 277.2 paśyanvikalpavikalo bhairavībhavati svayam //
Āryāsaptaśatī
Āsapt, 2, 248.2 kuṭilacaritā sapatnī na pibati bata śokavikalāpi //
Dhanurveda
DhanV, 1, 220.1 mūrchitaṃ naiva vikalaṃ nāśastraṃ nānyayodhinam /
Haṃsadūta
Haṃsadūta, 1, 10.1 ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ kalāvān sānandaṃ vasati mathurāyāṃ madhuripuḥ /
Haṃsadūta, 1, 54.1 virājante yasya vrajaśiśukulasteyavikalasvayambhūcūḍāgrairlulitaśikharāḥ pādanakharāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 2.2 rajasā śudhyate nārī vikalaṃ yā na gacchati //
Rasasaṃketakalikā
RSK, 5, 22.1 ekā deyā prathamaṃ tridoṣavikalasya mūrchitasyāpi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 12.1 kubjāndhabadhirā mūkā ye kecidvikalendriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 15.1 vyādhigrahagṛhīto vā vṛddho vā vikalendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 46.2 tāvat paśyati taṃ vipraṃ mūrchitaṃ vikalendriyam //
SkPur (Rkh), Revākhaṇḍa, 103, 126.1 imāṃ tu vikalāṃ dīnāṃ vihīnāṃ sutabāndhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 77.2 pitā mātā gururbhrātā anāthā vikalendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 3.2 anāthā vikalā vyaṅgā magnā ye duḥkhasāgare //
SkPur (Rkh), Revākhaṇḍa, 221, 7.3 svabhāva eva tiryakṣu vivekavikalaṃ manaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 44.3 ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti //