Occurrences

Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 259, 10.0 sa rūpāṇāṃ vikartā //
Kāṭhakasaṃhitā
KS, 13, 5, 35.0 tvaṣṭā vai rūpāṇāṃ vikartā //
Pañcaviṃśabrāhmaṇa
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.9 kartāraṃ ca vikartāraṃ viśvakarmāṇamoṣadhīṃśca vanaspatīn /
Śatapathabrāhmaṇa
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
Mahābhārata
MBh, 3, 59, 15.1 kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā /
MBh, 3, 186, 14.2 eṣa kartā vikartā ca sarvabhāvanabhūtakṛt //
MBh, 3, 192, 19.1 tvaṃ hi kartā vikartā ca bhūtānām iha sarvaśaḥ /
MBh, 4, 2, 7.1 ārāliko govikartā sūpakartā niyodhakaḥ /
MBh, 9, 62, 26.1 tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ /
MBh, 12, 46, 8.1 tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi /
MBh, 12, 220, 72.2 kālaḥ kartā vikartā ca sarvam anyad akāraṇam //
Rāmāyaṇa
Rām, Bā, 18, 9.2 rākṣasā ye vikartāras teṣām api vināśane //
Matsyapurāṇa
MPur, 163, 98.3 bhavānkartā vikartā ca lokānāṃ prabhavo'vyayaḥ //
Viṣṇupurāṇa
ViPur, 5, 29, 26.1 tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'pyayaḥ /