Occurrences
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Kāṭhakasaṃhitā
KS, 13, 5, 35.0 tvaṣṭā vai rūpāṇāṃ vikartā //
Pañcaviṃśabrāhmaṇa
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
Mahābhārata
MBh, 3, 59, 15.1 kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā /
MBh, 3, 186, 14.2 eṣa kartā vikartā ca sarvabhāvanabhūtakṛt //
MBh, 3, 192, 19.1 tvaṃ hi kartā vikartā ca bhūtānām iha sarvaśaḥ /
MBh, 4, 2, 7.1 ārāliko govikartā sūpakartā niyodhakaḥ /
MBh, 9, 62, 26.1 tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ /
MBh, 12, 46, 8.1 tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi /
MBh, 12, 220, 72.2 kālaḥ kartā vikartā ca sarvam anyad akāraṇam //
Matsyapurāṇa
MPur, 163, 98.3 bhavānkartā vikartā ca lokānāṃ prabhavo'vyayaḥ //
Viṣṇupurāṇa
ViPur, 5, 29, 26.1 tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'pyayaḥ /