Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 34.2 nijāgantuvikārāṇām utpannānāṃ ca śāntaye //
AHS, Sū., 5, 51.1 śarkarekṣuvikārāṇāṃ phāṇitaṃ ca varāvare /
AHS, Sū., 5, 74.2 vātapittakaraḥ sīdhuḥ snehaśleṣmavikārahā //
AHS, Sū., 6, 73.2 grahaṇyarśovikāraghno varcobhedi tu vāstukam //
AHS, Sū., 7, 49.2 sātmyāsātmyavikārāya jāyate sahasānyathā //
AHS, Sū., 8, 20.2 śāntir āmavikārāṇāṃ bhavati tv apatarpaṇāt //
AHS, Sū., 11, 29.1 vikārān sādhayec chīghraṃ kramāl laṅghanabṛṃhaṇaiḥ /
AHS, Sū., 12, 24.1 svasthānasthasya samatā vikārāsaṃbhavaḥ śamaḥ /
AHS, Sū., 12, 30.2 nānārūpair asaṃkhyeyair vikāraiḥ kupitā malāḥ //
AHS, Sū., 12, 33.2 vikārajātaṃ vividhaṃ trīn guṇān nātivartate //
AHS, Sū., 12, 34.2 vikārajātaṃ trīn doṣān teṣāṃ kope tu kāraṇam //
AHS, Sū., 12, 64.1 vikāranāmākuśalo na jihrīyāt kadācana /
AHS, Sū., 12, 64.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
AHS, Sū., 12, 65.2 sthānāntarāṇi ca prāpya vikārān kurute bahūn //
AHS, Sū., 12, 66.1 tasmād vikāraprakṛtīr adhiṣṭhānāntarāṇi ca /
AHS, Sū., 13, 41.2 ūrdhvajatruvikāreṣu svapnakāle praśasyate //
AHS, Sū., 18, 15.1 yathāvikāravihitāṃ madhusaindhavasaṃyutām /
AHS, Sū., 20, 1.1 ūrdhvajatruvikāreṣu viśeṣān nasyam iṣyate /
AHS, Sū., 21, 1.1 jatrūrdhvakaphavātotthavikārāṇām ajanmane /
AHS, Sū., 23, 6.2 vikāravṛddhim atyalpaṃ saṃrambham aparisrutam //
AHS, Sū., 27, 9.2 śironetravikāreṣu lalāṭyāṃ mokṣayet sirām //
AHS, Śār., 1, 66.2 varṣād vikārakārī syāt kukṣau vātena dhāritaḥ //
AHS, Śār., 2, 51.1 pakvaṃ mṛdvagninā tailaṃ sarvavātavikārajit /
AHS, Śār., 3, 69.2 tasmin vikāraṃ kurute khe varṣam iva toyadaḥ //
AHS, Śār., 5, 70.2 sahasā jāyate yasya vikāraḥ sarvalakṣaṇaḥ //
AHS, Śār., 5, 102.1 gulmī mehī ca tān kṣīṇān vikāre 'lpe 'pi varjayet /
AHS, Śār., 5, 122.2 vikārā yasya vardhante prakṛtiḥ parihīyate //
AHS, Śār., 6, 7.2 vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak //
AHS, Nidānasthāna, 1, 1.3 rogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ /
AHS, Nidānasthāna, 2, 49.1 jvare 'dhikaṃ vikārāḥ syurantaḥ kṣobho malagrahaḥ /
AHS, Nidānasthāna, 6, 24.1 vikāraiḥ spṛśyate jātu na sa śārīramānasaiḥ /
AHS, Nidānasthāna, 7, 41.1 klaibyāgnimārdavacchardirāmaprāyavikāradāḥ /
AHS, Nidānasthāna, 7, 51.1 manovikāras tṛṣṇāsrapittagulmodarādayaḥ /
AHS, Nidānasthāna, 14, 42.1 sarve saṃcāriṇo netratvagvikārā viśeṣataḥ /
AHS, Cikitsitasthāna, 5, 11.2 tena ṣaḍ vinivartante vikārāḥ pīnasādayaḥ //
AHS, Cikitsitasthāna, 6, 54.1 sukhodakānupānaśca lehaḥ kaphavikārahā /
AHS, Cikitsitasthāna, 8, 38.2 balakālavikārajño bhiṣak takraṃ prayojayet //
AHS, Cikitsitasthāna, 8, 44.1 vātaśleṣmavikārāṇāṃ śataṃ ca vinivartate /
AHS, Cikitsitasthāna, 8, 155.2 arśāṃsi hanti guṭikā tvagvikāraṃ ca śīlitā //
AHS, Cikitsitasthāna, 8, 164.1 arśo'tisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ /
AHS, Cikitsitasthāna, 9, 35.1 varcaḥkṣayakṛtairāśu vikāraiḥ parimucyate /
AHS, Cikitsitasthāna, 9, 76.1 pittātisārajvaraśophagulmasamīraṇāsragrahaṇīvikārān /
AHS, Cikitsitasthāna, 9, 100.2 kṣaudrapādaṃ jayecchīghraṃ taṃ vikāraṃ hitāśinaḥ //
AHS, Cikitsitasthāna, 11, 35.2 toyaṃ payo vā sarpir vā sarvamūtravikārajit //
AHS, Cikitsitasthāna, 14, 25.2 taiḥ prasthaṃ tat paraṃ sarvavātagulmavikārajit //
AHS, Cikitsitasthāna, 16, 37.2 sarvān praśamayatyāśu vikārān mṛttikākṛtān //
AHS, Cikitsitasthāna, 17, 7.2 sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ //
AHS, Kalpasiddhisthāna, 4, 57.2 anuvāsanam ityetat sarvavātavikāranut //
AHS, Kalpasiddhisthāna, 5, 12.2 mūrchāvikāraṃ dṛṣṭvāsya siñcecchītāmbunā mukham //
AHS, Utt., 7, 37.1 muktaṃ manovikāreṇa tvam itthaṃ kṛtavān iti /
AHS, Utt., 13, 14.1 mahātraiphalam ityetat paraṃ dṛṣṭivikārajit /
AHS, Utt., 22, 99.2 mukhadantagalavikāre sakṣaudraḥ kālako vidhāryaścūrṇaḥ //
AHS, Utt., 27, 41.1 gandhatailam idam uttamam asthisthairyakṛj jayati cāśu vikārān /
AHS, Utt., 34, 29.2 yonivātavikāraghnaṃ tat pītaṃ garbhadaṃ param //
AHS, Utt., 35, 36.2 sthitaṃ rasādiṣvathavā vicitrān karoti dhātuprabhavān vikārān //
AHS, Utt., 37, 60.1 taddūṣitaṃ ca vastrādi dehe pṛktaṃ vikārakṛt /
AHS, Utt., 37, 64.2 vikārān kurute tāṃstān pañcame viṣakopajān //
AHS, Utt., 39, 107.2 śaradam avalihānaḥ pāriṇāmān vikārāṃs tyajati mitahitāśī tadvad āhārajātān //
AHS, Utt., 39, 148.2 praṇāśam āyānti jarāvikārā granthā viśālā iva durgṛhītāḥ //
AHS, Utt., 39, 156.2 tāñjīvitādhvānam abhiprapannān na vipralumpanti vikāracaurāḥ //
AHS, Utt., 39, 159.2 vṛṣaḥ sthiraḥ śāntavikāraduḥkhaḥ samāḥ śataṃ jīvati kṛṣṇakeśaḥ //
AHS, Utt., 40, 53.2 nasyaṃ mūrdhavikārān vidradhim acirotthitam asravisrāvaḥ //
AHS, Utt., 40, 57.1 vastir vātavikārān paittān rekaḥ kaphodbhavān vamanam /