Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 4, 3.1 divā vikṛtayaḥ sarve vikārā viśvadevatāḥ /
LiPur, 1, 4, 50.2 parānte vai vikārāṇi vikāraṃ yānti viśvataḥ //
LiPur, 1, 4, 50.2 parānte vai vikārāṇi vikāraṃ yānti viśvataḥ //
LiPur, 1, 4, 51.1 vikārasya śivasyājñāvaśenaiva tu saṃhṛtiḥ /
LiPur, 1, 4, 51.2 saṃhṛte tu vikāre ca pradhāne cātmani sthite //
LiPur, 1, 10, 28.2 avyaktādyaviśeṣānte vikāre 'sminnacetane //
LiPur, 1, 70, 61.1 ādhārādheyabhāvena vikārāste vikāriṣu /
LiPur, 1, 70, 71.2 svātmanyavasthite vyakte vikāre pratisaṃhṛte //
LiPur, 1, 70, 340.2 devyā nāmavikārāṇi ityetāni yathākramam //
LiPur, 1, 87, 8.2 vikāro naiva māyaiṣā sadasadvyaktivarjitā //
LiPur, 2, 15, 4.1 bhūtabhāvavikāreṇa dvitīyena sa ucyate /
LiPur, 2, 16, 4.2 vikārajātaṃ niḥśeṣaṃ prakṛtervyaktamityapi //
LiPur, 2, 16, 7.2 vikārajātaṃ vyaktākhyaṃ pradhānaṃ kāraṇaṃ param //
LiPur, 2, 16, 23.1 śivasyaiva vikāro 'yaṃ samudrasyeva vīcayaḥ /