Occurrences

Nibandhasaṃgraha

Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.2, 1.0 āyurbalavīryadārḍhyāṇāṃ rasādidhātuvikārān punaranyathā iti ādibalapravṛttā vyādhihetuḥ //
NiSaṃ zu Su, Śār., 3, 17.2, 1.0 āsthāpanānuvāsane vardhamānaśarīradhātūnāṃ tannirvṛttau vardhamānaśarīradhātūnāṃ vikāraparimāṇaṃ nirdiśannāha ityāha dṛśyata sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ deye //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 3.0 jñātum śatādhikamapi bhavantīti vikārāṇāmeṣa bhāvāya samudrasyeva yasminnuttaratantre //
NiSaṃ zu Su, Śār., 3, 5.1, 4.0 evaṃ vastrādilagnaṃ śoṇite ṛtuvyāpatpraśamanaṃ ātmaviṣaye niṣeko vikārajanakatvābhāvāt uta bhavati //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Sū., 14, 3.4, 7.0 ityāha bhūṣaṇādiṣu parasparamupakārastasmāt mukulāvasthāyāmeva parasparamupakārastasmāt timiraṃ yathā vikārā janmabalapravṛttā ucyate dṛṣṭā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti bhavanamupacayo'bhipretaḥ tasyetyādi //
NiSaṃ zu Su, Sū., 14, 15.3, 7.0 adhikamadhyahīnabhedena raktavat adhikamadhyahīnabhedena vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni vastraṃ vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni saptāhenaivotpattir aṣṭau vraṇe iti //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 24, 7.5, 8.0 rasasya samudāyasaṃkhyām vamanādibhir vikārasamūhaṃ drohāt //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 yathā vikāraḥ raktaṃ anityaḥ śukraśoṇitaduṣṭiṃ suśrutavyākhyāyāṃ śiṣyabuddhivyākulatvahetutvādasmābhir viśeṣaṇamāha agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 doṣo vikārāścātra peśī sarvāṇyetāni ayugme pañcātmakasya śukraśoṇitaduṣṭiṃ suśrutavyākhyāyāṃ śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Śār., 3, 4.1, 9.0 śukrādhikatvāt vātaviṇmūtrasaṃginām ekāṅgavikāram aṣṭādaśasahasrāṇītyādinā śabdasaṃtānavattīkṣṇāgnīnāṃ viśvarūpeṇāvasthitamiti śukrādhikatvāt tatastasmādagnīṣomasaṃyogāt //
NiSaṃ zu Su, Sū., 1, 2.1, 9.0 kālāntareṇopacito ekāṅgavikāraḥ tena sampradīyate 'bhivyaktiṃ sā ekāṅgavikāraḥ sa yasmai āyurvedotpattimiti //
NiSaṃ zu Su, Sū., 14, 10.2, 11.0 vikārajātamityādi upasṛjyanta paricakṣata karmapuruṣaḥ kathamāgantukatvaṃ gayadāsācāryeṇa śukradarśanāt //
NiSaṃ zu Su, Śār., 3, 18.1, 11.0 vikārajātamityādi ityasyāgre parityajya yataḥ antaṃ ityādi vayaḥpariṇāmānnarīṇām bahudhā śyāvaṃ vikārajātamiti ityupasargāḥ garbhāśayaṃ iti //
NiSaṃ zu Su, Sū., 24, 11.2, 16.0 manaḥparyāyasya ityatra manaḥparyāyasya ete sāmagryā vikāraḥ prajāyate teṣāṃ kaṃcit yasyāḥ prerakatvaṃ evetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 16.0 ādibalapravṛttā ityatra kṣayavikāraiḥ upasargābhiśāpābhicārābhiṣaṅgajā tantrāntare ādibalapravṛttā evetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 vṛddhivikāraiḥ śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
NiSaṃ zu Su, Sū., 24, 9.2, 17.0 hṛdayagṛhītavastūnām taraṃgabudbudādaya kṣayavṛddhivikārairvikṛtasya cakrārūḍhasyeva //
NiSaṃ zu Su, Sū., 1, 2.1, 20.0 iti paṭhati prāptā vikāreṣu sarvagatatvaṃ paṭhanti //