Occurrences

Gopathabrāhmaṇa
Mahābhārata
Yogasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tattvavaiśāradī
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rājamārtaṇḍa
Śivasūtravārtika
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 1, 30, 1.0 adhyātmam ātmabhaiṣajyam ātmakaivalyam oṃkāraḥ //
Mahābhārata
MBh, 13, 16, 37.2 apavargaśca muktānāṃ kaivalyaṃ cātmavādinām //
Yogasūtra
YS, 2, 25.1 tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam //
YS, 3, 50.1 tadvairāgyād api doṣabījakṣaye kaivalyam //
YS, 3, 55.1 sattvapuruṣayoḥ śuddhisāmye kaivalyam //
Kūrmapurāṇa
KūPur, 2, 37, 134.2 etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ //
Liṅgapurāṇa
LiPur, 1, 86, 98.2 nirvāṇaṃ caiva kaivalyaṃ niḥśreyasamanāmayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 25, 7.0 tasmād vikaraṇa iti kaivalyam //
PABh zu PāśupSūtra, 5, 46, 47.0 viśeṣaḥ anyeṣāṃ kaivalyam iha tu viśeṣo vikaraṇamiti //
Sāṃkhyakārikā
SāṃKār, 1, 19.2 kaivalyam mādhyasthyaṃ draṣṭṛtvam akartṛbhāvaśca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 23.0 kevalasya bhāvaḥ kaivalyam //
SKBh zu SāṃKār, 19.2, 1.7 kiṃ cānyat kaivalyam /
SKBh zu SāṃKār, 19.2, 1.8 kevalabhāvaḥ kaivalyam anyatvam ityarthaḥ /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 3.1 ihedānīṃ taddhetukaṃ kaivalyaṃ vyutpādanīyam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 16.1, 1.6 etasyaiva hi nāntarīyakaṃ kaivalyam iti //
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 25.1, 3.1 tad dṛśeḥ kaivalyaṃ puruṣasyāmiśrībhāvaḥ punar asaṃyogo guṇair ityarthaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 74.1 mahānando 'mṛtaṃ siddhiḥ kaivalyamapunarbhavaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 4.2 kva tad videhakaivalyaṃ nirviśeṣasya sarvadā //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 2.2 kaivalyaṃ paramamahān aviśeṣo nirantaraḥ //
BhāgPur, 3, 15, 16.2 sarvartuśrībhir vibhrājat kaivalyam iva mūrtimat //
BhāgPur, 3, 27, 19.2 guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣv ataḥ katham //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 3.0 kaivalyam api sāṃkhyānāṃ naiva yuktam asaṃkṣayād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
Rājamārtaṇḍa
RājMār zu YS, 3, 50.1, 1.0 tasyām api viśokāyāṃ siddhau yadā vairāgyam utpadyate yoginas tadā tasmād doṣāṇāṃ rāgādīnāṃ yad bījam avidyā tasyāḥ kṣaye nirmūlane kaivalyam ātyantikī duḥkhanivṛttiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 10.0 bhūtebhyaḥ kila kaivalyaṃ cittapratyāhṛtis tataḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 62.2 manaso vilaye jāte kaivalyam avaśiṣyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 95.1 yadeva karma kaivalyaṃ kṛtaṃ tena śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 232, 16.2 idaṃ brahma nirākāraṃ kaivalyaṃ narmadājalam //