Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Mṛgendraṭīkā
Tantrāloka
Janmamaraṇavicāra
Mugdhāvabodhinī

Mahābhārata
MBh, 1, 57, 86.3 kaivalyaṃ nirguṇaṃ viśvam anādim ajam avyayam //
MBh, 12, 187, 53.2 evaṃ ye vidur adhyātmaṃ kaivalyaṃ jñānam uttamam //
Kūrmapurāṇa
KūPur, 2, 10, 11.2 nirvāṇaṃ brahmaṇā caikyaṃ kaivalyaṃ kavayo viduḥ //
Liṅgapurāṇa
LiPur, 1, 8, 104.1 kaivalyaṃ caiva nirvāṇaṃ niḥśreyasam anuttamam /
LiPur, 1, 92, 54.2 kaivalyaṃ paramaṃ yāti devānāmapi durlabham //
Matsyapurāṇa
MPur, 143, 34.2 jñānātprāpnoti kaivalyaṃ pañcaitā gatayaḥ smṛtāḥ //
Sāṃkhyakārikā
SāṃKār, 1, 68.2 aikāntikam ātyantikam ubhayaṃ kaivalyam āpnoti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.13 puruṣo 'pi pradhānaṃ dṛṣṭvā kaivalyaṃ gacchati /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.5 kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṃ prāptāḥ /
YSBhā zu YS, 1, 24.1, 1.5 kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṃ prāptāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 6.2 kaivalyam iva samprāpto na smaraty akṛtaṃ kṛtam //
Aṣṭāvakragīta, 17, 19.2 śūnyacitto na jānāti kaivalyam iva saṃsthitaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 20, 10.2 śāntiṃ me samavasthānaṃ brahma kaivalyamaśnute //
BhāgPur, 11, 3, 25.1 sarvatrātmeśvarānvīkṣāṃ kaivalyam aniketatām /
BhāgPur, 11, 5, 16.1 ye kaivalyam asaṃprāptā ye cātītāś ca mūḍhatām /
BhāgPur, 11, 20, 34.2 vāñchanty api mayā dattaṃ kaivalyam apunarbhavam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 24.0 ekāntikam ātyantikam ubhayaṃ kaivalyam āpnotīti //
Tantrāloka
TĀ, 4, 212.1 atra yāge gato rūḍhiṃ kaivalyamadhigacchati /
Janmamaraṇavicāra
JanMVic, 1, 159.3 jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 10.0 tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt //