Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 46, 73.2 uṣṇavīryā hitā nityaṃ netraguhyavikāriṇām //
Su, Sū., 46, 214.1 sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇām /
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Cik., 4, 14.1 susnigdho dhānyayūṣo vā hito vātavikāriṇām /
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 25, 10.1 kaphāsṛkkṛmayaḥ kuryuḥ sarṣapābhā vikāriṇīḥ /
Su, Cik., 31, 15.1 rūkṣakṣataviṣārtānāṃ vātapittavikāriṇām /
Su, Cik., 38, 66.2 āmāṭopāpacīśleṣmagulmakrimivikāriṇām //
Su, Utt., 42, 133.1 tatrāpi karmābhihitaṃ yaduktaṃ hṛdvikāriṇām /