Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 40.1 vikṛtir dūtajaṃ ṣaṣṭhaṃ nidānaṃ sārvarogikam /
AHS, Sū., 3, 12.2 godhūmapiṣṭamāṣekṣukṣīrotthavikṛtīḥ śubhāḥ //
AHS, Sū., 5, 44.2 kiṃcit kālaṃ vidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ //
AHS, Sū., 6, 34.1 tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam /
AHS, Sū., 8, 48.2 śākamudgādivikṛtau mastutakrāmlakāñjikam //
AHS, Sū., 29, 39.2 kṣīrekṣuvikṛtīramlaṃ lavaṇaṃ kaṭukaṃ tyajet //
AHS, Śār., 1, 54.1 śraddhāvighātād garbhasya vikṛtiścyutireva vā /
AHS, Śār., 5, 2.6 vikṛtiḥ prakṛteḥ prājñaiḥ pradiṣṭā riṣṭasaṃjñayā /
AHS, Śār., 5, 5.2 vikṛtir yā samāsena riṣṭaṃ tad iti lakṣayet //
AHS, Nidānasthāna, 2, 53.2 sarvathā vikṛtijñāne prāg asādhya udāhṛtaḥ //
AHS, Nidānasthāna, 3, 3.1 pittaṃ raktasya vikṛteḥ saṃsargād dūṣaṇād api /
AHS, Nidānasthāna, 3, 16.2 upadravāṃśca vikṛtijñānatas teṣu cādhikam //
AHS, Nidānasthāna, 15, 13.1 śukrasya śīghram utsargaṃ saṅgaṃ vikṛtim eva vā /
AHS, Cikitsitasthāna, 7, 15.1 godhūmamāṣavikṛtir mṛduścitrā mukhapriyā /
AHS, Cikitsitasthāna, 11, 9.2 yavānāṃ vikṛtīḥ kṣāraṃ kālaśeyaṃ ca śīlayet //
AHS, Cikitsitasthāna, 12, 10.2 apūpasaktuvāṭyādir yavānāṃ vikṛtir hitā //