Occurrences

Aitareyabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Garuḍapurāṇa
Mṛgendraṭīkā
Rasamañjarī
Ānandakanda
Āyurvedadīpikā
Rasaratnasamuccayaṭīkā

Aitareyabrāhmaṇa
AB, 2, 39, 1.0 āhūya tūṣṇīṃśaṃsaṃ śaṃsati retas tat siktam vikaroti siktir vā agre 'tha vikṛtiḥ //
AB, 2, 39, 5.0 tūṣṇīṃśaṃsaṃ śastvā purorucaṃ śaṃsati retas tad vikṛtam prajanayati vikṛtir vā agre 'tha jātiḥ //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 11, 4.0 athaiṣā kṣudramiśrā vikṛtis tāni nakhāni romāṇi vyañjanānīti //
Carakasaṃhitā
Ca, Vim., 8, 101.1 vikṛtitaśceti vikṛtirucyate vikāraḥ /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 4, 14.2 eṣā prakṛtiḥ vikṛtiḥ punarato 'nyathā /
Ca, Śār., 4, 15.4 vimānane hyasya dṛśyate vināśo vikṛtirvā /
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 32.1 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati //
Ca, Śār., 4, 34.2 tābhyāṃ ca sattvaśarīrābhyāṃ duṣṭābhyāṃ vikṛtirupajāyate nopajāyate cāpraduṣṭābhyām //
Ca, Śār., 6, 24.1 sa copasthitakāle janmani prasūtimārutayogāt parivṛttyāvākśirā niṣkrāmatyapatyapathena eṣā prakṛtiḥ vikṛtiḥ punarato'nyathā /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 6.0 vikṛtiḥ punarlakṣaṇanimittā ca lakṣyanimittā ca nimittānurūpā ca //
Ca, Indr., 12, 60.1 prakṛtirhīyate 'tyarthaṃ vikṛtiścābhivardhate /
Lalitavistara
LalVis, 9, 3.9 evaṃ yā yā ābharaṇavikṛtirbodhisattvasya kāya ābadhyate sma sā sā jihmībhavati sma tadyathāpi nāma masipiṇḍaḥ //
Mahābhārata
MBh, 5, 37, 45.2 tena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā //
MBh, 12, 261, 31.1 yena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā /
Amarakośa
AKośa, 2, 630.2 kūrcikā kṣīravikṛtiḥ syādrasālā tu mārjitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 40.1 vikṛtir dūtajaṃ ṣaṣṭhaṃ nidānaṃ sārvarogikam /
AHS, Sū., 6, 34.1 tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam /
AHS, Śār., 1, 54.1 śraddhāvighātād garbhasya vikṛtiścyutireva vā /
AHS, Śār., 5, 2.6 vikṛtiḥ prakṛteḥ prājñaiḥ pradiṣṭā riṣṭasaṃjñayā /
AHS, Śār., 5, 5.2 vikṛtir yā samāsena riṣṭaṃ tad iti lakṣayet //
AHS, Cikitsitasthāna, 7, 15.1 godhūmamāṣavikṛtir mṛduścitrā mukhapriyā /
AHS, Cikitsitasthāna, 12, 10.2 apūpasaktuvāṭyādir yavānāṃ vikṛtir hitā //
Kirātārjunīya
Kir, 6, 45.1 pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ /
Kir, 7, 5.2 saṃpede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti //
Kir, 13, 4.2 mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā //
Kūrmapurāṇa
KūPur, 1, 11, 126.2 vikṛtiḥ śāṃkarī śāstrī gaṇagandharvasevitā //
Liṅgapurāṇa
LiPur, 1, 87, 8.1 na hyeṣā prakṛtirjaivī vikṛtiś ca vicārataḥ /
Matsyapurāṇa
MPur, 154, 31.1 piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ /
Suśrutasaṃhitā
Su, Sū., 30, 3.1 śarīraśīlayor yasya prakṛtervikṛtirbhavet /
Su, Sū., 46, 381.2 tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Utt., 26, 31.1 bhojanaṃ jāṅgalaprāyaṃ kṣīrānnavikṛtirghṛtam /
Su, Utt., 39, 270.1 yavānnavikṛtiḥ sarpirmadyaṃ ca viṣame hitam /
Sāṃkhyakārikā
SāṃKār, 1, 3.2 ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.9 tadyathā pradhānād buddhir utpadyate tena vikṛtiḥ pradhānasya vikāra iti saivāhaṃkāram utpādayatyataḥ prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.10 ahaṃkāro 'pi buddher utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.12 tatra śabdatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.14 tathā sparśatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.16 gandhatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.18 rūpatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.20 rasatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.24 pañca buddhīndriyāṇi pañca karmendriyāṇyekādaśaṃ manaḥ pañca mahābhūtānyeṣa ṣoḍaśako gaṇo vikṛtir eva /
SKBh zu SāṃKār, 3.2, 1.25 vikāro vikṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.26 na prakṛtir na vikṛtiḥ puruṣaḥ /
SKBh zu SāṃKār, 43.2, 1.9 ācāryamūrtirapi vikṛtir iti tasmād vaikṛtā ete bhāvā ucyante yair adhivāsitaṃ liṅgaṃ saṃsarati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.2 kaścid arthaḥ prakṛtir eva kaścid vikṛtir eva kaścit prakṛtivikṛtiḥ kaścid anubhayaḥ /
STKau zu SāṃKār, 3.2, 1.2 kaścid arthaḥ prakṛtir eva kaścid vikṛtir eva kaścit prakṛtivikṛtiḥ kaścid anubhayaḥ /
STKau zu SāṃKār, 3.2, 1.16 tathā hi mahattattvam ahaṃkārasya prakṛtir vikṛtiśca mūlaprakṛteḥ /
STKau zu SāṃKār, 3.2, 1.17 evam ahaṃkāratattvaṃ tanmātrāṇām indriyāṇāṃ ca prakṛtir vikṛtiśca mahataḥ /
STKau zu SāṃKār, 3.2, 1.19 atha kā vikṛtiḥ kiyatī ceti /
STKau zu SāṃKār, 3.2, 1.25 anubhayam āha na prakṛtir na vikṛtiḥ puruṣa iti /
Garuḍapurāṇa
GarPur, 1, 66, 10.2 sarvajitsarvadhārī ca virodhī vikṛtiḥ kharaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
Rasamañjarī
RMañj, 10, 5.1 akasmāccittavikṛtirakasmātpuruṣottamaḥ /
RMañj, 10, 6.1 śarīraṃ śītalaṃ yasya prakṛter vikṛtir bhavet /
Ānandakanda
ĀK, 1, 6, 106.2 seveta cetpramādena vikṛtirjāyate kṣaṇāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Indr., 1, 7.6, 4.0 riṣṭākhyā hi vikṛtirmaraṇe tasyaivāvabodhane vā nimittaṃ bhavati //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 67.2, 4.0 vikṛtireva vaikṛtam //