Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 19.1 vayaṃ tu na vitṛpyāma uttamaślokavikrame /
BhāgPur, 1, 11, 17.2 akrūraścograsenaśca rāmaścādbhutavikramaḥ //
BhāgPur, 2, 3, 20.1 bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya /
BhāgPur, 2, 6, 6.1 vikramo bhūrbhuvaḥ svaśca kṣemasya śaraṇasya ca /
BhāgPur, 2, 8, 21.1 samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ /
BhāgPur, 2, 9, 10.1 pravartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ /
BhāgPur, 3, 7, 28.2 sṛjataḥ śrīnivāsasya vyācakṣvodāravikramam //
BhāgPur, 3, 9, 23.2 tasmin svavikramam idaṃ sṛjato 'pi ceto yuñjīta karmaśamalaṃ ca yathā vijahyām //
BhāgPur, 3, 11, 28.1 tamomātrām upādāya pratisaṃruddhavikramaḥ /
BhāgPur, 3, 13, 33.1 jaghāna rundhānam asahyavikramaṃ sa līlayebhaṃ mṛgarāḍ ivāmbhasi /
BhāgPur, 3, 18, 21.1 āsannaśauṇḍīram apetasādhvasaṃ kṛtapratīkāram ahāryavikramam /
BhāgPur, 3, 19, 31.2 evaṃ hiraṇyākṣam asahyavikramaṃ sa sādayitvā harir ādisūkaraḥ /
BhāgPur, 3, 19, 32.2 yathā hiraṇyākṣa udāravikramo mahāmṛdhe krīḍanavan nirākṛtaḥ //
BhāgPur, 3, 30, 1.2 tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam /
BhāgPur, 3, 32, 18.2 kathāyāṃ kathanīyoruvikramasya madhudviṣaḥ //
BhāgPur, 4, 4, 4.1 tām anvagacchan drutavikramāṃ satīm ekāṃ trinetrānucarāḥ sahasraśaḥ /
BhāgPur, 4, 16, 26.1 tatra tatra girastāstā iti viśrutavikramaḥ /
BhāgPur, 4, 21, 10.1 ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ /
BhāgPur, 4, 22, 1.2 janeṣu pragṛṇatsvevaṃ pṛthuṃ pṛthulavikramam /
BhāgPur, 4, 26, 2.2 pañcapraharaṇaṃ saptavarūthaṃ pañcavikramam //
BhāgPur, 8, 8, 34.2 snigdhakuñcitakeśāntasubhagaḥ siṃhavikramaḥ //
BhāgPur, 10, 2, 21.1 kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam /
BhāgPur, 11, 2, 54.1 bhagavata uruvikramāṅghriśākhānakhamaṇicandrikayā nirastatāpe /