Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Kokilasaṃdeśa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 29.1 prajāpater vā eṣa vikramān anuvikramate ya upaharati //
Jaiminīyabrāhmaṇa
JB, 2, 298, 4.0 ete ha vai svargasya lokasya vikramā yacchamyāparāsāḥ //
JB, 2, 298, 5.0 svargasyaiva tallokasya vikramān kramamāṇā yanti //
Arthaśāstra
ArthaŚ, 1, 17, 10.1 kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt //
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
ArthaŚ, 1, 19, 15.1 aṣṭame senāpatisakho vikramaṃ cintayet //
Buddhacarita
BCar, 1, 14.1 anākulānyubjasamudgatāni niṣpeṣavadvyāyatavikramāṇi /
BCar, 5, 26.2 kṣayamakṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede //
BCar, 5, 32.2 sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ //
BCar, 5, 32.2 sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ //
BCar, 5, 78.2 turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca //
BCar, 6, 5.2 darśitā saumya madbhaktirvikramaścāyamātmanaḥ //
BCar, 7, 13.1 tato dvijātiḥ sa tapovihāraḥ śākyarṣabhāyarṣabhavikramāya /
BCar, 8, 12.1 athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ /
BCar, 8, 53.1 pralambabāhurmṛgarājavikramo maharṣabhākṣaḥ kanakojjvaladyutiḥ /
BCar, 9, 66.2 prayatnavanto 'pi hi vikrameṇa mumukṣavaḥ khedamavāpnuvanti //
BCar, 10, 25.1 tatsaumya rājyaṃ yadi paitṛkaṃ tvaṃ snehātpiturnecchasi vikrameṇa /
BCar, 12, 116.1 tatastadānīṃ gajarājavikramaḥ padasvanenānupamena bodhitaḥ /
Carakasaṃhitā
Ca, Cik., 1, 61.1 dharaṇīdharasāraśca vāyunā samavikramaḥ /
Lalitavistara
LalVis, 2, 3.2 atulabala vipulavikrama vyākaraṇaṃ dīpaṃkarasyāpi //
LalVis, 3, 28.34 dṛḍhavikramaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.35 balavikramaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.36 śreṣṭhavikramaṃ ca tatkulaṃ bhavati /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 81.2 dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca //
MBh, 1, 1, 119.2 yasyemāṃ gāṃ vikramam ekam āhus tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 183.1 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca /
MBh, 1, 2, 6.4 anayā pitṛbhaktyā ca vikrameṇa ca te vibho /
MBh, 1, 2, 132.2 pratyāhṛtaṃ godhanaṃ ca vikrameṇa kirīṭinā /
MBh, 1, 2, 233.11 vikramād rukmiṇīṃ devīm āhṛtya paravīrahā /
MBh, 1, 14, 8.3 ojasā tejasā caiva vikrameṇādhikau sutau /
MBh, 1, 18, 1.3 yatra so 'śvaḥ samutpannaḥ śrīmān atulavikramaḥ //
MBh, 1, 20, 14.2 mahābalaṃ garuḍam upetya khecaraṃ parāvaraṃ varadam ajayyavikramam /
MBh, 1, 24, 12.2 tadā nipatyāśanicaṇḍavikramaḥ /
MBh, 1, 45, 8.1 rarakṣa pṛthivīṃ devīṃ śrīmān atulavikramaḥ /
MBh, 1, 45, 11.1 tuṣṭapuṣṭajanaḥ śrīmān satyavāg dṛḍhavikramaḥ /
MBh, 1, 55, 30.2 ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ //
MBh, 1, 55, 31.4 tejasvī satyavikramaḥ /
MBh, 1, 61, 21.2 pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ //
MBh, 1, 61, 45.2 jajñire rājaśārdūla śārdūlasamavikramāḥ //
MBh, 1, 63, 18.2 gadāmaṇḍalatattvajñaścacārāmitavikramaḥ //
MBh, 1, 68, 8.2 vikrameṇaujasā caiva balena ca samanvitaḥ /
MBh, 1, 69, 26.4 gatiḥ svaraḥ smṛtiḥ sattvaṃ śīlaṃ vidyā ca vikramaḥ /
MBh, 1, 70, 27.2 tejasā tapasā caiva vikrameṇaujasā tathā /
MBh, 1, 70, 40.2 tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ //
MBh, 1, 70, 44.2 sthitaḥ sa nṛpaśārdūlaḥ śārdūlasamavikramaḥ /
MBh, 1, 73, 2.2 kālaste vikramasyādya jahi śatrūn puraṃdara //
MBh, 1, 89, 7.9 yavīyāñ janayāmāsa gandharvyāṃ bhīmavikramān //
MBh, 1, 89, 10.1 tejepur balavān dhīmān satyepuścendravikramaḥ /
MBh, 1, 89, 10.2 dharmepuḥ saṃnatepuśca daśamo devavikramaḥ /
MBh, 1, 89, 11.2 matinārasutā rājaṃś catvāro 'mitavikramāḥ /
MBh, 1, 91, 1.3 mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ //
MBh, 1, 92, 24.3 pīnaskandho mahābāhur mattavāraṇavikramaḥ /
MBh, 1, 92, 24.12 aiśvaryeṇa pratāpena vikrameṇa dhanena ca /
MBh, 1, 92, 24.28 babhūva rājā sumatiḥ prajānāṃ satyavikramaḥ /
MBh, 1, 93, 13.1 tatraikasya tu bhāryā vai vasor vāsavavikrama /
MBh, 1, 93, 17.1 dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama /
MBh, 1, 94, 4.1 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 1, 94, 40.2 vartayāmāsa varṣāṇi catvāryamitavikramaḥ //
MBh, 1, 96, 31.2 anyonyam abhivartetāṃ balavikramaśālinau /
MBh, 1, 96, 43.1 akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ /
MBh, 1, 96, 45.2 bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ //
MBh, 1, 97, 18.1 vikramaṃ vṛtrahā jahyād dharmaṃ jahyācca dharmarāṭ /
MBh, 1, 99, 3.32 vṛtrahā vikramaṃ jahyād dharmaṃ jahyācca dharmarāṭ /
MBh, 1, 99, 31.1 ayaṃ śāṃtanavaḥ satyaṃ pālayan satyavikramaḥ /
MBh, 1, 114, 11.16 nirbibheda śaraiḥ pāṇḍustribhistridaśavikramaḥ /
MBh, 1, 115, 26.3 siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ /
MBh, 1, 115, 26.4 siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ //
MBh, 1, 116, 30.16 ṛṣayastān samāśvāsya pāṇḍavān satyavikramān /
MBh, 1, 122, 31.7 bhīmavikramakarmāṇam ādityasamatejasam /
MBh, 1, 128, 4.6 ete cānye ca bahavaḥ kumārā bahuvikramāḥ /
MBh, 1, 128, 4.87 dṛṣṭvā pārthaṃ tadāyāntaṃ satyajit satyavikramaḥ /
MBh, 1, 138, 3.1 tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ /
MBh, 1, 140, 10.1 vikramaṃ me yathendrasya sādya drakṣyasi śobhane /
MBh, 1, 141, 22.2 rākṣaso bhīmasenaśca vikramaṃ cakratuḥ param /
MBh, 1, 176, 13.5 manojñarūpalāvaṇyā mahendrasamavikramāḥ /
MBh, 1, 178, 15.6 anukramaṃ vikramasattvayuktā balena vīryeṇa ca nardamānāḥ /
MBh, 1, 178, 17.23 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 1, 179, 9.3 siṃhakhelagatiḥ śrīmān mattanāgendravikramaḥ //
MBh, 1, 183, 7.2 taṃ vikramaṃ pāṇḍaveyānatītya ko 'nyaḥ kartā vidyate mānuṣeṣu //
MBh, 1, 188, 22.110 mahendravapuṣaḥ sarve mahendrasamavikramāḥ /
MBh, 1, 191, 10.1 patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ /
MBh, 1, 192, 4.6 tau yamau vṛttasampannau sampannabalavikramau /
MBh, 1, 192, 7.37 sthānaṃ vṛddhiṃ kṣayaṃ caiva bhūmiṃ mitrāṇi vikramam /
MBh, 1, 192, 7.40 balasthān vikramasthāṃśca svakṛtaiḥ prakṛtipriyān /
MBh, 1, 192, 7.72 pratiruddhān imāñ jñātvā rājabhir bhīmavikramaiḥ /
MBh, 1, 194, 10.3 pāṇḍavān bharataśreṣṭha vikramastatra rocatām //
MBh, 1, 194, 11.3 tāvat praharaṇīyāste rocatāṃ tava vikramaḥ //
MBh, 1, 194, 14.4 yāvan na vardhate mitrai rocatāṃ tatra vikramaḥ //
MBh, 1, 194, 17.1 vikrameṇa mahī prāptā bharatena mahātmanā /
MBh, 1, 194, 17.2 vikrameṇa ca lokāṃstrīñ jitavān pākaśāsanaḥ //
MBh, 1, 194, 18.1 vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate /
MBh, 1, 194, 18.2 svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha //
MBh, 1, 194, 20.2 śakyāḥ sādhayituṃ tasmād vikrameṇaiva tāñ jahi //
MBh, 1, 194, 21.1 tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm /
MBh, 1, 194, 23.2 tvayi vikramasampannam idaṃ vacanam īdṛśam //
MBh, 1, 201, 17.1 tataḥ sundopasundau tau bhrātarau dṛḍhavikramau /
MBh, 1, 202, 7.2 khecarāṇyapi bhūtāni jigyatustīvravikramau //
MBh, 1, 210, 1.3 sarvāṇyevānupūrvyeṇa jagāmāmitavikramaḥ //
MBh, 1, 212, 10.2 sabhāpālasya tat sarvam ācakhyuḥ pārthavikramam //
MBh, 1, 213, 8.1 na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet /
MBh, 1, 213, 12.26 rājamārgam anuprāptā dṛṣṭvā pārthasya vikramam /
MBh, 1, 213, 69.1 siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam /
MBh, 1, 215, 11.17 śvetakir nāma vikhyāto balavikramasaṃyutaḥ /
MBh, 1, 217, 3.1 chidraṃ hi na prapaśyanti rathayor āśuvikramāt /
MBh, 2, 7, 22.2 vikramaiśca mahātmānaṃ balavṛtraniṣūdanam //
MBh, 2, 13, 54.2 yojanānte śatadvāraṃ vikramakramatoraṇam /
MBh, 2, 15, 3.1 jarāsaṃdhabalaṃ prāpya duṣpāraṃ bhīmavikramam /
MBh, 2, 16, 13.1 rūpavān vīryasampannaḥ śrīmān atulavikramaḥ /
MBh, 2, 17, 12.5 prāpayiṣyati tat sarvaṃ vikrameṇa samanvitaḥ //
MBh, 2, 18, 20.3 nayo jayo balaṃ caiva vikrame siddhim eṣyati //
MBh, 2, 20, 32.2 smṛtvā puruṣaśārdūla śārdūlasamavikramam //
MBh, 2, 24, 7.2 na śaśāka bṛhantastu soḍhuṃ pāṇḍavavikramam //
MBh, 2, 42, 1.2 tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ /
MBh, 2, 49, 13.1 adhārayacchatram asya sātyakiḥ satyavikramaḥ /
MBh, 2, 50, 26.2 edhate jñātiṣu sa vai sadyovṛddhir hi vikramaḥ //
MBh, 2, 69, 21.2 evam uktastathetyuktvā pāṇḍavaḥ satyavikramaḥ /
MBh, 2, 72, 16.2 dharmapāśaparikṣiptān aśaktān iva vikrame //
MBh, 3, 3, 15.3 viprārtham ārādhitavān sūryam adbhutavikramam //
MBh, 3, 13, 88.1 tām abudhyad ameyātmā balavān satyavikramaḥ /
MBh, 3, 17, 19.2 cikṣepa tarasā vīro vyāvidhya satyavikramaḥ //
MBh, 3, 37, 28.3 śakto hyeṣa surān draṣṭuṃ tapasā vikrameṇa ca //
MBh, 3, 39, 10.1 yudhiṣṭhiraniyogāt sa jagāmāmitavikramaḥ /
MBh, 3, 46, 10.2 amarṣī balavān pārthaḥ saṃrambhī dṛḍhavikramaḥ //
MBh, 3, 61, 51.1 gajendravikramo dhīmān dīrghabāhuramarṣaṇaḥ /
MBh, 3, 71, 1.2 tato vidarbhān samprāptaṃ sāyāhne satyavikramam /
MBh, 3, 77, 24.1 evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ /
MBh, 3, 79, 14.1 nīlāmbudasamaprakhyaṃ mattamātaṃgavikramam /
MBh, 3, 80, 28.1 pradakṣiṇaṃ yaḥ pṛthivīṃ karotyamitavikrama /
MBh, 3, 81, 24.2 anayā pitṛbhaktyā ca vikrameṇa ca te vibho /
MBh, 3, 84, 18.1 yatra kaṃcid vayaṃ kālaṃ vasantaḥ satyavikramam /
MBh, 3, 89, 12.3 astrāṇyadhītavān pārtho divyānyamitavikramaḥ //
MBh, 3, 103, 14.2 tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ //
MBh, 3, 117, 14.2 asmin mahendre śailendre vasatyamitavikramaḥ //
MBh, 3, 118, 6.2 sampūjayan vikramam arjunasya reme mahīpālapatiḥ pṛthivyām //
MBh, 3, 120, 27.1 yadaiva kālaṃ puruṣapravīro vetsyatyayaṃ mādhava vikramasya /
MBh, 3, 126, 32.2 dharmeṇa vyajayallokāṃs trīn viṣṇur iva vikramaiḥ //
MBh, 3, 129, 19.1 sarvāṃllokān prapaśyāmi tapasā satyavikrama /
MBh, 3, 130, 13.1 eṣa vātikaṣaṇḍo vai prakhyātaḥ satyavikramaḥ /
MBh, 3, 131, 10.2 avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama //
MBh, 3, 135, 23.3 bhūya evākarod yatnaṃ tapasyamitavikrama //
MBh, 3, 142, 11.2 yamayoḥ pūrvajaḥ pārthaḥ śvetāśvo 'mitavikramaḥ //
MBh, 3, 144, 26.2 uvāca bhīmasenaṃ sa pitaraṃ satyavikramaḥ //
MBh, 3, 146, 20.2 baddhaśrotramanaścakṣur jagāmāmitavikramaḥ //
MBh, 3, 152, 13.1 kadarthīkṛtya tu sa tān rākṣasān bhīmavikramaḥ /
MBh, 3, 153, 4.1 nirghātaś cābhavad bhīmo bhīme vikramam āsthite /
MBh, 3, 155, 26.1 nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ /
MBh, 3, 157, 27.1 lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 3, 157, 48.2 sarvān ārchan mahābāhur balavān satyavikramaḥ //
MBh, 3, 157, 60.2 vyaṃsayāmāsa taṃ tasya prahāraṃ bhīmavikramaḥ //
MBh, 3, 176, 7.1 asatyo vikramo nṝṇām iti me niścitā matiḥ /
MBh, 3, 187, 13.2 pādau śūdrā bhajante me vikrameṇa krameṇa ca //
MBh, 3, 193, 17.1 antarbhūmigato rājan vasatyamitavikramaḥ /
MBh, 3, 213, 35.3 tathā sa bhavitā garbho balavān uruvikramaḥ //
MBh, 3, 214, 27.1 sa tasya parvatasyāgre niṣaṇṇo 'dbhutavikramaḥ /
MBh, 3, 221, 40.2 kurudhvaṃ vikrame buddhiṃ mā vaḥ kācid vyathā bhavet //
MBh, 3, 238, 20.2 pāṇḍavair vikramāḍhyaiś ca sāvamānam avekṣitaḥ //
MBh, 3, 240, 20.1 sa te vikramaśauṇḍīro raṇe pārthaṃ vijeṣyati /
MBh, 3, 241, 7.1 dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām /
MBh, 3, 243, 20.2 abhedyakavacaṃ matvā karṇam adbhutavikramam /
MBh, 3, 247, 46.1 pitṛpaitāmahaṃ rājyaṃ prāpsyasyamitavikrama /
MBh, 3, 253, 25.1 teṣāṃ mahendropamavikramāṇāṃ saṃrabdhānāṃ dharṣaṇād yājñasenyāḥ /
MBh, 3, 255, 56.2 dṛṣṭvā vikramakarmāṇi kurvāṇaṃ ca dhanaṃjayam /
MBh, 3, 261, 51.1 tasya tat sarvam ācakhyau bhaginī rāmavikramam /
MBh, 3, 268, 33.2 prākāraṃ śodhayantas te paraṃ vikramam āsthitāḥ //
MBh, 3, 273, 31.1 na hi te vikrame tulyaḥ sākṣād api śatakratuḥ /
MBh, 3, 276, 10.2 hatvā saṃkhye daśagrīvaṃ rākṣasaṃ bhīmavikramam //
MBh, 3, 293, 13.1 evaṃ sa sūtaputratvaṃ jagāmāmitavikramaḥ /
MBh, 3, 298, 16.3 bhūyaścāśvāsayāmāsa kaunteyaṃ satyavikramam //
MBh, 3, 299, 1.2 dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ /
MBh, 3, 299, 13.2 baler yathā hṛtaṃ rājyaṃ vikramais tacca te śrutam //
MBh, 3, 299, 23.2 śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau //
MBh, 4, 1, 2.9 dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ /
MBh, 4, 1, 2.44 baler yathā hṛtaṃ rājyaṃ vikramaistacca te śrutam /
MBh, 4, 1, 2.64 śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau /
MBh, 4, 1, 18.1 mṛdur vadānyo hrīmāṃśca dhārmikaḥ satyavikramaḥ /
MBh, 4, 2, 20.47 vāsudevasamau loke yaśasā vikrameṇa ca /
MBh, 4, 5, 24.39 so 'vatīrya mahāprājñaḥ pāṇḍavaḥ satyavikramaḥ /
MBh, 4, 7, 1.2 athāparo bhīmabalaḥ śriyā jvalann upāyayau siṃhavilāsavikramaḥ /
MBh, 4, 7, 6.3 śriyā ca rūpeṇa ca vikrameṇa ca prabhāsi tātānavaro nareṣviha //
MBh, 4, 10, 2.1 bahūṃśca dīrghāṃśca vikīrya mūrdhajān mahābhujo vāraṇamattavikramaḥ /
MBh, 4, 10, 3.2 virājamānaṃ parameṇa varcasā sutaṃ mahendrasya gajendravikramam //
MBh, 4, 18, 25.3 yasminn evaṃvidhaṃ duḥkhaṃ prāpnuyāt satyavikramaḥ //
MBh, 4, 24, 11.1 na ca vidmo gatā yena pārthāḥ syur dṛḍhavikramāḥ /
MBh, 4, 29, 5.1 krūro 'marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ /
MBh, 4, 30, 25.3 catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ //
MBh, 4, 32, 36.1 tato virāṭaḥ kaunteyān atimānuṣavikramān /
MBh, 4, 32, 39.1 yuṣmākaṃ vikramād adya mukto 'haṃ svastimān iha /
MBh, 4, 66, 11.3 tadārjunasya vairāṭiḥ kathayāmāsa vikramam //
MBh, 5, 10, 3.1 tejasvī ca mahātmā ca yuddhe cāmitavikramaḥ /
MBh, 5, 10, 18.1 na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam /
MBh, 5, 15, 1.3 vikramasya na kālo 'yaṃ nahuṣo balavattaraḥ //
MBh, 5, 16, 14.2 śambaraśca balaścaiva tathobhau ghoravikramau //
MBh, 5, 20, 20.1 bahulatvaṃ ca senānāṃ vikramaṃ ca kirīṭinaḥ /
MBh, 5, 47, 75.2 dṛṣṭvā ca te vikramaṃ keśavasya balaṃ tathaivāstram avāraṇīyam //
MBh, 5, 49, 36.1 yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ /
MBh, 5, 50, 10.1 sarveṣāṃ mama putrāṇāṃ sa ekaḥ krūravikramaḥ /
MBh, 5, 52, 6.1 yudhiṣṭhirasya ca krodhād arjunasya ca vikramāt /
MBh, 5, 55, 16.1 tulyāścaibhir vayasā vikrameṇa javena caivāpratirūpāḥ sadaśvāḥ /
MBh, 5, 62, 28.2 na ca paśyāmi tejo 'sya vikramaṃ vā tathāvidham //
MBh, 5, 74, 12.1 na hi tvaṃ nābhijānāsi mama vikramam acyuta /
MBh, 5, 88, 30.2 kṣamayā pṛthivītulyo mahendrasamavikramaḥ //
MBh, 5, 88, 32.2 sa sarvarathināṃ śreṣṭhaḥ pāṇḍavaḥ satyavikramaḥ //
MBh, 5, 88, 77.2 vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api //
MBh, 5, 88, 78.1 vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ /
MBh, 5, 88, 102.1 vyavasthāyāṃ ca mitreṣu buddhivikramayostathā /
MBh, 5, 92, 21.1 pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ /
MBh, 5, 95, 10.2 balavanto hi te sarve pāṇḍavā devavikramāḥ //
MBh, 5, 99, 1.3 vikrame gamane bhāre naiṣām asti pariśramaḥ //
MBh, 5, 103, 16.1 adityāṃ ya ime jātā balavikramaśālinaḥ /
MBh, 5, 109, 19.2 trilokavikrame brahmann uttarāṃ diśam āśritam //
MBh, 5, 112, 7.1 yayātir nāma rājarṣir nāhuṣaḥ satyavikramaḥ /
MBh, 5, 116, 3.1 tam uvācātha gatvā sa nṛpatiṃ satyavikramam /
MBh, 5, 122, 45.2 vikrame cāpyaparyāptāḥ pāṇḍavān prati bhārata //
MBh, 5, 128, 51.1 taṃ na budhyasi govindaṃ ghoravikramam acyutam /
MBh, 5, 131, 22.1 śrutena tapasā vāpi śriyā vā vikrameṇa vā /
MBh, 5, 132, 2.1 yo hi tejo yathāśakti na darśayati vikramāt /
MBh, 5, 135, 13.2 vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api //
MBh, 5, 135, 14.1 vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ /
MBh, 5, 149, 21.2 siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ //
MBh, 5, 149, 45.2 akṣauhiṇīpatīṃścānyānnarendrān dṛḍhavikramān //
MBh, 5, 155, 22.1 na hi me vikrame tulyaḥ pumān astīha kaścana /
MBh, 5, 166, 35.1 eṣa hanyāddhi saṃrambhī balavān satyavikramaḥ /
MBh, 5, 167, 3.1 laghvastraścitrayodhī ca manasvī dṛḍhavikramaḥ /
MBh, 5, 168, 12.3 śīghrāstrau citrayoddhārau kṛtinau dṛḍhavikramau //
MBh, 5, 178, 30.3 paśya me bāhuvīryaṃ ca vikramaṃ cātimānuṣam //
MBh, 5, 180, 5.1 evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ /
MBh, 5, 193, 34.1 svalaṃkṛtam idaṃ veśma sthūṇasyāmitavikramāḥ /
MBh, 5, 197, 2.1 cedikāśikarūṣāṇāṃ netāraṃ dṛḍhavikramam /
MBh, 6, BhaGī 11, 40.2 anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ //
MBh, 6, 45, 46.1 tam āpatantaṃ samprekṣya mattavāraṇavikramam /
MBh, 6, 46, 3.2 vārṣṇeyam abravīd rājan dṛṣṭvā bhīṣmasya vikramam //
MBh, 6, 49, 19.2 tatrādbhutam apaśyāma bhāradvājasya vikramam //
MBh, 6, 50, 111.1 athābravīd bhīmasenaṃ sātyakiḥ satyavikramaḥ /
MBh, 6, 54, 38.2 vikrameṇānurūpeṇa yudhyetāṃ puruṣarṣabhau //
MBh, 6, 57, 27.1 dīpyantam iva śastrārcyā mattavāraṇavikramam /
MBh, 6, 57, 31.2 putraḥ pāñcālarājasya mahātmā bhīmavikramaḥ //
MBh, 6, 62, 18.1 tasmāt sarvaiḥ suraiḥ sendrair lokaiścāmitavikramaḥ /
MBh, 6, 65, 9.1 śīrṣaṃ tasyābhavad vīraḥ sātyakiḥ satyavikramaḥ /
MBh, 6, 65, 12.2 bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāruvikramaḥ //
MBh, 6, 70, 6.1 tāṃstu sarvānmaheṣvāsān sātyakiḥ satyavikramaḥ /
MBh, 6, 72, 2.2 prahvam avyasanopetaṃ purastād dṛṣṭavikramam //
MBh, 6, 77, 8.3 vāsudevasahāyāśca mahendrasamavikramāḥ //
MBh, 6, 78, 3.1 dṛṣṭvā duryodhano rājan raṇe pārthasya vikramam /
MBh, 6, 78, 43.1 nyahanat tāvakāṃścāpi sātyakiḥ satyavikramaḥ /
MBh, 6, 86, 10.1 rūpavān vīryasampanno guṇavān satyavikramaḥ /
MBh, 6, 86, 11.1 so 'bhigamya mahātmānaṃ pitaraṃ satyavikramam /
MBh, 6, 91, 18.1 tava divyāni cāstrāṇi vikramaśca paraṃtapa /
MBh, 6, 93, 19.1 tatastaṃ nṛpaśārdūlaṃ śārdūlasamavikramam /
MBh, 6, 97, 31.2 sadṛśo vāsudevasya vikrameṇa balena ca //
MBh, 6, 101, 27.2 tvaṃ hi saṃśrūyase 'tyartham asahyabalavikramaḥ //
MBh, 6, 103, 31.1 paśya me vikramaṃ rājanmahendrasyeva saṃyuge /
MBh, 6, 106, 1.2 arjunastu raṇe rājan dṛṣṭvā bhīṣmasya vikramam /
MBh, 6, 107, 5.1 tato rakṣo mahābāhuṃ sātyakiṃ satyavikramam /
MBh, 6, 108, 1.2 atha vīro maheṣvāso mattavāraṇavikramaḥ /
MBh, 6, 108, 22.1 manasvī balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ /
MBh, 6, 109, 18.1 nātīva mamṛṣe śalyo bhīmasenasya vikramam /
MBh, 6, 110, 19.1 tatrādbhutam apaśyāma raṇe pārthasya vikramam /
MBh, 6, 112, 76.2 nītān amanyanta janā dṛṣṭvā bhīṣmasya vikramam //
MBh, 7, 1, 34.2 ratheṣu gaṇyamāneṣu balavikramaśāliṣu /
MBh, 7, 2, 16.1 yudhiṣṭhiro dhṛtimatidharmatattvavān vṛkodaro gajaśatatulyavikramaḥ /
MBh, 7, 5, 5.2 bhīṣmaḥ senāpraṇetāsīd vayasā vikrameṇa ca /
MBh, 7, 5, 13.1 kulasaṃhananajñānair balavikramabuddhibhiḥ /
MBh, 7, 8, 14.1 mandānāṃ mama putrāṇāṃ jayāśā yasya vikrame /
MBh, 7, 8, 35.1 nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam /
MBh, 7, 9, 33.2 rāmeṇa samam astreṣu yaśasā vikrameṇa ca //
MBh, 7, 9, 52.1 bhrātaraḥ pañca kaikeyā dhārmikāḥ satyavikramāḥ /
MBh, 7, 10, 6.2 vikrameṇaiva kṛṣṇena sagaṇaḥ śātito raṇe //
MBh, 7, 10, 26.1 nānto vikramayuktasya buddhyā yuktasya vā punaḥ /
MBh, 7, 15, 40.1 abruvan sainikāstatra dṛṣṭvā droṇasya vikramam /
MBh, 7, 18, 9.1 kruddhastu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ /
MBh, 7, 20, 3.1 dṛṣṭvā droṇaṃ tataḥ śūraḥ satyajit satyavikramaḥ /
MBh, 7, 20, 31.1 sa śūraḥ satyavāk prājño balavān satyavikramaḥ /
MBh, 7, 28, 44.1 nihatya taṃ narapatim indravikramaṃ sakhāyam indrasya tathaindrir āhave /
MBh, 7, 33, 10.1 dhanaṃjayasya rūpeṇa vikrameṇa śrutena ca /
MBh, 7, 34, 28.2 sādhyarudramarutkalpair vasvagnyādityavikramaiḥ //
MBh, 7, 42, 1.2 yanmā pṛcchasi rājendra sindhurājasya vikramam /
MBh, 7, 45, 2.1 aśraddheyam ivāścaryaṃ saubhadrasyātha vikramam /
MBh, 7, 48, 5.2 apākrāmad rathopasthād vikramāṃstrīnnararṣabhaḥ //
MBh, 7, 50, 26.2 vikramaśrutamāhātmyaiḥ katham āyodhane hataḥ //
MBh, 7, 57, 1.3 pratijñām ātmano rakṣanmumohācintyavikramaḥ //
MBh, 7, 57, 76.2 śrutvā mantraṃ bhavaproktaṃ jagrāhācintyavikramaḥ //
MBh, 7, 67, 38.1 sa tanna mamṛṣe rājan pāṇḍaveyasya vikramam /
MBh, 7, 67, 66.2 sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ /
MBh, 7, 67, 67.1 sudakṣiṇaṃ tu kāmbojaṃ moghasaṃkalpavikramam /
MBh, 7, 69, 13.1 asmānna tvaṃ sadā bhaktān icchasyamitavikrama /
MBh, 7, 71, 15.2 īṣanmūrchāṃ jagāmāśu sātyakiḥ satyavikramaḥ //
MBh, 7, 73, 38.1 taṃ cāsya manasā droṇaḥ pūjayāmāsa vikramam /
MBh, 7, 82, 1.2 bṛhatkṣatram athāyāntaṃ kekayaṃ dṛḍhavikramam /
MBh, 7, 83, 31.2 pāṇḍavā bhṛśasaṃvignāḥ prāpaśyaṃstasya vikramam //
MBh, 7, 84, 23.1 balalāghavasampannaḥ sampanno vikrameṇa ca /
MBh, 7, 85, 3.2 abhyadravat svayaṃ droṇaḥ sātyakiṃ satyavikramam //
MBh, 7, 85, 60.1 tathāpyahaṃ naravyāghraṃ śaineyaṃ satyavikramam /
MBh, 7, 88, 46.1 vivyādha ca raṇe rājan sātyakiṃ satyavikramam /
MBh, 7, 88, 54.2 na cacāla tadā rājan sātyakiḥ satyavikramaḥ //
MBh, 7, 89, 2.2 prauḍham atyadbhutākāraṃ purastād dṛḍhavikramam //
MBh, 7, 89, 19.2 vikramo hi raṇe teṣāṃ na tathā dṛśyate 'dya vai //
MBh, 7, 89, 41.1 droṇo hi balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ /
MBh, 7, 90, 6.1 praviṣṭe tava sainyaṃ tu śaineye satyavikrame /
MBh, 7, 91, 7.1 tatastaṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ /
MBh, 7, 91, 8.2 tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikramaḥ //
MBh, 7, 91, 39.1 nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ /
MBh, 7, 92, 40.1 sa siṃhadaṃṣṭro jānubhyām āpanno 'mitavikramaḥ /
MBh, 7, 93, 17.1 athānyad dhanur ādāya sātyakiḥ satyavikramaḥ /
MBh, 7, 95, 15.2 na saṃbhramo me vārṣṇeya vidyate satyavikrama /
MBh, 7, 95, 19.2 dṛṣṭvā vikramasampannaṃ vidraviṣyanti saṃyuge /
MBh, 7, 95, 46.1 sa tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 96, 33.2 śaineyaḥ śyenavat saṃkhye vyacaral laghuvikramaḥ //
MBh, 7, 98, 21.2 ātmārthaṃ yodhaya raṇe sātyakiṃ satyavikramam //
MBh, 7, 100, 2.1 eko hi samare karma kṛtavān satyavikramaḥ /
MBh, 7, 102, 13.2 parityajati vārṣṇeyaṃ sātyakiṃ satyavikramam //
MBh, 7, 102, 36.1 vyūḍhorasko mahāskandho mattadviradavikramaḥ /
MBh, 7, 103, 34.1 diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 108, 1.2 atyadbhutam ahaṃ manye bhīmasenasya vikramam /
MBh, 7, 108, 1.3 yat karṇaṃ yodhayāmāsa samare laghuvikramam //
MBh, 7, 110, 37.1 tatrādbhutam apaśyāma bhīmasenasya vikramam /
MBh, 7, 111, 27.2 tudantau viśikhaistīkṣṇair mattavāraṇavikramau //
MBh, 7, 111, 33.1 tatrāvaikṣanta putrāste bhīmasenasya vikramam /
MBh, 7, 111, 35.1 vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ /
MBh, 7, 112, 14.1 dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata /
MBh, 7, 114, 54.1 sa bhīmasenaḥ kupito balavān satyavikramaḥ /
MBh, 7, 116, 4.2 ekaḥ pañcāśataṃ śatrūn sātyakiḥ satyavikramaḥ //
MBh, 7, 116, 10.2 tataḥ kaliṅgair yuyudhe so 'cintyabalavikramaḥ //
MBh, 7, 116, 21.2 so 'yam āyāti kaunteya sātyakiḥ satyavikramaḥ //
MBh, 7, 116, 33.2 kaccinna sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ /
MBh, 7, 117, 7.1 adya me vikramaṃ pārtho vijñāsyati dhanaṃjayaḥ /
MBh, 7, 117, 56.1 asatyo vikramaḥ pārtha yatra bhūriśravā raṇe /
MBh, 7, 117, 56.2 viśeṣayati vārṣṇeyaṃ sātyakiṃ satyavikramam //
MBh, 7, 120, 37.2 āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ //
MBh, 7, 120, 57.2 āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ //
MBh, 7, 120, 74.1 etasminn antare rājan dṛṣṭvā karṇasya vikramam /
MBh, 7, 122, 59.2 anyonyaṃ saṃtatakṣāte raṇe 'nupamavikramau //
MBh, 7, 123, 7.1 tacchrutvā vacanaṃ tasya bhīmasyāmitavikramaḥ /
MBh, 7, 124, 11.1 tvatprasādasamutthena vikrameṇārisūdana /
MBh, 7, 127, 15.3 satataṃ ceṣṭamānānāṃ nikṛtyā vikrameṇa ca //
MBh, 7, 131, 17.2 putrapautraiḥ parivṛto bhrātṛbhiścendravikramaiḥ /
MBh, 7, 131, 46.1 aśvatthāmā tv asaṃbhrānto rudropendrendravikramaḥ /
MBh, 7, 131, 57.2 gaccha vatsa sahānyaistvaṃ yudhyasvāmaravikrama /
MBh, 7, 131, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 131, 76.2 paulastyair yātudhānaiśca tāmasaiścogravikramaiḥ //
MBh, 7, 131, 79.2 sahaibhir bhrātṛbhir vīraiḥ pārthivaiścendravikramaiḥ //
MBh, 7, 131, 113.1 tatrādbhutatamaṃ drauṇir darśayāmāsa vikramam /
MBh, 7, 133, 14.2 na tu te vikramaḥ kaścid dṛśyate balam eva vā //
MBh, 7, 134, 29.1 tato duryodhano rājā dṛṣṭvā karṇasya vikramam /
MBh, 7, 134, 48.1 tataḥ pārtho maheṣvāso dṛṣṭvā karṇasya vikramam /
MBh, 7, 134, 55.2 drakṣyanti vikramaṃ pārthāḥ kālasyeva yugakṣaye //
MBh, 7, 134, 72.1 mama vā mandabhāgyatvānmandaste vikramo yudhi /
MBh, 7, 142, 29.1 tato visphārya nayane krodhād dviguṇavikramaḥ /
MBh, 7, 146, 4.1 te 'bhyavarṣañ śaraistīkṣṇaiḥ sātyakiṃ satyavikramam /
MBh, 7, 147, 7.2 yudhyetām anurūpeṇa vikrameṇa suvikramau //
MBh, 7, 147, 7.2 yudhyetām anurūpeṇa vikrameṇa suvikramau //
MBh, 7, 148, 25.2 bhītaḥ kuntīsuto rājā rādheyasyātivikramāt //
MBh, 7, 148, 31.3 vicarantaṃ naravyāghram atimānuṣavikramam //
MBh, 7, 148, 40.2 prāpto vikramakālo 'yaṃ tava nānyasya kasyacit //
MBh, 7, 148, 43.1 eṣa karṇo maheṣvāso matimān dṛḍhavikramaḥ /
MBh, 7, 148, 46.2 niṣeddhā vidyate nānyastvad ṛte bhīmavikrama //
MBh, 7, 148, 51.1 rātrau hi rākṣasā bhūyo bhavantyamitavikramāḥ /
MBh, 7, 149, 2.2 etad rakṣo raṇe tūrṇaṃ dṛṣṭvā karṇasya vikramam //
MBh, 7, 149, 35.2 eṣa te nihato bandhustvayā dṛṣṭo 'sya vikramaḥ /
MBh, 7, 150, 46.1 sūtaputrastvasaṃbhrānto rudropendrendravikramaḥ /
MBh, 7, 150, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 152, 13.1 evam uktaḥ sa rājñā tu rākṣasastīvravikramaḥ /
MBh, 7, 156, 12.1 tatra sma rākṣasī ghorā jarā nāmāśuvikramā /
MBh, 7, 156, 17.2 droṇenācāryakaṃ kṛtvā chadmanā satyavikramaḥ //
MBh, 7, 156, 18.1 sa tu baddhāṅgulitrāṇo naiṣādir dṛḍhavikramaḥ /
MBh, 7, 157, 30.1 tataḥ kṛṣṇaṃ mahābāhuḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 157, 31.1 ayaṃ ca pratyayaḥ karṇe śaktyā cāmitavikrama /
MBh, 7, 158, 22.3 kaśmalaṃ prāviśad ghoraṃ dṛṣṭvā karṇasya vikramam //
MBh, 7, 164, 154.1 carantaṃ rathamārgeṣu sātyakiṃ satyavikramam /
MBh, 7, 164, 157.1 ānandayati māṃ bhūyaḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 165, 88.2 kathaṃcit saṃkaṭānmukto mattadviradavikramaḥ //
MBh, 7, 168, 19.2 droṇaputrād bhayaṃ kartuṃ nārhasyamitavikrama //
MBh, 7, 170, 47.1 na hi me vikrame tulyaḥ kaścid asti pumān iha /
MBh, 7, 170, 53.1 sa enam iṣujālena laghutvācchīghravikramaḥ /
MBh, 7, 170, 58.1 vivardhamānam ālakṣya tad astraṃ bhīmavikramam /
MBh, 8, 4, 46.1 mālavā madrakāś caiva draviḍāś cogravikramāḥ /
MBh, 8, 5, 10.2 saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ /
MBh, 8, 5, 14.2 nihataḥ puruṣavyāghraḥ prasahyāsahyavikramaḥ //
MBh, 8, 6, 26.1 nihatābhyāṃ pradhānābhyāṃ tābhyām amitavikrama /
MBh, 8, 7, 18.1 pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ /
MBh, 8, 8, 16.1 āpīḍino raktadantā mattamātaṅgavikramāḥ /
MBh, 8, 15, 2.1 tasya vistarato brūhi pravīrasyādya vikramam /
MBh, 8, 18, 54.2 avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ //
MBh, 8, 21, 9.1 surapatisamavikramas tatas tridaśavarāvarajopamaṃ yudhi /
MBh, 8, 21, 27.1 ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ /
MBh, 8, 22, 16.3 tathāstrāṇi sughorāṇi vikramaś ca mahātmanaḥ //
MBh, 8, 26, 28.1 anivartino mahābhāgān ajeyān satyavikramān /
MBh, 8, 28, 31.2 haṃsasya patitaṃ kāko balavān āśuvikramaḥ //
MBh, 8, 30, 6.2 vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca //
MBh, 8, 32, 2.2 na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramān raṇe //
MBh, 8, 32, 47.1 athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ /
MBh, 8, 33, 44.2 śrutakīrter mahārāja dṛṣṭavān karṇavikramam //
MBh, 8, 40, 63.1 mama cāsīn manuṣyendra dṛṣṭvā karṇasya vikramam /
MBh, 8, 40, 120.1 sa vikramaṃ hṛtaṃ mene ātmanaḥ sumahātmanā /
MBh, 8, 42, 27.2 tvām idānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt //
MBh, 8, 43, 34.1 ete nadanti kauravyā dṛṣṭvā karṇasya vikramam /
MBh, 8, 44, 32.1 tava putrasya te dṛṣṭvā vikramaṃ taṃ mahātmanaḥ /
MBh, 8, 45, 46.1 paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam /
MBh, 8, 48, 6.2 jātaḥ putro vāsavavikramo 'yaṃ sarvāñ śūrāñ śātravāñ jeṣyatīti //
MBh, 8, 49, 5.1 taṃ dṛṣṭvā nṛpaśārdūlaṃ śārdūlasamavikramam /
MBh, 8, 49, 7.2 parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama //
MBh, 8, 49, 76.2 pramṛdya padbhyām ahitān nihanti yaḥ punaś ca dorbhyāṃ śatamanyuvikramaḥ //
MBh, 8, 51, 19.1 andhrakāś ca pulindāś ca kirātāś cogravikramāḥ /
MBh, 8, 51, 49.1 vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt /
MBh, 8, 56, 3.1 atyadbhutam idaṃ manye pāṇḍaveyasya vikramam /
MBh, 8, 56, 56.1 karṇaputrau ca rājendra bhrātarau satyavikramau /
MBh, 8, 57, 12.1 mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ /
MBh, 8, 65, 7.1 ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau /
MBh, 8, 66, 30.2 paraṃ śaraiḥ patribhir indravikramas tathā yathendro balam ojasāhanat //
MBh, 8, 68, 62.1 vihāya tān bāṇagaṇān athāgatau suhṛdvṛtāv apratimānavikramau /
MBh, 8, 69, 4.1 tam imaṃ vikramaṃ loke prathitaṃ te yaśovaham /
MBh, 9, 1, 25.3 ulūkaḥ puruṣavyāghra kaitavyo dṛḍhavikramaḥ //
MBh, 9, 3, 3.2 bhṛśodvigneṣu sainyeṣu dṛṣṭvā pārthasya vikramam //
MBh, 9, 4, 47.1 parājayam aśocantaḥ kṛtacittāśca vikrame /
MBh, 9, 6, 14.1 vikramaṃ mama paśyantu dhanuṣaśca mahad balam /
MBh, 9, 6, 16.1 adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 6, 29.1 madrarājo mahārāja siṃhadviradavikramaḥ /
MBh, 9, 6, 30.2 tvām ṛte puruṣavyāghra śārdūlasamavikramam //
MBh, 9, 9, 17.2 nakulo 'pyagrasat tāṃ vai carmaṇā laghuvikramaḥ //
MBh, 9, 9, 49.1 karṇaputravadhaṃ dṛṣṭvā nakulasya ca vikramam /
MBh, 9, 12, 19.1 tasya kruddho mahārāja sātyakiḥ satyavikramaḥ /
MBh, 9, 12, 28.1 tato duryodhano rājā dṛṣṭvā śalyasya vikramam /
MBh, 9, 14, 4.1 dhṛṣṭadyumnastu samare balavān dṛḍhavikramaḥ /
MBh, 9, 14, 28.1 athānyaṃ ratham āsthāya sātyakiḥ satyavikramaḥ /
MBh, 9, 21, 8.1 tatrādbhutam apaśyāma tava putrasya vikramam /
MBh, 9, 28, 76.1 jito duryodhanaḥ saṃkhye pāṇḍavair bhīmavikramaiḥ /
MBh, 9, 30, 10.3 kriyayā yogam āsthāya tathā tvam api vikrama //
MBh, 9, 54, 29.2 ubhau bharataśārdūlau vikrameṇa samanvitau //
MBh, 9, 55, 35.2 uvāca vītabhī rājan putraste satyavikramaḥ //
MBh, 9, 59, 5.1 aho dhig yad adho nābheḥ prahṛtaṃ śuddhavikrame /
MBh, 9, 63, 30.1 vātikāṃścābravīd rājā putraste satyavikramaḥ /
MBh, 9, 64, 8.1 reṇudhvastaṃ dīrghabhujaṃ mātaṅgasamavikramam /
MBh, 10, 1, 57.1 ekākī bahubhiḥ kṣudrair āhave śuddhavikramaḥ /
MBh, 10, 6, 34.1 sa hi devo 'tyagād devāṃstapasā vikrameṇa ca /
MBh, 10, 7, 35.2 hantāro dviṣatāṃ śūrāḥ prasahyāsahyavikramāḥ //
MBh, 10, 8, 23.1 te dṛṣṭvā varṣmavantaṃ tam atimānuṣavikramam /
MBh, 10, 11, 8.1 tatastāṃ patitāṃ dṛṣṭvā saṃrambhī satyavikramaḥ /
MBh, 10, 11, 22.3 na hi te vikrame tulyaḥ pumān astīha kaścana //
MBh, 11, 7, 18.1 na vikramo na cāpyartho na mitraṃ na suhṛjjanaḥ /
MBh, 11, 12, 12.1 diṣṭyā tu puruṣavyāghro balavān satyavikramaḥ /
MBh, 11, 17, 14.1 eṣa śete mahābāhur balavān satyavikramaḥ /
MBh, 11, 24, 21.1 gāndhārarājaḥ śakunir balavān satyavikramaḥ /
MBh, 11, 25, 22.1 dāśārhīputrajaṃ vīraṃ śayānaṃ satyavikramam /
MBh, 11, 26, 12.3 devarājasamāṃl lokān gatāste satyavikramāḥ //
MBh, 11, 27, 16.3 asūta taṃ bhavaty agre katham adbhutavikramam //
MBh, 12, 1, 21.1 śīghrāstraścitrayodhī ca kṛtī cādbhutavikramaḥ /
MBh, 12, 3, 3.2 cakāra vai dhanurvede yatnam adbhutavikramaḥ //
MBh, 12, 4, 6.2 kapotaromā nīlaśca rukmī ca dṛḍhavikramaḥ //
MBh, 12, 29, 38.3 anyatrauśīnarācchaibyād rājarṣer indravikramāt //
MBh, 12, 29, 54.1 śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ /
MBh, 12, 29, 122.2 aikṣvākaṃ puruṣavyāghram atimānuṣavikramam //
MBh, 12, 31, 32.1 pañcavarṣakadeśīyo bālo nāgendravikramaḥ /
MBh, 12, 31, 43.2 varṣāṇām ekaśatavat sahasraṃ bhīmavikramaḥ //
MBh, 12, 34, 30.1 so 'yaṃ tvam iha saṃkrānto vikrameṇa vasuṃdharām /
MBh, 12, 34, 30.2 nirjitāśca mahīpālā vikrameṇa tvayānagha //
MBh, 12, 39, 42.1 sa tu labdhavaraḥ pāpo devān amitavikramaḥ /
MBh, 12, 40, 19.2 diṣṭyā svadharmaṃ prāpto 'si vikrameṇa mahādyute //
MBh, 12, 45, 19.1 bhavatprasādād bhagavaṃstrilokagativikrama /
MBh, 12, 47, 59.2 vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 12, 48, 7.2 yudhiṣṭhirāya provāca jāmadagnyasya vikramam //
MBh, 12, 48, 11.2 kathaṃ bhūyaḥ samutpattiḥ kṣatrasyāmitavikrama //
MBh, 12, 50, 2.2 vikramo yena vasudhā krodhānniḥkṣatriyā kṛtā //
MBh, 12, 52, 20.2 cakṣur divyaṃ samāśritya drakṣyasyamitavikrama //
MBh, 12, 64, 24.1 imām urvīṃ na jayed vikrameṇa devaśreṣṭho 'sau purā ced ameyaḥ /
MBh, 12, 84, 11.1 śreyaso lakṣaṇaṃ hyetad vikramo yasya dṛśyate /
MBh, 12, 86, 31.1 vyūhayantrāyudhīyānāṃ tattvajño vikramānvitaḥ /
MBh, 12, 94, 22.1 vikrameṇa mahīṃ labdhvā prajā dharmeṇa pālayan /
MBh, 12, 97, 5.1 nārvāk saṃvatsarāt kanyā spraṣṭavyā vikramāhṛtā /
MBh, 12, 99, 41.2 sa viṣṇuvikramakrāmī bṛhaspatisamaḥ kratuḥ //
MBh, 12, 112, 17.1 taṃ śuciṃ paṇḍitaṃ matvā śārdūlaḥ khyātavikramaḥ /
MBh, 12, 120, 51.1 dhanair viśiṣṭānmatiśīlapūjitān guṇopapannān yudhi dṛṣṭavikramān /
MBh, 12, 125, 10.1 sa mṛgo bāṇam ādāya yayāvamitavikramaḥ /
MBh, 12, 129, 10.2 kṣipraṃ vā saṃdhikāmaḥ syāt kṣipraṃ vā tīkṣṇavikramaḥ /
MBh, 12, 138, 28.2 deśakālābhyatīto hi vikramo niṣphalo bhavet //
MBh, 12, 138, 62.1 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ /
MBh, 12, 152, 31.2 samāni yeṣāṃ sthiravikramāṇāṃ buddhātmanāṃ sattvam avasthitānām //
MBh, 12, 166, 18.1 ityuktā rākṣasendreṇa rākṣasā ghoravikramāḥ /
MBh, 12, 200, 46.1 evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ /
MBh, 12, 205, 15.1 satyaśaucārjavatyāgair yaśasā vikrameṇa ca /
MBh, 12, 217, 39.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 218, 15.2 apramattena dhāryāsmi tapasā vikrameṇa ca //
MBh, 12, 220, 25.2 īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt //
MBh, 12, 220, 80.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 228, 15.2 vikramāścāpi yasyaite tathā yuṅkte sa yogataḥ //
MBh, 12, 236, 29.1 yameṣu caivātmagateṣu na vyathet svaśāstrasūtrāhutimantravikramaḥ /
MBh, 12, 248, 3.2 vikrameṇopasaṃpannāstejobalasamanvitāḥ //
MBh, 12, 248, 5.1 ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ /
MBh, 12, 283, 21.2 āsurāṇyeva karmāṇi nyaṣevan bhīmavikramāḥ //
MBh, 12, 289, 25.1 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ /
MBh, 12, 289, 39.2 darśane sparśane cāpi ghrāṇe cāmitavikrama //
MBh, 12, 290, 52.2 kān svagātrodbhavān doṣān paśyasyamitavikrama /
MBh, 12, 326, 33.1 tadāviśati yo brahmann adṛśyo laghuvikramaḥ /
MBh, 13, 2, 6.2 māhiṣmatyām abhūd rājā dharmātmā satyavikramaḥ //
MBh, 13, 6, 16.1 śaucena labhate vipraḥ kṣatriyo vikrameṇa ca /
MBh, 13, 14, 18.1 yathā te janitāḥ putrā rukmiṇyāścāruvikramāḥ /
MBh, 13, 14, 180.1 yaṃ na paśyanti cārādhya devā hyamitavikramam /
MBh, 13, 20, 9.1 sa tān pratyarcayāmāsa rākṣasān bhīmavikramān /
MBh, 13, 22, 3.3 śṛṇuṣvāvahitaḥ sarvaṃ yad idaṃ satyavikrama //
MBh, 13, 74, 13.2 svarge tathā pramodante tapasā vikrameṇa ca //
MBh, 13, 74, 32.1 munayaḥ satyaniratā munayaḥ satyavikramāḥ /
MBh, 13, 106, 22.1 śakratulyaprabhāvānām ijyayā vikrameṇa ca /
MBh, 13, 125, 28.1 avidvān bhīrur alpārtho vidyāvikramadānajam /
MBh, 13, 135, 22.1 īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ /
MBh, 13, 137, 4.2 śaśāsa sarvāṃ pṛthivīṃ haihayaḥ satyavikramaḥ //
MBh, 13, 137, 8.2 vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ vipulavrata /
MBh, 13, 137, 11.3 vīryadhairyayaśaḥśaucair vikrameṇaujasāpi vā //
MBh, 13, 145, 20.1 rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ /
MBh, 14, 5, 11.3 vikrameṇa guṇaiścaiva pitevāsīt sa pārthivaḥ //
MBh, 14, 15, 34.1 itīdam uktaṃ sa tadā mahātmanā janārdanenāmitavikramo 'rjunaḥ /
MBh, 14, 51, 54.2 agādhabuddhir viduraśca mādhavaṃ svayaṃ ca bhīmo gajarājavikramaḥ //
MBh, 14, 59, 25.2 āhartāraṃ kalestasya jaghānāmitavikramaḥ //
MBh, 14, 66, 16.1 tvaṃ hi keśava dharmātmā satyavān satyavikramaḥ /
MBh, 14, 71, 19.1 bhīmaseno 'pi tejasvī kaunteyo 'mitavikramaḥ /
MBh, 14, 78, 31.1 saṃprīyamāṇaḥ pāṇḍūnām ṛṣabhaḥ putravikramāt /
MBh, 14, 94, 5.2 sadṛśo devarājena samṛddhyā vikrameṇa ca //
MBh, 15, 23, 6.1 nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ /
MBh, 18, 2, 3.1 kva te mahārathāḥ sarve śārdūlasamavikramāḥ /
Manusmṛti
ManuS, 3, 214.1 apasavyam agnau kṛtvā sarvam āvṛtya vikramam /
Rāmāyaṇa
Rām, Bā, 1, 10.2 ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ //
Rām, Bā, 7, 4.1 śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ /
Rām, Bā, 10, 10.1 putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ /
Rām, Bā, 11, 5.1 tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ /
Rām, Bā, 11, 12.1 sarvathā prāpyase putrāṃś caturo 'mitavikramān /
Rām, Bā, 12, 18.2 mithilādhipatiṃ śūraṃ janakaṃ satyavikramam //
Rām, Bā, 15, 11.2 śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam //
Rām, Bā, 16, 12.1 golāṅgūlīṣu cotpannāḥ kecit saṃmatavikramāḥ /
Rām, Bā, 21, 18.3 vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ //
Rām, Bā, 23, 10.2 tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau //
Rām, Bā, 32, 9.2 visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ //
Rām, Bā, 40, 5.2 dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ //
Rām, Bā, 40, 12.1 teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ /
Rām, Bā, 70, 6.2 mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ //
Rām, Ay, 34, 12.1 rājño vacanam ājñāya sumantraḥ śīghravikramaḥ /
Rām, Ay, 66, 28.1 ārye kim abravīd rājā pitā me satyavikramaḥ /
Rām, Ay, 76, 27.1 sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ /
Rām, Ay, 102, 27.1 ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ /
Rām, Ay, 104, 3.1 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau /
Rām, Ay, 105, 9.1 sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ /
Rām, Ār, 5, 8.1 viśrutas triṣu lokeṣu yaśasā vikrameṇa ca /
Rām, Ār, 6, 6.2 tan mābhivada dharmajña maharṣe satyavikrama //
Rām, Ār, 16, 13.1 āsīd daśaratho nāma rājā tridaśavikramaḥ /
Rām, Ār, 18, 2.1 balavikramasampannā kāmagā kāmarūpiṇī /
Rām, Ār, 20, 16.1 śūramānī na śūras tvaṃ mithyāropitavikramaḥ /
Rām, Ār, 21, 17.1 niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ /
Rām, Ār, 21, 23.1 tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān /
Rām, Ār, 26, 12.1 aho vikramaśūrasya rākṣasasyedṛśaṃ balam /
Rām, Ār, 27, 1.2 kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam //
Rām, Ār, 29, 23.2 apāsarpat pratipadaṃ kiṃcit tvaritavikramaḥ //
Rām, Ār, 32, 12.1 bhrātā cāsya mahātejā guṇatas tulyavikramaḥ /
Rām, Ār, 33, 5.1 evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ /
Rām, Ār, 33, 33.1 sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ /
Rām, Ār, 38, 12.3 auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām //
Rām, Ār, 42, 2.2 ābadhya ca kalāpau dvau jagāmodagravikramaḥ //
Rām, Ār, 53, 25.2 vikrameṇa nayed yas tvāṃ madbāhuparipālitām //
Rām, Ār, 60, 2.2 nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ //
Rām, Ār, 60, 44.2 asmin muhūrte saumitre mama drakṣyanti vikramam //
Rām, Ār, 65, 28.1 kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama /
Rām, Ār, 65, 31.1 iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān /
Rām, Ār, 65, 31.2 avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot //
Rām, Ār, 66, 3.2 uvācārtisamāpanno vikrame kṛtaniścayaḥ //
Rām, Ār, 67, 30.2 kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ //
Rām, Ār, 71, 25.2 ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam //
Rām, Ki, 3, 2.2 upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ //
Rām, Ki, 3, 7.1 siṃhaviprekṣitau vīrau siṃhātibalavikramau /
Rām, Ki, 3, 8.1 śrīmantau rūpasampannau vṛṣabhaśreṣṭhavikramau /
Rām, Ki, 4, 26.2 girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām //
Rām, Ki, 5, 2.1 ayaṃ rāmo mahāprājñaḥ samprāpto dṛḍhavikramaḥ /
Rām, Ki, 5, 2.2 lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ //
Rām, Ki, 7, 2.2 sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam //
Rām, Ki, 12, 26.1 āhvayasveti mām uktvā darśayitvā ca vikramam /
Rām, Ki, 12, 31.2 vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye //
Rām, Ki, 13, 1.2 jagāma sahasugrīvo vālivikramapālitām //
Rām, Ki, 16, 24.1 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ /
Rām, Ki, 18, 8.2 vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit //
Rām, Ki, 18, 57.2 idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara //
Rām, Ki, 26, 11.2 samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam //
Rām, Ki, 26, 16.2 satyavikramayuktena tad uktaṃ lakṣmaṇa tvayā //
Rām, Ki, 26, 17.2 vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham //
Rām, Ki, 30, 25.2 kecin nāgasahasrasya babhūvus tulyavikramāḥ //
Rām, Ki, 35, 6.2 tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama //
Rām, Ki, 35, 18.1 sadṛśaś cāsi rāmasya vikrameṇa balena ca /
Rām, Ki, 37, 9.1 śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ /
Rām, Ki, 37, 32.1 āgamiṣyanti te rājan mahendrasamavikramāḥ /
Rām, Ki, 38, 18.1 golāṅgūlamahārājo gavākṣo bhīmavikramaḥ /
Rām, Ki, 38, 30.1 kailāsaśikharākārair vānarair bhīmavikramaiḥ /
Rām, Ki, 39, 3.1 ta ime bahusāhasrair haribhir bhīmavikramaiḥ /
Rām, Ki, 40, 5.2 vegavikramasampannān saṃdideśa viśeṣavit //
Rām, Ki, 41, 1.2 buddhivikramasampannān vāyuvegasamāñjave //
Rām, Ki, 41, 2.2 tārāyāḥ pitaraṃ rājā śvaśuraṃ bhīmavikramam //
Rām, Ki, 41, 18.1 nātyāsādayitavyās te vānarair bhīmavikramaiḥ /
Rām, Ki, 41, 19.2 phalamūlāni te tatra rakṣante bhīmavikramāḥ //
Rām, Ki, 42, 9.2 bhavantaḥ parimārgaṃs tu buddhivikramasampadā //
Rām, Ki, 43, 13.1 vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ /
Rām, Ki, 43, 16.1 atibala balam āśritas tavāhaṃ harivaravikrama vikramair analpaiḥ /
Rām, Ki, 43, 16.1 atibala balam āśritas tavāhaṃ harivaravikrama vikramair analpaiḥ /
Rām, Ki, 48, 18.1 tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ /
Rām, Ki, 53, 4.1 bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ /
Rām, Ki, 54, 2.2 vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate //
Rām, Ki, 55, 19.1 yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ /
Rām, Ki, 58, 4.2 svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam //
Rām, Ki, 60, 16.1 rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca /
Rām, Ki, 61, 2.2 cakṣuṣī caiva prāṇāśca vikramaśca balaṃ ca te //
Rām, Ki, 62, 14.2 babhūvur hariśārdūlā vikramābhyudayonmukhāḥ //
Rām, Ki, 62, 15.1 atha pavanasamānavikramāḥ plavagavarāḥ pratilabdhapauruṣāḥ /
Rām, Ki, 63, 1.2 saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ //
Rām, Ki, 63, 3.1 abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ /
Rām, Ki, 63, 11.1 viṣādo 'yaṃ prasahate vikrame paryupasthite /
Rām, Ki, 63, 22.2 sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ //
Rām, Ki, 64, 16.1 sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ /
Rām, Ki, 64, 26.1 tad bhavān asyā kāryasya sādhane satyavikramaḥ /
Rām, Ki, 64, 26.2 buddhivikramasampanno hetur atra paraṃtapaḥ //
Rām, Ki, 65, 6.2 vikramaścāpi vegaśca na te tenāpahīyate //
Rām, Ki, 65, 25.2 aśastravadhyatāṃ tāta samare satyavikrama //
Rām, Ki, 65, 27.2 sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ //
Rām, Ki, 65, 29.2 dākṣyavikramasampannaḥ pakṣirāja ivāparaḥ //
Rām, Ki, 65, 30.1 trivikrame mayā tāta saśailavanakānanā /
Rām, Ki, 65, 35.2 vikramasva mahāvego viṣṇustrīn vikramān iva //
Rām, Ki, 66, 22.2 viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva //
Rām, Ki, 66, 37.2 vicacāra hariśreṣṭho mahendrasamavikramaḥ //
Rām, Su, 1, 36.1 yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ /
Rām, Su, 1, 177.2 utpapātātha vegena manaḥsaṃpātavikramaḥ //
Rām, Su, 2, 3.1 yojanānāṃ śataṃ śrīmāṃstīrtvāpyuttamavikramaḥ /
Rām, Su, 14, 8.1 virādhaśca hataḥ saṃkhye rākṣaso bhīmavikramaḥ /
Rām, Su, 18, 33.1 na rāmastapasā devi na balena na vikramaiḥ /
Rām, Su, 32, 28.1 vikrameṇopapannaśca yathā viṣṇur mahāyaśāḥ /
Rām, Su, 34, 7.2 vikramaślāghanīyena kramatā goṣpadīkṛtaḥ //
Rām, Su, 34, 31.1 sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ /
Rām, Su, 35, 15.2 vikramaśca prabhāvaśca santi vānara rāghave //
Rām, Su, 35, 49.1 hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ /
Rām, Su, 35, 66.1 samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam /
Rām, Su, 37, 5.1 sa tatheti pratijñāya mārutir bhīmavikramaḥ /
Rām, Su, 37, 34.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Su, 37, 48.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Su, 39, 12.1 ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ sametya rakṣobhir asaṃgavikramaḥ /
Rām, Su, 39, 12.1 ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ sametya rakṣobhir asaṃgavikramaḥ /
Rām, Su, 39, 13.1 tato mārutavat kruddho mārutir bhīmavikramaḥ /
Rām, Su, 40, 13.2 sītayā kṛtasaṃvādastiṣṭhatyamitavikramaḥ //
Rām, Su, 42, 11.1 vipannaṃ karma tad dṛṣṭvā hanūmāṃścaṇḍavikramaḥ /
Rām, Su, 42, 19.2 amātyaputrān ativīryavikramān samādideśāśu niśācareśvaraḥ //
Rām, Su, 43, 4.1 taptakāñcanacitrāṇi cāpānyamitavikramāḥ /
Rām, Su, 44, 9.2 dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ //
Rām, Su, 44, 29.2 nipapāta punar bhūmau suparṇasamavikramaḥ //
Rām, Su, 45, 6.2 divākarābhaṃ ratham āsthitastataḥ sa nirjagāmāmaratulyavikramaḥ //
Rām, Su, 45, 10.1 sa jātamanyuḥ prasamīkṣya vikramaṃ sthiraḥ sthitaḥ saṃyati durnivāraṇam /
Rām, Su, 45, 19.1 tataḥ kapistaṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam /
Rām, Su, 45, 19.2 kumāram akṣaṃ prasamīkṣya saṃyuge nanāda harṣād ghanatulyavikramaḥ //
Rām, Su, 45, 23.2 śarāntare mārutavad viniṣpatan manojavaḥ saṃyati caṇḍavikramaḥ //
Rām, Su, 45, 34.2 sametya taṃ mārutavegavikramaḥ krameṇa jagrāha ca pādayor dṛḍham //
Rām, Su, 45, 35.2 mumoca vegāt pitṛtulyavikramo mahītale saṃyati vānarottamaḥ //
Rām, Su, 46, 31.2 parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau //
Rām, Su, 47, 1.1 tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ /
Rām, Su, 47, 15.1 sa taiḥ sampīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ /
Rām, Su, 51, 39.1 sa tānnihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punar eva laṅkām /
Rām, Su, 56, 17.2 rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ //
Rām, Su, 56, 45.2 praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ //
Rām, Su, 56, 67.2 sītayā tava kiṃ kāryaṃ mahendrasamavikrama /
Rām, Su, 56, 79.2 devi rāmasya bhartuste sahāyo bhīmavikramaḥ /
Rām, Su, 56, 98.1 teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ /
Rām, Su, 56, 104.1 mantriputrān hatāñ śrutvā samare laghuvikramān /
Rām, Su, 56, 127.1 sumahatyaparādhe 'pi dūtasyātulavikramaḥ /
Rām, Su, 56, 130.1 rākṣasāḥ siddhasaṃnāhāstataste caṇḍavikramāḥ /
Rām, Su, 58, 7.1 bhavatām abhyanujñāto vikramo me ruṇaddhi tam //
Rām, Su, 58, 18.2 ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ //
Rām, Su, 61, 21.2 nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ //
Rām, Su, 62, 33.1 mā bhūścintāsamāyuktaḥ saṃpratyamitavikrama //
Rām, Su, 66, 18.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Su, 66, 26.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Yu, 1, 6.2 evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca //
Rām, Yu, 2, 8.2 vikrameṇa samāneṣye sītāṃ hatvā yathā ripum //
Rām, Yu, 9, 8.2 tasya vikramakālāṃstān yuktān āhur manīṣiṇaḥ //
Rām, Yu, 9, 9.2 vikramāstāta sidhyanti parīkṣya vidhinā kṛtāḥ //
Rām, Yu, 11, 16.1 etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ /
Rām, Yu, 11, 27.1 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ /
Rām, Yu, 11, 49.1 daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi /
Rām, Yu, 16, 24.2 lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ //
Rām, Yu, 16, 25.2 sugrīvaśca mahātejā mahendrasamavikramaḥ //
Rām, Yu, 17, 19.1 śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ /
Rām, Yu, 18, 41.2 na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ //
Rām, Yu, 20, 2.2 sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam //
Rām, Yu, 20, 23.1 vānarair arditāste tu vikrāntair laghuvikramaiḥ /
Rām, Yu, 21, 31.1 nāsti rāmasya sadṛśo vikrame bhuvi kaścana /
Rām, Yu, 23, 37.2 sabhāṃ praviśya vidadhe viditvā rāmavikramam //
Rām, Yu, 23, 39.1 rākṣasendrastu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ /
Rām, Yu, 24, 16.1 anena preṣitā ye ca rākṣasā laghuvikramāḥ /
Rām, Yu, 26, 4.1 taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam /
Rām, Yu, 26, 31.2 na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ //
Rām, Yu, 27, 5.2 hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ //
Rām, Yu, 29, 9.2 saśaraṃ cāpam udyamya sumahad vikrame rataḥ //
Rām, Yu, 31, 37.2 kecin nāgasahasrasya babhūvustulyavikramāḥ //
Rām, Yu, 32, 28.2 nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān //
Rām, Yu, 36, 5.1 niḥśvasantau yathā sarpau niśceṣṭau mandavikramau /
Rām, Yu, 36, 16.2 vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ //
Rām, Yu, 40, 16.2 rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau //
Rām, Yu, 40, 58.1 ityevam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ /
Rām, Yu, 41, 13.2 pāśān iva gajau chittvā gajendrasamavikramau //
Rām, Yu, 42, 15.1 anye tu paramakruddhā rākṣasā bhīmavikramāḥ /
Rām, Yu, 43, 2.1 śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ /
Rām, Yu, 43, 9.1 sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ /
Rām, Yu, 47, 30.1 bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ /
Rām, Yu, 47, 55.1 śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ /
Rām, Yu, 47, 110.1 visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam /
Rām, Yu, 48, 35.1 tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ /
Rām, Yu, 49, 29.1 sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ /
Rām, Yu, 50, 1.2 rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ //
Rām, Yu, 51, 11.1 upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam /
Rām, Yu, 51, 24.2 mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru //
Rām, Yu, 51, 38.1 na paraḥ preṣaṇīyaste yuddhāyātulavikrama /
Rām, Yu, 54, 6.2 vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ //
Rām, Yu, 55, 2.1 samudīritavīryāste samāropitavikramāḥ /
Rām, Yu, 55, 62.1 tasmānmuhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ /
Rām, Yu, 55, 106.2 tatastvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam //
Rām, Yu, 55, 122.2 vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ //
Rām, Yu, 57, 46.2 bāṇaughair vāryamāṇāśca harayo bhīmavikramāḥ //
Rām, Yu, 57, 90.1 athāṅgado rāmamanaḥpraharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam /
Rām, Yu, 57, 90.2 visiṣmiye so 'pyativīryavikramaḥ punaśca yuddhe sa babhūva harṣitaḥ //
Rām, Yu, 59, 7.1 te tasya rūpam ālokya yathā viṣṇostrivikrame /
Rām, Yu, 59, 50.1 bālastvam asi saumitre vikrameṣvavicakṣaṇaḥ /
Rām, Yu, 60, 7.2 drakṣyanti me vikramam aprameyaṃ viṣṇor ivograṃ baliyajñavāṭe //
Rām, Yu, 61, 27.1 nānyo vikramaparyāptastvam eṣāṃ paramaḥ sakhā /
Rām, Yu, 61, 44.1 namaskṛtvātha rāmāya mārutir bhīmavikramaḥ /
Rām, Yu, 62, 41.1 tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam /
Rām, Yu, 63, 43.2 pātitā harivīrāśca tvayaite bhīmavikramāḥ //
Rām, Yu, 64, 4.2 vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ //
Rām, Yu, 64, 16.2 abhicikṣepa vegena vegavān vāyuvikramaḥ //
Rām, Yu, 65, 18.1 tasya te rathasaṃyuktā hayā vikramavarjitāḥ /
Rām, Yu, 69, 13.2 cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ //
Rām, Yu, 69, 16.2 jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ //
Rām, Yu, 75, 29.1 ubhau hi balasampannāvubhau vikramaśālinau /
Rām, Yu, 77, 34.2 caturṣu sumahāvīryā nipetur bhīmavikramāḥ //
Rām, Yu, 78, 9.2 anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau //
Rām, Yu, 83, 23.1 tato muhūrtānniṣpetū rākṣasā bhīmavikramāḥ /
Rām, Yu, 84, 21.1 ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ /
Rām, Yu, 88, 26.2 na prahartuṃ manaścakre vimukhīkṛtavikramaḥ //
Rām, Yu, 93, 6.1 śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ /
Rām, Yu, 94, 29.2 jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam //
Rām, Yu, 98, 25.1 naivārthena na kāmena vikrameṇa na cājñayā /
Rām, Yu, 105, 24.2 tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ //
Rām, Yu, 106, 10.1 evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ /
Rām, Yu, 113, 2.1 priyakāmaḥ priyaṃ rāmastatastvaritavikramam /
Rām, Yu, 115, 1.1 śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ /
Rām, Yu, 115, 18.2 arthaṃ vijñāpayann eva bharataṃ satyavikramam //
Rām, Yu, 115, 31.1 āropito vimānaṃ tad bharataḥ satyavikramaḥ /
Rām, Yu, 116, 42.1 tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ /
Rām, Yu, 116, 52.1 ratnakumbhena mahatā śītaṃ mārutavikramaḥ /
Rām, Yu, 116, 52.2 uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ //
Rām, Yu, 116, 72.1 pauruṣaṃ vikramo buddhir yasminn etāni nityadā /
Rām, Utt, 9, 34.1 daśagrīva tathā yatnaṃ kuruṣvāmitavikrama /
Rām, Utt, 11, 23.1 tad bhavān yadi sāmnaitāṃ dadyād atulavikrama /
Rām, Utt, 14, 9.1 ye tu te rākṣasendrasya sacivā ghoravikramāḥ /
Rām, Utt, 20, 3.2 prīto 'smyabhijanopeta vikramair ūrjitaistava //
Rām, Utt, 21, 1.1 evaṃ saṃcintya viprendro jagāma laghuvikramaḥ /
Rām, Utt, 21, 6.2 upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam //
Rām, Utt, 21, 11.2 rāvaṇo mocayāmāsa vikrameṇa balād balī //
Rām, Utt, 21, 29.1 tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ /
Rām, Utt, 22, 33.1 vaivasvata mahābāho na khalvatulavikrama /
Rām, Utt, 24, 14.1 sarvathā sadṛśastāvad vikramo 'sya durātmanaḥ /
Rām, Utt, 27, 35.2 vikrameṇa mahātejā vārayāmāsa saṃyuge //
Rām, Utt, 28, 21.1 dṛṣṭvā praṇāśaṃ putrasya rāvaṇeścāpi vikramam /
Rām, Utt, 29, 7.1 adyaitāṃstridaśān sarvān vikramaiḥ samare svayam /
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 30, 3.2 aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā //
Rām, Utt, 30, 13.2 vikrameṇa mayā tvetad amaratvaṃ pravartitam //
Rām, Utt, 32, 44.2 nipuṇaṃ vañcayāmāsa sagado gajavikramaḥ //
Rām, Utt, 33, 3.2 purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ //
Rām, Utt, 35, 3.2 vikramaśca prabhāvaśca hanūmati kṛtālayāḥ //
Rām, Utt, 35, 27.1 yadi tāvacchiśor asya īdṛśau gativikramau /
Rām, Utt, 56, 12.2 agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama //
Rām, Utt, 58, 11.2 vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā //
Rām, Utt, 61, 3.1 taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam /
Rām, Utt, 63, 8.1 sa me prasādaṃ kākutstha kuruṣvāmitavikrama /
Rām, Utt, 66, 15.1 kasyāṃ yonyāṃ tapovṛddha vartase dṛḍhavikrama /
Rām, Utt, 73, 19.1 lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau /
Rām, Utt, 74, 9.2 pratiṣṭhitā mahābāho yaśaścāmitavikrama //
Rām, Utt, 74, 14.1 sa tvaṃ puruṣaśārdūla guṇair atulavikrama /
Rām, Utt, 82, 4.1 tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ /
Rām, Utt, 82, 10.2 aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ //
Rām, Utt, 88, 12.1 dhriyamāṇaṃ śirobhistannāgair amitavikramaiḥ /
Rām, Utt, 91, 3.1 bharataśca yudhājicca sametau laghuvikramau /
Rām, Utt, 97, 8.1 śatrughnasya tu gacchantu dūtāstvaritavikramāḥ /
Rām, Utt, 98, 1.1 te dūtā rāmavākyena coditā laghuvikramāḥ /
Saundarānanda
SaundĀ, 1, 47.1 vyastaistaistairguṇairyuktān mativāgvikramādibhiḥ /
SaundĀ, 8, 37.1 na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam /
SaundĀ, 11, 49.1 saṃsadaṃ śobhayitvaindrīm upendraścendravikramaḥ /
SaundĀ, 14, 22.1 dhāturārambhadhṛtyośca sthāmavikramayorapi /
SaundĀ, 16, 92.1 yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva /
SaundĀ, 17, 62.1 bhrātuśca śāstuśca tayānuśiṣṭyā nandastataḥ svena ca vikrameṇa /
Amarakośa
AKośa, 2, 569.1 śaktiḥ parākramaḥ prāṇo vikramastvatiśaktitā /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 5.1 ehīti sā nṛpeṇoktā na atimantharavikramā /
BKŚS, 11, 28.1 vikramaikarasatvāc ca samartho marubhūtikaḥ /
BKŚS, 17, 112.2 tripiṣṭapaṃ tribhiḥ krāntaṃ vikramaiś cakrapāṇinā //
Daśakumāracarita
DKCar, 1, 3, 8.3 mānapālo nijakiṅkarebhyo mama kulābhimānavṛttāntaṃ tatkālīnaṃ vikramaṃ ca niśamya māmārcayat //
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 8, 55.0 aṣṭame 'sya senāpatisakhasya vikramacintākleśaḥ //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
Harivaṃśa
HV, 1, 3.1 atyadbhutāni karmāṇi vikramā dharmaniścayāḥ /
HV, 3, 11.1 tasyodyatas tadā dakṣo nāśāyāmitavikramaḥ /
HV, 6, 20.2 rājataṃ pātram ādāya svadhām amitavikramaiḥ //
HV, 23, 149.2 yajñair dānais tapobhir vā vikrameṇa śrutena vā //
Kirātārjunīya
Kir, 1, 24.1 kathāprasaṅgena janair udāhṛtād anusmṛtākhaṇḍalasūnuvikramaḥ /
Kir, 2, 14.1 vipado 'bhibhavanty avikramaṃ rahayaty āpadupetam āyatiḥ /
Kir, 2, 22.1 kuru tanmatim eva vikrame nṛpa nirdhūya tamaḥ pramādajam /
Kir, 3, 17.1 labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ /
Kir, 8, 29.1 gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ /
Kir, 14, 32.1 sugeṣu durgeṣu ca tulyavikramair javād ahaṃpūrvikayā yiyāsubhiḥ /
Kir, 14, 43.1 yathāsvam āśaṃsitavikramāḥ purā muniprabhāvakṣatatejasaḥ pare /
Kir, 17, 64.1 abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya /
Kumārasaṃbhava
KumSaṃ, 1, 34.1 sā rājahaṃsair iva saṃnatāṅgī gateṣu līlāñcitavikrameṣu /
KumSaṃ, 2, 18.2 yugapad yugabāhubhyaḥ prāptebhyaḥ prājyavikramāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 42.2 vikramas tvayy adhāl lakṣmīm iti mālopamā matā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 101.1 viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 165.1 citram ākrāntaviśvo 'pi vikramas te na tṛpyati /
Kāvyālaṃkāra
KāvyAl, 2, 70.1 svavikramāntabhuvaścitraṃ yanna tavoddhatiḥ /
Kūrmapurāṇa
KūPur, 1, 9, 26.1 tāneva lokān garbhasthānapaśyat satyavikramaḥ /
KūPur, 1, 15, 144.1 śrutvā tadvijayaṃ śaṃbhurvikramaṃ keśavasya ca /
KūPur, 1, 22, 26.1 tatra tatrāpsarovaryā dṛṣṭvā taṃ siṃhavikramam /
Liṅgapurāṇa
LiPur, 1, 14, 6.1 sa taṃ dṛṣṭvā mahātmānamaghoraṃ ghoravikramam /
LiPur, 1, 14, 9.1 pradadau darśanaṃ devo hyaghoro ghoravikramaḥ /
LiPur, 1, 20, 28.2 tāneva lokān garbhasthān apaśyat satyavikramaḥ //
LiPur, 1, 20, 35.2 śīghraṃ vikramatastasya padbhyām ākrāntapīḍitāḥ //
LiPur, 1, 54, 20.2 tathodagayane sūryaḥ sarpate mandavikramaḥ //
LiPur, 1, 54, 25.1 aharbhavati taccāpi carate mandavikramaḥ /
LiPur, 1, 69, 82.1 svopabhogyāni kanyānāṃ ṣoḍaśātulavikramaḥ /
LiPur, 1, 93, 4.1 purāndhaka iti khyātastapasā labdhavikramaḥ /
LiPur, 1, 96, 36.2 sāhaṅkāramidaṃ śrutvā harer amitavikramaḥ /
LiPur, 1, 96, 70.1 haristaddarśanādeva vinaṣṭabalavikramaḥ /
LiPur, 1, 97, 1.2 jalandharaṃ jaṭāmauliḥ purā jambhārivikramam /
LiPur, 1, 97, 3.1 āsīdantakasaṃkāśastapasā labdhavikramaḥ /
LiPur, 1, 98, 6.1 vatsāḥ kimiti vai devāś cyutālaṅkāravikramāḥ /
LiPur, 1, 98, 103.2 alaṃkariṣṇus tvacalo rociṣṇurvikramottamaḥ //
LiPur, 1, 106, 2.2 dāruko 'surasambhūtas tapasā labdhavikramaḥ /
LiPur, 2, 16, 13.2 tatsūtramiti vijñeyaṃ rūpamadbhutavikramam //
LiPur, 2, 50, 5.1 utpādya putraṃ gaṇapaṃ cāndhakaṃ cāruvikramam /
Matsyapurāṇa
MPur, 10, 12.1 dagdhumevodyataḥ kopācchareṇāmitavikramaḥ /
MPur, 24, 65.1 tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ /
MPur, 27, 2.2 kālastvadvikramasyādya jahi śatrūnpuraṃdara //
MPur, 43, 24.2 yajñairdānaistapobhiśca vikrameṇa śrutena ca //
MPur, 47, 4.2 mama putrā hatāstena jyeṣṭhāste bhīmavikramāḥ //
MPur, 120, 44.1 svapnamevaṃ sa rājarṣir dṛṣṭvā devendravikramaḥ /
MPur, 121, 18.2 brahmadhātā nivasati rākṣaso'nantavikramaḥ //
MPur, 124, 73.1 udagyāne tathā sūryaḥ sarpate mandavikramaḥ /
MPur, 130, 27.2 diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ //
MPur, 131, 27.1 praviśya ruṣitāste ca purāṇyatulavikramāḥ /
MPur, 135, 33.2 pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ /
MPur, 135, 50.1 nandīśvare gate tatra gaṇapāḥ khyātavikramāḥ /
MPur, 136, 30.2 āyudhāni samādāya kāśino dṛḍhavikramāḥ //
MPur, 138, 35.2 tasminkṣaṇe dvāravaraṃ rirakṣo ruddhaṃ bhavenādbhutavikrameṇa //
MPur, 138, 53.2 karomi vikrameṇaitatpuraṃ vyasanavarjitam //
MPur, 140, 42.1 tataḥ śaraiḥ pramathagaṇaiśca dānavā dṛḍhāhatāścottamavegavikramāḥ /
MPur, 147, 27.2 jātamātrastu daityendrastārakaścaṇḍavikramaḥ //
MPur, 148, 17.2 uvāca prāñjalirbhūtvā praṇataḥ pṛthuvikramaḥ //
MPur, 148, 41.2 daśakoṭīśvarā daityā daityānāṃ caṇḍavikramāḥ //
MPur, 150, 73.2 hemakeyūranaddhābhyāṃ bāhubhyāṃ caṇḍavikramaḥ //
MPur, 150, 87.1 abhidudrāva vegena kujambhaṃ bhīmavikramam /
MPur, 150, 143.1 kalāṃ pūrayituṃ yatnātṣoḍaśīmativikramāḥ /
MPur, 150, 162.2 bhavatā mohitenājau nihatā bhūrivikramāḥ //
MPur, 150, 203.2 taddṛṣṭvā duṣkaraṃ karma so'śvibhyāṃ bhīmavikramaḥ //
MPur, 151, 33.2 śāntaṃ tadālokya hariḥ svaśastraṃ svavikrame manyuparītamūrtiḥ //
MPur, 153, 12.2 jambhastu vadhyatāṃ prāpto dānavaḥ krūravikramaḥ //
MPur, 153, 24.1 tasyārakṣatpadaṃ savyaṃ māruto'mitavikramaḥ /
MPur, 153, 31.1 parānparaśunā jaghne daityendro raudravikramaḥ /
MPur, 153, 196.2 jaghānāstrairasaṃkhyeyairdaityendro 'mitavikramaḥ //
MPur, 162, 8.2 nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ //
MPur, 162, 16.1 te dānavagaṇā sarve mṛgendraṃ bhīmavikramam /
MPur, 166, 19.1 paurāṇaṃ rūpamāsthāya svapityamitavikramaḥ /
MPur, 174, 42.1 devāsuravimardeṣu bahuśo dṛṣṭavikramam /
Suśrutasaṃhitā
Su, Sū., 34, 10.2 ājñā tyāgaḥ kṣamā dhairyaṃ vikramaścāpyamānuṣaḥ //
Su, Ka., 1, 4.1 ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ /
Su, Utt., 47, 8.1 kāmyatā manasastuṣṭirdhairyaṃ tejo 'tivikramaḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 35.2 tathodagayane sūryaḥ sarpate mandavikramaḥ //
ViPur, 2, 8, 37.1 aharbhavati tatrāpi carate mandavikramaḥ //
ViPur, 4, 14, 46.1 sa vā pūrvam apy udāravikramo daityānām ādipuruṣo hiraṇyakaśipur abhavat //
ViPur, 5, 7, 22.1 nandagopaśca gopāśca rāmaścādbhutavikramaḥ /
ViPur, 5, 7, 44.2 āruhyābhugnaśirasi prananartoruvikramaḥ //
ViPur, 5, 20, 53.1 cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ /
ViPur, 5, 26, 3.2 bhīṣmako rukmiṇā sārdhaṃ rukmiṇīmuruvikramaḥ //
ViPur, 5, 29, 31.1 kanyāpure sa kanyānāṃ ṣoḍaśātulavikramaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 5.1 dharmasatyamayaḥ śrīmān kramavikramasatkṛtaḥ /
Śatakatraya
ŚTr, 1, 34.1 santy anye 'pi bṛhaspatiprabhṛtayaḥ saṃbhāvitāḥ pañcaṣāstān pratyeṣa viśeṣavikramarucī rāhur na vairāyate /
ŚTr, 1, 63.1 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 14.1 tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 19.1 vayaṃ tu na vitṛpyāma uttamaślokavikrame /
BhāgPur, 1, 11, 17.2 akrūraścograsenaśca rāmaścādbhutavikramaḥ //
BhāgPur, 2, 3, 20.1 bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya /
BhāgPur, 2, 6, 6.1 vikramo bhūrbhuvaḥ svaśca kṣemasya śaraṇasya ca /
BhāgPur, 2, 8, 21.1 samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ /
BhāgPur, 2, 9, 10.1 pravartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ /
BhāgPur, 3, 7, 28.2 sṛjataḥ śrīnivāsasya vyācakṣvodāravikramam //
BhāgPur, 3, 9, 23.2 tasmin svavikramam idaṃ sṛjato 'pi ceto yuñjīta karmaśamalaṃ ca yathā vijahyām //
BhāgPur, 3, 11, 28.1 tamomātrām upādāya pratisaṃruddhavikramaḥ /
BhāgPur, 3, 13, 33.1 jaghāna rundhānam asahyavikramaṃ sa līlayebhaṃ mṛgarāḍ ivāmbhasi /
BhāgPur, 3, 18, 21.1 āsannaśauṇḍīram apetasādhvasaṃ kṛtapratīkāram ahāryavikramam /
BhāgPur, 3, 19, 31.2 evaṃ hiraṇyākṣam asahyavikramaṃ sa sādayitvā harir ādisūkaraḥ /
BhāgPur, 3, 19, 32.2 yathā hiraṇyākṣa udāravikramo mahāmṛdhe krīḍanavan nirākṛtaḥ //
BhāgPur, 3, 30, 1.2 tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam /
BhāgPur, 3, 32, 18.2 kathāyāṃ kathanīyoruvikramasya madhudviṣaḥ //
BhāgPur, 4, 4, 4.1 tām anvagacchan drutavikramāṃ satīm ekāṃ trinetrānucarāḥ sahasraśaḥ /
BhāgPur, 4, 16, 26.1 tatra tatra girastāstā iti viśrutavikramaḥ /
BhāgPur, 4, 21, 10.1 ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ /
BhāgPur, 4, 22, 1.2 janeṣu pragṛṇatsvevaṃ pṛthuṃ pṛthulavikramam /
BhāgPur, 4, 26, 2.2 pañcapraharaṇaṃ saptavarūthaṃ pañcavikramam //
BhāgPur, 8, 8, 34.2 snigdhakuñcitakeśāntasubhagaḥ siṃhavikramaḥ //
BhāgPur, 10, 2, 21.1 kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam /
BhāgPur, 11, 2, 54.1 bhagavata uruvikramāṅghriśākhānakhamaṇicandrikayā nirastatāpe /
Bhāratamañjarī
BhāMañj, 1, 16.2 śuśoca saṃjayasyāgre smaranpāṇḍavavikramam //
BhāMañj, 1, 114.1 cañcannijaprabhāpuñjavyañjitānantavikramaḥ /
BhāMañj, 1, 514.2 babhūva sarvaśastrāstravidyāvikramaśālinaḥ //
BhāMañj, 1, 704.1 gīyamānaguṇānpaurairvidyāvikramaśālinaḥ /
BhāMañj, 1, 754.1 aṅke ca mādrītanayau prayayau bhīmavikramaḥ /
BhāMañj, 1, 838.1 tato viditavṛttāntaṃ vidhāya pṛthuvikramam /
BhāMañj, 1, 852.1 tato bhīmaḥ samādāya grīvāyāmugravikramam /
BhāMañj, 1, 904.2 taṃ mumoca na vīrāṇāṃ viṣamastheṣu vikramaḥ //
BhāMañj, 1, 916.1 kuruvaṃśaśaśāṅkasya tava tāpatya vikramaḥ /
BhāMañj, 1, 1074.1 saṃdehadolanatulāmāropya bhujavikramam /
BhāMañj, 1, 1095.1 pāṇḍuputrānparijñāya tato vikramasūcitān /
BhāMañj, 1, 1165.1 mānī ca kṛtavairaśca dṛṣṭasāraśca vikrame /
BhāMañj, 5, 520.1 bandibhirgīyamānāste yaśovikramalāñchanaiḥ /
BhāMañj, 5, 536.1 caritaṃ vikramodāraṃ gāyanti tridaśāṅganāḥ /
BhāMañj, 5, 584.1 pravaro rathayūthānāṃ sātyakiḥ satyavikramaḥ /
BhāMañj, 5, 630.2 apūjayansurāḥ sarve vikramaṃ puṣpavarṣiṇaḥ //
BhāMañj, 6, 214.2 bhejire pratiśaṃsanto vipulaṃ bhīṣmavikramam //
BhāMañj, 6, 215.2 saṃhāraṃ nijasainyānāṃ pradadhyau bhīṣmavikramam //
BhāMañj, 6, 223.2 cakarta bhūbhujāmeva śirāṃsi laghuvikramaḥ //
BhāMañj, 6, 301.2 garjannurugadāghātairjaghāna ghanavikramaḥ //
BhāMañj, 6, 315.2 saṃdhyāyāṃ durjayaṃ matvā bhīṣmastaṃ bhīmavikramam //
BhāMañj, 6, 356.2 vindānuvindāvabhyāyājjambhārisamavikramaḥ //
BhāMañj, 6, 374.2 śakunestanayānsapta jaghāna ghanavikramān //
BhāMañj, 6, 377.2 yuyudhāte samāviśya tau nabho bhīmavikramau //
BhāMañj, 6, 399.2 nāmabhir vikramodāraiḥ sūcitānvetrimaṇḍalaiḥ //
BhāMañj, 7, 60.2 avārayitum abhyetya satyajitsatyavikramaḥ //
BhāMañj, 7, 144.1 tadapāraṃ balaṃ dṛṣṭvā vyūhaṃ vikramaśālibhiḥ /
BhāMañj, 7, 145.1 sa saubhadraṃ raṇe matvā kaṃsārisamavikramam /
BhāMañj, 7, 152.2 akaṭhoratarākāro vīro jaraṭhavikramaḥ //
BhāMañj, 7, 154.1 vidārya vyūhamaviśatsaubhadrastīkṣṇavikramaḥ /
BhāMañj, 7, 164.2 madrarājānujaṃ hatvā sa tūrṇaṃ bhīmavikramam //
BhāMañj, 7, 195.2 bālo 'pyabālacaritaḥ kākutstham avikramaḥ //
BhāMañj, 7, 198.2 asya dhairyamamaryādaṃ dṛṣṭvā prauḍhaṃ ca vikramam //
BhāMañj, 7, 208.1 chinnakhaḍgaḥ samādāya cakraṃ vikramalāñchanaḥ /
BhāMañj, 7, 231.2 taṃ samagraguṇārāmaṃ tanayaṃ rāmavikramam //
BhāMañj, 7, 234.1 sarvātiśayalāvaṇyaguṇavikramaśālinā /
BhāMañj, 7, 322.1 te cakrurvikramodārā ghorābhiḥ śastravṛṣṭibhiḥ /
BhāMañj, 7, 329.1 sasainyo rājaputrau tau hatvā vipulavikramau /
BhāMañj, 7, 368.1 ghaṭotkacena nihate rākṣase jambhavikrame /
BhāMañj, 7, 395.1 dasyusaṃghāṃśca vividhānsa hatvā krūravikramān /
BhāMañj, 7, 400.2 imāḥ prāṇapaṇaprāpyā yaśovikramabhūmayaḥ //
BhāMañj, 7, 438.1 avaplutya yayau tasmāddroṇo garuḍavikramaḥ /
BhāMañj, 7, 473.1 tasya bhīmo dhanuśchittvā rathaṃ ca guruvikramaḥ /
BhāMañj, 7, 482.1 hateṣu rājaputreṣu teṣu vikramaśāliṣu /
BhāMañj, 7, 504.1 kṣapayantaṃ kurucamūṃ taṃ raṇe dīptavikramam /
BhāMañj, 7, 513.1 eṣa bhūriśravāstūrṇaṃ khaḍgenākhaṇḍavikramaḥ /
BhāMañj, 7, 578.2 jaghānāñjanaparvāṇaṃ tatputraṃ ghoravikramam //
BhāMañj, 7, 609.1 somadattamathāyāntaṃ sātyakiḥ pṛthuvikramam /
BhāMañj, 7, 652.2 karṇo dhanuṣmatāṃ dhuryo vibabhau rāmavikramaḥ //
BhāMañj, 7, 667.1 taṃ hatvā vinadanghoraṃ haiḍimbo ghoravikramaḥ /
BhāMañj, 7, 714.1 droṇo 'tha pārṣatasutānhatvā vipulavikramān /
BhāMañj, 7, 726.1 cedipāñcālamatsyānāṃ brahmāstreṇogravikramaḥ /
BhāMañj, 7, 729.2 yudhiṣṭhiraṃ śaṅkitadhīrapṛcchatsatyavikramam //
BhāMañj, 8, 21.2 smarankuntīvacaḥ karṇo nāvadhītsatyavikramaḥ //
BhāMañj, 8, 30.1 ahamabhyadhikaḥ pārthādvidyayā vikrameṇa ca /
BhāMañj, 8, 46.1 aiśvaryasyābhijanyasya guṇānāṃ vikramasya ca /
BhāMañj, 8, 122.1 tamabravīnmadhuripurvismitaḥ karṇavikramāt /
BhāMañj, 8, 164.2 duḥśāsanaṃ yudhyamānamāsasādebhavikramam //
BhāMañj, 9, 36.2 cacārālakṣitatanur mārgairgaruḍavikramaḥ //
BhāMañj, 9, 39.1 yudhiṣṭhiraḥ sahasraghnīṃ dīptāṃ ṣaṇmukhavikramaḥ /
BhāMañj, 10, 3.2 sahāsmābhirayaṃ kālo vikramasya yaśobhuvaḥ //
BhāMañj, 11, 26.1 taddṛṣṭvā ghorasaṃrambho drauṇirdurjayavikramaḥ /
BhāMañj, 11, 51.1 hatvottamaujasaṃ padbhyāṃ kaṇṭhe kaṭhinavikramaḥ /
BhāMañj, 13, 37.2 anyathā samare hanyātkastamūrjitavikramam //
BhāMañj, 13, 142.2 gataḥ śakrādayo devā yasyāsankāntavikrame //
BhāMañj, 13, 287.2 apaśyanvainyamuditaṃ sāyudhaṃ śakravikramam //
BhāMañj, 13, 338.1 guṇavikramasampannāḥ sābhimānā matā na me /
BhāMañj, 13, 1326.2 bubhuje bhuvamamlānayaśovikramaśāsanām //
Garuḍapurāṇa
GarPur, 1, 15, 117.1 vikramo daṇḍahastaśca hyekadaṇḍī tridaṇḍadhṛk /
GarPur, 1, 66, 9.2 īśvaro bahudhānyaśca pramāthī vikramo viṣuḥ //
GarPur, 1, 115, 33.1 yajjīvyate kṣaṇamapi prathitaṃ manuṣyairvijñānavikramayaśobhirabhagnamānaiḥ /
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 5.2 vikrameṇa prasahya syāt kumārīharaṇaṃ punaḥ /
Hitopadeśa
Hitop, 1, 32.4 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
Hitop, 2, 19.5 vikramārjitarājyasya svayam eva mṛgendratā //
Hitop, 2, 43.2 yaj jīvyate kṣaṇam api prathitaṃ manuṣyair vijñānavikramayaśobhir abhajyamānam /
Hitop, 2, 84.3 asty uttarapathe 'rbudaśikharanāmni parvate durdānto nāma mahāvikramaḥ siṃhaḥ /
Hitop, 2, 84.6 kṣudraśatrur bhaved yas tu vikramān naiva labhyate /
Hitop, 2, 88.3 samucchritān eva tarūn prabādhate mahān mahaty eva karoti vikramam //
Hitop, 2, 111.3 asti kāñcanapuranāmni nagare vīravikramo rājā /
Hitop, 3, 1.5 haṃsaiḥ saha mayūrāṇāṃ vigrahe tulyavikrame /
Hitop, 3, 7.9 tato mayāpi svavikramo darśitaḥ /
Hitop, 3, 137.3 tad devapādādeśād bahir niḥsṛtya svavikramaṃ darśayāmi /
Hitop, 4, 8.3 purā vikramapure samudradatto nāma vaṇig asti /
Kathāsaritsāgara
KSS, 1, 6, 88.2 dīpakarṇiriti khyāto rājābhūtprājyavikramaḥ //
KSS, 2, 1, 7.2 tripurāribhujastambhadṛṣṭadordaṇḍavikramaḥ //
KSS, 2, 4, 39.2 rakṣaṇīyamidaṃ rāṣṭraṃ kāle kāryaśca vikramaḥ //
KSS, 3, 1, 135.2 asurau vikramākrāntalokatritayadurjayau //
KSS, 3, 4, 343.1 vidūṣako 'pi sānandamabhinanditavikramaḥ /
KSS, 5, 2, 126.2 cakāra cātmanaḥ pārśvavartinaṃ dṛṣṭavikramam //
KSS, 6, 1, 155.1 tāṃ sa vikramabījābhair mahīṃ tastāra mauktikaiḥ /
Narmamālā
KṣNarm, 1, 3.1 yasmin prājyabhujastambhastambhitāhitavikramaḥ /
Rasendracintāmaṇi
RCint, 8, 215.2 nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ //
Rasendracūḍāmaṇi
RCūM, 16, 84.1 jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /
RCūM, 16, 89.3 kuryādbhīmasamaṃ martyaṃ mukte ca bhuji vikramam //
Rasārṇava
RArṇ, 18, 58.1 aṣṭame tārkṣyadṛṣṭiḥ syāt brahmāyur brahmavikramaḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 80.0 vikramaścaraṇaḥ pādaḥ pādāṅghriś ca padaṃ kramaḥ //
Skandapurāṇa
SkPur, 1, 26.1 kaścāsau pūrvamutpannaḥ kiṃtapāḥ kaśca vikramaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 4.0 prārabdhavikramasya viṣṇoḥ sadṛśā iti tātparyārthaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Ānandakanda
ĀK, 1, 6, 46.2 aṣṭame tārkṣyadṛṣṭiḥ syād brahmāyurbrahmavikramaḥ //
Śukasaptati
Śusa, 5, 12.2 vidyāvatāṃ mahecchānāṃ śilpavikramaśālinām /
Śusa, 6, 11.1 tena ca rājanvikramārkabuddhimuktena guhyaṃ kīrtitam /
Śyainikaśāstra
Śyainikaśāstra, 4, 42.2 vikrame sāhase caiva varṇairapi pṛthagvidhāḥ //
Bhāvaprakāśa
BhPr, 6, 8, 125.2 dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //
Kokilasaṃdeśa
KokSam, 1, 41.2 kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ yā //
Rasārṇavakalpa
RAK, 1, 329.1 kramād uttamamadhyasthaṃ hīnaṃ caivātha vikramam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 9.2 tatra snātvā śucirbhūtvā kuberaḥ satyavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 4.3 martye na tādṛśaḥ kaścid vikrameṇa balena vā //
SkPur (Rkh), Revākhaṇḍa, 83, 30.2 rāmeṣṭaḥ phālguno gotraḥ piṅgākṣo 'mitavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 46.2 ko 'yaṃ mṛtyuvaśaṃ prāpto hyajñātvā mama vikramam /
SkPur (Rkh), Revākhaṇḍa, 199, 10.2 sammukhī tu tato devī nivṛttā laghuvikramā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 46.2 praśaṃsā śūlabhedasya tatraivāndhakavikramaḥ //
Sātvatatantra
SātT, 2, 41.1 śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 82.1 arātikuladarpaghno dhvastabhārgavavikramaḥ /