Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Bhāratamañjarī
Hitopadeśa

Mahābhārata
MBh, 1, 2, 233.11 vikramād rukmiṇīṃ devīm āhṛtya paravīrahā /
MBh, 1, 217, 3.1 chidraṃ hi na prapaśyanti rathayor āśuvikramāt /
MBh, 4, 32, 39.1 yuṣmākaṃ vikramād adya mukto 'haṃ svastimān iha /
MBh, 5, 52, 6.1 yudhiṣṭhirasya ca krodhād arjunasya ca vikramāt /
MBh, 5, 132, 2.1 yo hi tejo yathāśakti na darśayati vikramāt /
MBh, 7, 148, 25.2 bhītaḥ kuntīsuto rājā rādheyasyātivikramāt //
MBh, 8, 42, 27.2 tvām idānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt //
MBh, 8, 51, 49.1 vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt /
MBh, 12, 29, 38.3 anyatrauśīnarācchaibyād rājarṣer indravikramāt //
MBh, 14, 78, 31.1 saṃprīyamāṇaḥ pāṇḍūnām ṛṣabhaḥ putravikramāt /
Rāmāyaṇa
Rām, Yu, 54, 6.2 vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ //
Liṅgapurāṇa
LiPur, 1, 20, 35.2 śīghraṃ vikramatastasya padbhyām ākrāntapīḍitāḥ //
Bhāratamañjarī
BhāMañj, 8, 122.1 tamabravīnmadhuripurvismitaḥ karṇavikramāt /
Hitopadeśa
Hitop, 2, 84.6 kṣudraśatrur bhaved yas tu vikramān naiva labhyate /