Occurrences

Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Sūryaśatakaṭīkā
Śukasaptati
Kokilasaṃdeśa
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 17, 10.1 kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt //
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 96, 31.2 anyonyam abhivartetāṃ balavikramaśālinau /
MBh, 1, 96, 45.2 bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ //
MBh, 1, 122, 31.7 bhīmavikramakarmāṇam ādityasamatejasam /
MBh, 1, 178, 15.6 anukramaṃ vikramasattvayuktā balena vīryeṇa ca nardamānāḥ /
MBh, 1, 192, 7.40 balasthān vikramasthāṃśca svakṛtaiḥ prakṛtipriyān /
MBh, 1, 194, 23.2 tvayi vikramasampannam idaṃ vacanam īdṛśam //
MBh, 1, 215, 11.17 śvetakir nāma vikhyāto balavikramasaṃyutaḥ /
MBh, 2, 13, 54.2 yojanānte śatadvāraṃ vikramakramatoraṇam /
MBh, 3, 238, 20.2 pāṇḍavair vikramāḍhyaiś ca sāvamānam avekṣitaḥ //
MBh, 3, 240, 20.1 sa te vikramaśauṇḍīro raṇe pārthaṃ vijeṣyati /
MBh, 3, 255, 56.2 dṛṣṭvā vikramakarmāṇi kurvāṇaṃ ca dhanaṃjayam /
MBh, 5, 88, 78.1 vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ /
MBh, 5, 103, 16.1 adityāṃ ya ime jātā balavikramaśālinaḥ /
MBh, 5, 135, 14.1 vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ /
MBh, 7, 1, 34.2 ratheṣu gaṇyamāneṣu balavikramaśāliṣu /
MBh, 7, 5, 13.1 kulasaṃhananajñānair balavikramabuddhibhiḥ /
MBh, 7, 10, 26.1 nānto vikramayuktasya buddhyā yuktasya vā punaḥ /
MBh, 7, 50, 26.2 vikramaśrutamāhātmyaiḥ katham āyodhane hataḥ //
MBh, 7, 95, 19.2 dṛṣṭvā vikramasampannaṃ vidraviṣyanti saṃyuge /
MBh, 7, 148, 40.2 prāpto vikramakālo 'yaṃ tava nānyasya kasyacit //
MBh, 8, 30, 6.2 vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca //
MBh, 12, 86, 31.1 vyūhayantrāyudhīyānāṃ tattvajño vikramānvitaḥ /
MBh, 12, 97, 5.1 nārvāk saṃvatsarāt kanyā spraṣṭavyā vikramāhṛtā /
MBh, 12, 99, 41.2 sa viṣṇuvikramakrāmī bṛhaspatisamaḥ kratuḥ //
MBh, 12, 217, 39.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 220, 80.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 13, 125, 28.1 avidvān bhīrur alpārtho vidyāvikramadānajam /
MBh, 15, 23, 6.1 nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ /
Rāmāyaṇa
Rām, Ār, 18, 2.1 balavikramasampannā kāmagā kāmarūpiṇī /
Rām, Ār, 26, 12.1 aho vikramaśūrasya rākṣasasyedṛśaṃ balam /
Rām, Ki, 13, 1.2 jagāma sahasugrīvo vālivikramapālitām //
Rām, Ki, 26, 16.2 satyavikramayuktena tad uktaṃ lakṣmaṇa tvayā //
Rām, Ki, 40, 5.2 vegavikramasampannān saṃdideśa viśeṣavit //
Rām, Ki, 41, 1.2 buddhivikramasampannān vāyuvegasamāñjave //
Rām, Ki, 42, 9.2 bhavantaḥ parimārgaṃs tu buddhivikramasampadā //
Rām, Ki, 62, 14.2 babhūvur hariśārdūlā vikramābhyudayonmukhāḥ //
Rām, Ki, 64, 26.2 buddhivikramasampanno hetur atra paraṃtapaḥ //
Rām, Ki, 65, 29.2 dākṣyavikramasampannaḥ pakṣirāja ivāparaḥ //
Rām, Su, 34, 7.2 vikramaślāghanīyena kramatā goṣpadīkṛtaḥ //
Rām, Su, 37, 34.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Su, 66, 18.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Yu, 9, 8.2 tasya vikramakālāṃstān yuktān āhur manīṣiṇaḥ //
Rām, Yu, 61, 27.1 nānyo vikramaparyāptastvam eṣāṃ paramaḥ sakhā /
Rām, Yu, 62, 41.1 tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam /
Rām, Yu, 65, 18.1 tasya te rathasaṃyuktā hayā vikramavarjitāḥ /
Rām, Yu, 75, 29.1 ubhau hi balasampannāvubhau vikramaśālinau /
Rām, Utt, 30, 3.2 aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā //
Saundarānanda
SaundĀ, 1, 47.1 vyastaistaistairguṇairyuktān mativāgvikramādibhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 28.1 vikramaikarasatvāc ca samartho marubhūtikaḥ /
Daśakumāracarita
DKCar, 2, 8, 55.0 aṣṭame 'sya senāpatisakhasya vikramacintākleśaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 101.1 viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 70.1 svavikramāntabhuvaścitraṃ yanna tavoddhatiḥ /
Liṅgapurāṇa
LiPur, 1, 98, 103.2 alaṃkariṣṇus tvacalo rociṣṇurvikramottamaḥ //
Suśrutasaṃhitā
Su, Ka., 1, 4.1 ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ /
Viṣṇusmṛti
ViSmṛ, 1, 5.1 dharmasatyamayaḥ śrīmān kramavikramasatkṛtaḥ /
Śatakatraya
ŚTr, 1, 34.1 santy anye 'pi bṛhaspatiprabhṛtayaḥ saṃbhāvitāḥ pañcaṣāstān pratyeṣa viśeṣavikramarucī rāhur na vairāyate /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 14.1 tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 21, 10.1 ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ /
BhāgPur, 11, 2, 54.1 bhagavata uruvikramāṅghriśākhānakhamaṇicandrikayā nirastatāpe /
Bhāratamañjarī
BhāMañj, 1, 514.2 babhūva sarvaśastrāstravidyāvikramaśālinaḥ //
BhāMañj, 1, 704.1 gīyamānaguṇānpaurairvidyāvikramaśālinaḥ /
BhāMañj, 1, 1095.1 pāṇḍuputrānparijñāya tato vikramasūcitān /
BhāMañj, 5, 520.1 bandibhirgīyamānāste yaśovikramalāñchanaiḥ /
BhāMañj, 5, 536.1 caritaṃ vikramodāraṃ gāyanti tridaśāṅganāḥ /
BhāMañj, 6, 399.2 nāmabhir vikramodāraiḥ sūcitānvetrimaṇḍalaiḥ //
BhāMañj, 7, 144.1 tadapāraṃ balaṃ dṛṣṭvā vyūhaṃ vikramaśālibhiḥ /
BhāMañj, 7, 208.1 chinnakhaḍgaḥ samādāya cakraṃ vikramalāñchanaḥ /
BhāMañj, 7, 234.1 sarvātiśayalāvaṇyaguṇavikramaśālinā /
BhāMañj, 7, 322.1 te cakrurvikramodārā ghorābhiḥ śastravṛṣṭibhiḥ /
BhāMañj, 7, 400.2 imāḥ prāṇapaṇaprāpyā yaśovikramabhūmayaḥ //
BhāMañj, 7, 482.1 hateṣu rājaputreṣu teṣu vikramaśāliṣu /
BhāMañj, 13, 338.1 guṇavikramasampannāḥ sābhimānā matā na me /
BhāMañj, 13, 1326.2 bubhuje bhuvamamlānayaśovikramaśāsanām //
Garuḍapurāṇa
GarPur, 1, 115, 33.1 yajjīvyate kṣaṇamapi prathitaṃ manuṣyairvijñānavikramayaśobhirabhagnamānaiḥ /
Hitopadeśa
Hitop, 2, 19.5 vikramārjitarājyasya svayam eva mṛgendratā //
Hitop, 2, 43.2 yaj jīvyate kṣaṇam api prathitaṃ manuṣyair vijñānavikramayaśobhir abhajyamānam /
Hitop, 4, 8.3 purā vikramapure samudradatto nāma vaṇig asti /
Kathāsaritsāgara
KSS, 3, 1, 135.2 asurau vikramākrāntalokatritayadurjayau //
KSS, 6, 1, 155.1 tāṃ sa vikramabījābhair mahīṃ tastāra mauktikaiḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Śukasaptati
Śusa, 5, 12.2 vidyāvatāṃ mahecchānāṃ śilpavikramaśālinām /
Śusa, 6, 11.1 tena ca rājanvikramārkabuddhimuktena guhyaṃ kīrtitam /
Kokilasaṃdeśa
KokSam, 1, 41.2 kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ yā //
Sātvatatantra
SātT, 2, 41.1 śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ /