Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa

Buddhacarita
BCar, 5, 32.2 sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ //
Lalitavistara
LalVis, 2, 3.2 atulabala vipulavikrama vyākaraṇaṃ dīpaṃkarasyāpi //
Mahābhārata
MBh, 1, 93, 13.1 tatraikasya tu bhāryā vai vasor vāsavavikrama /
MBh, 1, 93, 17.1 dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama /
MBh, 3, 80, 28.1 pradakṣiṇaṃ yaḥ pṛthivīṃ karotyamitavikrama /
MBh, 3, 129, 19.1 sarvāṃllokān prapaśyāmi tapasā satyavikrama /
MBh, 3, 131, 10.2 avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama //
MBh, 3, 135, 23.3 bhūya evākarod yatnaṃ tapasyamitavikrama //
MBh, 3, 247, 46.1 pitṛpaitāmahaṃ rājyaṃ prāpsyasyamitavikrama /
MBh, 7, 69, 13.1 asmānna tvaṃ sadā bhaktān icchasyamitavikrama /
MBh, 7, 95, 15.2 na saṃbhramo me vārṣṇeya vidyate satyavikrama /
MBh, 7, 131, 57.2 gaccha vatsa sahānyaistvaṃ yudhyasvāmaravikrama /
MBh, 7, 148, 46.2 niṣeddhā vidyate nānyastvad ṛte bhīmavikrama //
MBh, 7, 157, 31.1 ayaṃ ca pratyayaḥ karṇe śaktyā cāmitavikrama /
MBh, 7, 168, 19.2 droṇaputrād bhayaṃ kartuṃ nārhasyamitavikrama //
MBh, 8, 6, 26.1 nihatābhyāṃ pradhānābhyāṃ tābhyām amitavikrama /
MBh, 8, 49, 7.2 parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama //
MBh, 9, 30, 10.3 kriyayā yogam āsthāya tathā tvam api vikrama //
MBh, 12, 45, 19.1 bhavatprasādād bhagavaṃstrilokagativikrama /
MBh, 12, 48, 11.2 kathaṃ bhūyaḥ samutpattiḥ kṣatrasyāmitavikrama //
MBh, 12, 52, 20.2 cakṣur divyaṃ samāśritya drakṣyasyamitavikrama //
MBh, 12, 289, 39.2 darśane sparśane cāpi ghrāṇe cāmitavikrama //
MBh, 12, 290, 52.2 kān svagātrodbhavān doṣān paśyasyamitavikrama /
MBh, 13, 22, 3.3 śṛṇuṣvāvahitaḥ sarvaṃ yad idaṃ satyavikrama //
Rāmāyaṇa
Rām, Ār, 6, 6.2 tan mābhivada dharmajña maharṣe satyavikrama //
Rām, Ār, 65, 28.1 kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama /
Rām, Ki, 18, 57.2 idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara //
Rām, Ki, 43, 16.1 atibala balam āśritas tavāhaṃ harivaravikrama vikramair analpaiḥ /
Rām, Ki, 65, 25.2 aśastravadhyatāṃ tāta samare satyavikrama //
Rām, Su, 56, 67.2 sītayā tava kiṃ kāryaṃ mahendrasamavikrama /
Rām, Su, 62, 33.1 mā bhūścintāsamāyuktaḥ saṃpratyamitavikrama //
Rām, Yu, 51, 38.1 na paraḥ preṣaṇīyaste yuddhāyātulavikrama /
Rām, Utt, 9, 34.1 daśagrīva tathā yatnaṃ kuruṣvāmitavikrama /
Rām, Utt, 11, 23.1 tad bhavān yadi sāmnaitāṃ dadyād atulavikrama /
Rām, Utt, 22, 33.1 vaivasvata mahābāho na khalvatulavikrama /
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 56, 12.2 agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama //
Rām, Utt, 63, 8.1 sa me prasādaṃ kākutstha kuruṣvāmitavikrama /
Rām, Utt, 66, 15.1 kasyāṃ yonyāṃ tapovṛddha vartase dṛḍhavikrama /
Rām, Utt, 74, 9.2 pratiṣṭhitā mahābāho yaśaścāmitavikrama //
Rām, Utt, 74, 14.1 sa tvaṃ puruṣaśārdūla guṇair atulavikrama /