Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 29.1 prajāpater vā eṣa vikramān anuvikramate ya upaharati //
Jaiminīyabrāhmaṇa
JB, 2, 298, 5.0 svargasyaiva tallokasya vikramān kramamāṇā yanti //
Mahābhārata
MBh, 1, 89, 7.9 yavīyāñ janayāmāsa gandharvyāṃ bhīmavikramān //
MBh, 1, 116, 30.16 ṛṣayastān samāśvāsya pāṇḍavān satyavikramān /
MBh, 4, 32, 36.1 tato virāṭaḥ kaunteyān atimānuṣavikramān /
MBh, 5, 149, 45.2 akṣauhiṇīpatīṃścānyānnarendrān dṛḍhavikramān //
MBh, 7, 48, 5.2 apākrāmad rathopasthād vikramāṃstrīnnararṣabhaḥ //
MBh, 8, 26, 28.1 anivartino mahābhāgān ajeyān satyavikramān /
MBh, 8, 32, 2.2 na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramān raṇe //
MBh, 12, 120, 51.1 dhanair viśiṣṭānmatiśīlapūjitān guṇopapannān yudhi dṛṣṭavikramān /
MBh, 13, 20, 9.1 sa tān pratyarcayāmāsa rākṣasān bhīmavikramān /
Rāmāyaṇa
Rām, Bā, 11, 12.1 sarvathā prāpyase putrāṃś caturo 'mitavikramān /
Rām, Ār, 21, 23.1 tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān /
Rām, Ki, 65, 35.2 vikramasva mahāvego viṣṇustrīn vikramān iva //
Rām, Ki, 66, 22.2 viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva //
Rām, Su, 37, 48.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Su, 42, 19.2 amātyaputrān ativīryavikramān samādideśāśu niśācareśvaraḥ //
Rām, Su, 56, 104.1 mantriputrān hatāñ śrutvā samare laghuvikramān /
Rām, Su, 66, 26.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Yu, 32, 28.2 nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 20.1 bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya /
Bhāratamañjarī
BhāMañj, 6, 374.2 śakunestanayānsapta jaghāna ghanavikramān //
BhāMañj, 7, 395.1 dasyusaṃghāṃśca vividhānsa hatvā krūravikramān /
BhāMañj, 7, 714.1 droṇo 'tha pārṣatasutānhatvā vipulavikramān /